SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ उवक्कम 601 - अभिधानराजेन्द्रः - भाग 2 उवक्कमकाल तन्नदीवगृहे कुरु त्वं न तवावचनकरो भर्ता भविष्यतीति / द्वितीयापि तथैव शिक्षिता / तथापि च तथैव स्वभर्ता शिरसि प्रहतः केवलमसौ नैतत्कुलप्रतृतानां युज्यत इत्यादि किंचित्क्षगमैक झषित्वा व्युपरतस्तस्मिश्च व्यतिकरे तथा मातुर्निवेदिते प्रोक्तं मात्रा वत्से ! त्वमपि यथेष्टं तद् गृहे विजृम्भस्व केवलं त्वदर्ता झषित्वा स्थारयति / एवं तृतीययाऽपि मातृशिक्षितया दुहिन्ना तथैव प्रहतः स्वभर्ता केवलमेतेनोच्छलदतुच्छकोपेन नूनमकुलीनात्वं येनैवं शिष्टजना-नुचित विचेष्टसे इत्याद्यभिधाय गाद कुट्टयित्वा निष्काशिता गृहात् / तया च गत्वा सर्व मात्रे निवेदितम् / ततस्तया विज्ञातजामातृभावतया तत्समीप गत्वा वत्स ! स्वकुलस्थितिरियमस्माकं यदुतं प्रथमसमागमे बध्वा वरस्येत्थं विधातव्यमित्यादि किंचिदभिधाय कथमप्यऽनुनीतोऽसौ दुहिता च प्रोक्ता वत्से ! दुराराधस्ते भर्ता भविष्यति परमदेवतावदप्रमत्ततया समाराधनीय इति ब्राह्मणीदृष्टान्तः। अथ गणिकादृष्टान्त उच्यते॥ एकस्मिन्नगरे चतुःषष्टिविज्ञान-सहिता देदवत्ताऽभिधाना रूपादिगुणवती वेश्या परिवसति तया च भुजङ्ग जनाभिप्रायपरिज्ञानार्थं स्वव्यापारं कुर्वत्या स्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखितास्तत्र च यः कश्चिद्राजपुत्रादिरागच्छति स यत्र २कृता तदेव चिललिखितं दृष्ट्वा अत्यर्थ प्रशंसति ततोऽसौ विश्रासिंती राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येओपचरति / आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरअर्थजातं प्रथच्छन्तीति गणिकादृष्टान्तः। अथाऽमात्वदृष्टान्तोऽभिधीयते // एकस्मिन्नगरे कश्चिद्राजा अमात्वेन सहाश्ववाहनिकायां निर्गतस्तत्र च पथि गच्छता राजनुरङ्ग मेण क्वचिचिक्खिल्लप्रदेशे प्रस्रवणमकारितच तत्प्रदेशपृथिव्याः स्थिरत्वेन बद्धस्थिरत्वं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीचिरावस्थायिजलः शोभगोऽत्र प्रदेशे तडागो भविष्यतीति चिन्तित चिरमवलो कितवांस्तदिति / ततश्चेङ्गिताकारकुशलतया विहितं तदभिप्रायेणामात्येन राजादेशमन्तरेणापि खानितं तत्प्रदेशे महासरः तत्पाल्यां य रोपिताः सर्वर्तुकपुष्फफल-समृद्धयो नानाजातीयतरुनिवहाः / अन्यदा च तेनैव प्रदेशेने गच्छता भूपालेन दृष्ट पृष्टं चाहो मानससरोवरवद्रमणीयं केनेदं खानितं सरः / अमात्यो जगाद देव / भवद्भिरेवा राजा सविस्मयं प्राह कथं कश्च कदा मयेतत्कारणाय निरुपित इत्यतः सचिवो यथावृत्तं सर्वमपि कथितवानहो परचित्तोपलक्षकत्वमस्येति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्द्धनादिना प्रसादं चकार तदेवमादिकः संसारफलोऽपरोप्यप्रशस्तभावोपक्रमः खयमभ्युह्य इति / / विशे० / / अथ प्रशस्तभावोपक्रममाह / “पसत्थे गुरु माईणं" तत्र श्रुतादिनिमित्तं गुर्वादीनां यद् भावोपक्रमणं स प्रशस्तभावोपक्रमः / / अनु०|| सीसो गुरुणो भावं, जमुवक्कमइ सुहं पसत्थमणो। सहियत्थं सपसत्थो, इह भावोवक्कमो हि गओ।। इह वच्छिष्यः स्वहितार्थं श्रुतार्थं श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वाचश्रुतं गुरुभावमुपक्रामतीङ्गिताकारादिना जानाति स मोक्षफलत्वात्प्रशस्तभावोपक्रमस्तेनैव चेहाऽधिकारो