________________ उवकप्प 898 - अभिधानराजेन्द्रः - भाग 2 उवक्कम इयाणिं उवकप्पो तत्थ गाहा "भत्तेण व पाणेण व " उव सामीप्ये उपेत्य कल्पते इत्युपकल्पः आहारादिसु उपेत्योपकारे वर्तते इत्युपकल्पः / साहस्स उवग्गहं करेइ आहाराइणापढंतस्स उदुस्सेव मूला मूलगुणउत्तरगुणधारी उवकप्पंतं वियाणाहि गाहा "भत्तेण य सो पुण भत्ताइहिं साहुस्स उवग्गहं कुणमाणो समाहिं समुप्पायइ चउव्विहं पि नाणदरिसणतवचरित्तसमाहिं सो पुण समाहिमुप्पायंतो तासिं चेव नाणदरिसण चरित्ततवसमाहीण आवरणं हणइकम गाहा ''भत्तस्स य पाणस्स य" जो पुण अंतरायं करेइ आहाराइणं साहुस्स दिजंताणं से तासिं चेव णाणदरिसणतवसमाहीणं अंतराएपवडइ सो णाणाइअंतराइयं बंधइ उवकप्पो॥ पं० चू०॥ उवकप्पंत त्रि०(उपकल्पयत्) निष्पादयति, "जेसिं तेहिं उवकप्पंति अन्नं पाणं तह वि" उपकल्पयन्ति निष्पादयन्ति सूत्र०१ श्रु०१२ अ०॥ उवकय त्रि०(उपकृत) उप-कृ-क्त० / कृतोपकारे, यस्योपकारः कृतस्तस्मिन् वाच०। परैर्वर्तिते, "अणुवकयपराणुग्गहपरायणा'' आव० 4 अ०॥ उवकसंत त्रि०(उपकषत्) व्रजति, "पण्णासमण्णितावेगे। नारीण वसमुवकसंति'' सूत्र०१ अ०४ अ०॥ उवकुल न०(उपकुल) कुलानां समीपमुपकुलम् / तत्र वर्त्तन्ते यानि नक्षत्राणि तान्युपचारादुपकुलानीति व्युत्पतेः कुल संज्ञचानां नक्षत्राणामधस्तनेषु नक्षत्रेषु, तानि द्वादश / श्रवणः पूर्वभाद्रपदा रेवती भरणी रोहिणी पुनर्वसू अश्लेषा पूर्वफाल्गुनी हस्तः स्वाती ज्येष्ठापूर्वाषायश्चेति।जं०७वक्ष०। चं०॥ सू०प्र० (णक्खत्त शब्दे सूत्रतः स्पष्टीभविष्यति उवके सपुर न०(उपकेशपुर) स्वनामख्याते तीर्थभेदे, यत्र वीर भगवत्प्रतिमा / ती०॥ उकोसा स्त्री०(उपकोशा) पाटलिपुत्रवासिन्याः कोशागणिकायाः कनिष्ठभगिन्याय, "पालिपुत्ते नयरे दो गणियातो कोसा उवकोसातो। आ०म०वि०। कोसाए डहरिकामगिणी उवकोसातीए समंवररुची वसति। आ०चू० 4 अ०। (थूलभहशब्दे कथानकम्) उवक्कम पुं०(उपक्रम) उपक्रमणमुपक्रमः उप-क्रम घ वृद्ध्य भावः / उपाये, आचा०१ श्रु०७ अ०८ उ०। "सोचा भगवाणुसासणं सच्चे तत्थ करेजुवक्कम' तदुपक्रमं तत्प्राद्युपायं कुर्यात् सूत्र०१ श्रु० 3 अ०। उपायपूर्वके आरम्भे, तद्भेदाश्च यथातिविहे उवक्कमे पण्णत्ते तं जहा धम्मिए उवक्कमे अहम्मिए उवक्कमे धम्मियाधम्मिए उवक्कमे / / उपक्रमणमुपक्रम उपायपूर्वक आरम्भो धर्मश्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिक श्रुतचारित्रार्थ आरम्भ इत्यर्थस्तथा न धार्मिकोऽधार्मिकः संयमार्थस्तथा धार्मिकश्चासौ देशतः संयमरूपत्वादधार्मिकश्च तथैवासंयमरूपत्वाद्वा धार्मिकाधार्मिको देशविरत्यारम्भ इत्यर्थः / अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड् विध उपक्र मस्तत्र नामस्थापने सुज्ञाते द्रव्योपक्र मस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा सचित्ताचित्तमिश्रद्रव्यभेदात् / तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशे च / तत्र परिकर्मद्रव्यस्य गुणविशेषकरणं तस्मिन्सति तद्यथा घृताधुपयोगेन पुरुषस्य वर्णादिकरणं एव शुकसारिकादीनां शिक्षागुणविशेषकरणम् / तथा चतुष्पदानां हस्त्यादीनाम् अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशात् / वार्द्धक्यादिगुणापादनमिति / तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति / एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति / मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति / तथा क्षेत्रस्य शालिक्षेत्रादेः परिकर्मविनाशो वा क्षेत्रोपक्र मस्तथा कालस्य चन्द्रोपरागादिलक्षणस्योपक्रम उपायेन परिज्ञानं कालोपक्रमः / तथा भावस्य प्रशस्ताऽप्रशस्तरुपस्योपायतः परिज्ञानमेव भावो-पक्रमः। स चाप्रशस्तो डोडिनीगणिकामात्यदृष्टान्तादवसे यः / प्रशस्तस्तु श्रुतादिनिमित्तमाचार्यादिभावोपक्रम एवं धार्मिकस्य संयतस्य यश्चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रमः / तथा अधार्मिकस्याऽसंयतस्यासंयमार्थं यः सोऽधार्मिक एव। तथा धार्मिकाधार्मिकस्य देशविरतस्य यः स धार्मिकाधार्मिक इति / अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाह अहवा तिविहे उवक्कमे पण्णत्ते तं जहां आयोवक्कमे परोवक्कमे तदुभयोवक्कमे एवं वेयावचे अणुग्गहे अणुसिट्ठी उवालंभे एवमिक्किक्के तिन्निर आलावगा जहेव उवक्कमे / / तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो वैहानसादिना विनाशः परिकर्म वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुन आत्मोपक्रम इति / तथा परस्य परार्थ चोपक्रमः परोपक्रम इति तदुभयस्य आत्मपरलक्षणस्य तदुभयार्थ चोपक्रमस्त दुभयोपक्रम इति। एवमिति। उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयोवाच्याः। स्था०३ ठा०। प्रथमतः सर्वकृत्यविधौ, आतु०॥ उपक्रम्यतेऽनेनेत्युपक्रमः / कर्मवदनोपाये, म०१श०४उ०। उपक्रमणमुपक्रमः / कर्मणामनुदयप्राप्तावामुदयप्रापणे, सूत्र०१ श्रु०३ अ० / उपक्रम्यते क्रियतेऽनेनेति उपक्रमः / कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतौ जीवस्य शक्तिविशेष, वोऽन्यत्र करणमिति रूढः / तद्भेदा यथा-- चउविहो उवक्कमे पण्णत्ते तंजहा बंधणोवक्कमे उदरिणोढे वक्कमे उवसामणोवक्कमे विप्परिणामनोवक्कमे // उपक्रमणं चोपक्रमो बन्धनादीनामारम्भः स्यादारम्भः उपक्रम इति वचनादिति तत्र बन्धनं कर्मपुद्गलानां जीवप्रदेशाना परस्पर संबन्धनमिदशा सूत्रमात्रबद्धलोहशलाकासंबन्धोपममवगन्तव्य तस्योपक्रम उक्तार्थो बन्धनोपक्रमः। आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरण संबन्धनं तदेवोपक्रमो वस्तुपरिकर्मरूपो बन्धनोपक्रमो वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वा दिति / एवमन्यत्रापि / स्था० 4 ठा०२ उ० (बन्धनोपक्रमादीनां व्याख्या स्वस्वस्थाने) मरणे, वृ०४ उ०।व्यापादे, दूरस्थस्य स तो वस्तुनस्तैस्तैः प्रकारैः समीपानयने, "उपक्रमण-मुपक्रान्तिर्दूरस्थनिकटक्रिया' उत्त०१ अ० / व्याचिख्यासित-शास्त्रस्य समीपानयनलक्षणे चतुर्णामनुयोगद्वाराणां प्रथमे द्वारे, आचा०१ श्रु०१ अ०1 अथोपक्रमस्य निरुक्तिमाहसत्थस्सोवक्कमण, उवक्कमो तेण तम्मि य तओ वा। सत्थसमीवीकरणं, आणयणं नासदेसम्मि।। उप सामीप्ये क्रमु पादविक्षेपे उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयन निक्षेपयोग्यताकरणमित्युपक्रमः / उपक्रान्तं ह्युपक्रमान्तर्गतभेदौर्विचारितं निक्षिन्यते मान्यथेति भावः / उपक्रम्यते वा निक्षेपयोग्य क्रियतेऽनेन गुरुवाग्योगेनेत्युपक्रमः / अथवा उपक्रम्यतेऽस्मिन् शिष्य श्रम