मोक्षार्थत्वादेव सर्वस्यास्य प्रारम्भस्येति / विशे० / वृ० (गुरुचित्तोपक्रमो गुरु शब्दे) साम्प्रतं तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह अहवा उवक्कमे छविहे पण्णत्ते तंजहा अणुपुव्वी 1 नाम 2 पमाण 3 वत्तव्वया 4 अत्थाहिगारे 5 समोआरे 6 // अथवा अनन्रं यः प्रशस्तभावोपक्रमः उक्तः लोके पूर्वादिविभागः स हि द्विविधो द्रष्टव्यो गुरुभावोपक्रमः शास्वभावोपक्रमश्च / शास्त्रलक्षणों भावस्तस्योपक्रमः शास्त्रभावोपक्रमस्तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तोऽथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह (अहवा उवक्कमे इत्यादि) अथवेति पक्षान्तरसूचकः उपक्रमः प्रथमपातनापने शास्त्रीयोपक्रमो द्वितीयपातनापक्षे तु भावभावापक्रभ षड् विधः षट् प्रकारः प्रज्ञप्तस्तद्यथा आनुपूर्वी 1 नाम 2 प्रमाण 3 वक्तव्यता 4 अर्थाधिकारः 5 सभवतारः 6 अनु० (एतेषाश शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं स्वस्वस्थाने) (उपोद्धातादस्य भेदः स्वस्थाने) उपक्रम्यतेऽनेनेत्युपक्रमः। ज्वरातिसारादी, स्था०४ ठा। शास्त्रे, 'भुम्माहारच्छे ए उवकमेणं च परिणाए'' तच विधा स्वकायपरकायतदुभयरूपम् / तत्र स्वकायशस्त्रं यथा लवणोदक मधुरोदकस्य कृष्णभूमं वा पाण्डुभूमस्या परकायशस्त्रं यथाऽग्निरुदकस्य उदकं चाग्नेरिति तदुभयशस्त्रं यथा उदकाः शुद्धोदकस्येत्यादि / ध०२अधि० / उपक्रमोपसंहारौ हेतुतात्पर्य निर्णये, वेदान्तिमते तात्पर्यनिर्णायके हेतुभेदे, तत्रौपक्रमोपसंहाराभ्यां द्वाभ्यामेव तात्पर्य निक्षीयते नत्वेकेकेनेति बोध्यम् / कारणे धम्। सागाद्युपाये, कर्मणि घञ् अर-भाणे, पुं० वाच०। उवक्कमकाल पुं०(उपक्रमकाल) क०स० / अभिप्रेतार्थसामीप्यानयनलक्षणे सामाचारीयथायुष्कभेदभिन्ने वा कालभेदे, आ०म० द्वि०।। अथोपक्रमकाल विभणिषुर्भाष्यकारस्तत्स्वरूपमाहजेणोधकामिज्जइ, समीवमाणिज्जए जओ जंतु। स किलोवक्कमकालो, किरियापरिणामभूइट्ठो॥ क्रमु पादविक्षेपे विवक्षितस्य दूरस्थितस्य वस्तुनस्तैस्तैरुपायभूतैः क्रियाविशषैरुपक्रमणं सामीप्यानयनमुपक्रमः / अथ येन क्रियाविशेषेणापक्रम्यते दूरस्थं समीपमानीयते स उपक्रमः। यतो वा क्रियाविशेषादुपक्रभ्यत / यता सामाचारीप्रभृतं वस्तु उपक्रभ्यते स उपक्रमस्तस्य कालोऽप्युपचारादुपक्रम एव कालः उपक्रमकालः। किलशब्द आप्तवचनोपदर्शनार्थः / अयं च बहुभिः क्रियापरिणामभूयिष्ठः प्रचुरो भवति प्रभूताः क्रियापरिणामा इह भवन्ति / बहवऽत्रायुष्काद्युपक्रम-हेतुभूताः क्रिया भवन्तीति यावत्। तथाच वक्ष्यति "अज्झवसाणनिमित्ते, आहारे वेयणापराधाए। फासे आणापाणू, सत्तविहं भिज्जए आऊ' इत्यादीति गाथार्थः // 23 // अयं च द्विविधो भवति कथमित्याह नियुक्तिकारःदुविहोवक्कमकालो, सामायारी अहाउयं चेव। सामायारी तिविहा, ओहे दसहाय पविभागे।। यथोक्त उपक्रमकालो द्विविधस्तदेव द्वैविध्यं दर्शयति सामाचार्युपक्रमकालो यथायुष्कोपक्रमकालश्च / अथ सामाचार्या उपक्रमकालत्वं समर्थयन्नाह भाष्यकारः।। जेणोवरियसुयाउ,सामायारिसुयमाणियं हेट्ठा। ओहाइतिविह एसो, उवक्कमो समयवज्जाए।। पूर्वनिर्दिष्टान्नवमपूर्वादरुपरिश्रम श्रुतादुनृत्य ये न साधु - सामाचारीप्रतिपादकं श्रुतमधस्तादिदानीतनकालेऽपि समा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy