________________ उओगकरावणिया 567 - अभिधानराजेन्द्रः - भाग 2 उवकप्प यस्य योगमित्येवमकृत्वाऽभणित्वा निर्गतः सन्न लभते नाभाव्य-तया प्राप्नोति सचित्तं प्रव्रज्यार्थमुपस्थितं गृहस्थं नाप्यचित्तं वस्त्रपात्रादि / अथ यदि गृह्णाति ततः स्तैन्यं भवत। तस्मात्कुरु अस्य योगमिति। एवं चोपयोगकरणे चत्वारि स्थानानि तदुक्तम् "आपुच्छणत्ति पढमा, विइय पडिपुच्छणा य कायव्वा। आवस्सिआय तइआ, जस्सय जोगो चउत्थो उ"ध०३अधि०। उवओगगुण पुं०(उपयोगगुण) उपयोगः साकारानाकारभेदं चैतन्यं गुणो धो यस्य स तथा / चैतन्यधर्मके जीवे, "जीवे सासए गुणओ उवओगगुणे" स्था०५ ठा०। भ०। उवओगजुय त्रि०(उपयोगयुत) अवहितमनसि, "तं पुण संविग्गेणं उवओगजुएण तिव्वसद्धाए" पंचा० 4 विव० उवओगट्ठया स्त्री०(उपयोगार्थता) विविधविषयानुपयोगाश्रयणे, "उवओगट्ठयाए अणेगभूयभावभविए विअहं' विविधविषयानुपयोगानाश्रित्याने कभूतभावभविकोऽप्यहमष्यतीतानागतयोहि कालयोरनेकविषयबोधनात्मनः कथंचिदभिन्नानां भूतत्वाचेत्यनित्यपक्षोऽपि न दोषायेति / भ०१८ श०१० उ०। उवओगदि ठसारा स्त्री०(उपयोगदृष्टसारा) उपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽभिनिवेशः सारस्तस्येव विवक्षितकर्मणः परमार्थः उपयोगेन दृष्टः सारो यया सा उपयोगदृष्ट सारा / अभि-- निवेशोपलब्धकर्मपरमार्थायां बुद्धौ, "उवओगदिट्ठसारा, कम्मपसगपरिघोलणविसाला' नं०॥ उवओगपरिणाम पुं०(उपयोगपरिणाम) उपयोग एव परिणाम उपयोगपरिणामः जीवपरिणामभेदे, प्रज्ञा०१२ पद / स च साकारानाकारभेदाद् द्विधा, स्था०१० ठा०। उवओगवक न०(उपयोगवाक्य) आनन्दस्य भगवन्तं प्रतिवाक्य भेदे,। / दर्श उवओगवीरिय पुं०(उपयोगवीर्य) आध्यात्मिकवीर्य्यभेदे,उपयो-गवीर्यं साकारानाकारभेदात् द्विविधम् / तत्र साकारोपयोगोऽष्टधा अनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्ते इति। सूत्र०१ श्रु०६ अ०। उवओगाता स्त्री०.पुं०(उपयोगात्मन्) उपयोगः साकारानाका रभेदस्तत्प्रधानः आत्मा उपयोगात्मा। सर्वजीवानां सिद्धसंसारिस्वरूपे विवक्षितवस्तूपयोगविशिष्ट वा आत्मभेदे, भ०॥ 12 श० 10 उ० / / उवंग न०(उपाङ्ग) उपमितमङ्गेन। अङ्गावयवभूतेऽङ्गुल्यादौ, प्रज्ञा०२३ पद / कर्म०। आ०म० द्वि० / विशेष कर्णादिषु, च / उपाङ्गानि कर्णी नासे अक्षिणी जडे हस्तौ पादौ च / उत्त०३ अ०ा आचा०ा 'होति उवंगा कण्णाणासच्छी जंघा हत्था पाया य कण्णाणासिगा अच्छि जंघपादाय एवमादी सवे उवंगा भवंति || नि०चू०१उ०|| कर्म०। अङ्गार्थविस्ताररूपे, // कल्प०॥ शिक्षाद्यङ्गोक्तप्रपञ्चनपरे प्रबन्धे, ज्ञा०५ अ०। नि०। संगोवंगाणं सरहस्साणं चउण्हं वेयाणं" औ०।। लोकोत्तरिकाचाराङ्गै कदेशप्रपञ्चरूपे श्रुते तानि च द्वादश तथाहि तत्राङ्गानि द्वादश उपाङ्गान्यपि अङ्गैकदेशरूपाणि प्रायः प्रत्यङ्गमेकैकभाया भवन्त्येव / तत्राङ्गानि आचाराङ्गादीनि प्रती-तानि। तेषामुपाङ्गानि क्रमेणामूनि आचाराङ्गस्यौपपातिकम्।।१।। सूत्रं तदङ्गस्य राजप्रश्नीयम् // 2 // स्थानाङ्गस्य जीवाभिगमः // 3 // समवायाङ्गस्य प्रज्ञापना / / 4 / / भगवत्याः सूर्यप्रज्ञप्तिः / / 5 / / ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः // 6 / / उपासक दशाङ्गस्य चन्द्रप्रज्ञप्तिः / / 7 / / अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पञ्चानामप्यङ्गानां निरयावलिका / श्रुतस्कन्धगतकल्पिकादि पञ्चवर्गाः पञ्चोपाङ्गानि तथाहि अन्तकृद्दशाङ्गस्य कल्पिका // 6|| अनुत्तरोपपातिकदशाङ्गस्य कल्पावतंसिका 6 प्रश्नव्याकरणस्य पुष्पिता // 10 // विपाकश्रुतस्य पुष्पचूलिका // 11 // दृष्टिवादस्य वृष्णिदशा / / 12 / / इति। जं०१ वक्ष०।। उपाङ्गानि केन कृतानीत्यत्र प्रश्नोत्तरे तत्रोपाङ्गानि किं गणधररचितानि अन्यथा वा तथाङ्गप्रणयनकालेऽन्यदा वा तन्निर्माणमिति। सूत्रोपाङ्गानि स्थविराः कुर्वन्तितीर्थकरे विद्यमानेऽविद्यमाने यान्यनप्रणयनकाले एवं तेषां निर्माणमिति नैकान्त इति नन्दीसूत्रवृत्तौ व्यक्तोक्तमस्ति तेन विशेषतस्ततोऽवसेयमिति ही०। (अङ्गप्पविठ्ठशब्दे तथा दर्शितम्) उपाङ्गेषु केन किं विवृतम् उपाङ्गानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिभिर्विवृतम् / राजप्रश्नीयादीनि षट् श्रीमलयगिरि पादैर्विवृतानि पञ्चोपाङ्गमयी निर्यावलिका च श्रीचन्द्रसूरिभिर्विधृता तत्र प्रस्तु-- तोपाङ्गस्य वृत्तिः श्रीमलयगिरिकृताऽपि संप्रति कालदोषेण व्य-वच्छिन्ना इदं च गम्भीरार्थतया अतिगहनं तेनानुयोगरहितं मुद्रितराजकीयकमनीयकोशगृहामिव न तदर्थार्थिनां हस्तानुयोगार्पितसिद्धिकं संजायत इति कल्पितार्थकल्पनकल्पद्रुमाणां युगप्रधानसमानम् / संप्रति विजयमानगच्छनायकपरमगुरुश्रीहरिविजयसूरीश्वरनिर्देशेन कोशाध्यक्षाज्ञया प्रख्येणेवोन्मुद्रणमिव मया तदनुयोगः प्रारभ्यते / / जं०१ वक्ष रा०ा तिलके, पुं० वाच०। उवंगतिग न०(उपाङ्ग त्रिक) औदारिकवैक्रियाहारकाङ्गोपाङ्गरूपे त्रये, कर्म०॥ उर्वजण न०(उपाञ्जन) उप् अञ्जल्युट्, लेपने, गोमयादिनानु-लेपने, संमार्जनोपार्जनेन सेकेनोल्लेखने, च। वाच०॥अभ्यङ्गे,"अक्खोवंजण वण्णणुलेवणभूयं" सूत्र०२ श्रु० १अ०। आधारे ल्युट् / अज्जनाधारे, हस्तादौ च / वाच०॥ उवंसुजव पुं०(उपांशुजप) परैरश्रूयमाणेऽन्तः संजल्पनरूपे जप-भेदे, ध०४ अधि०।। उवकप्प पुं०(उपकल्प) उपगतः कल्पम् / अत्या०स० कल्पोपग-ते, भक्ते पाने, न०1 उप सामीप्ये उपेत्य कल्पे इति उपकल्पः। आहारादिषु उपेत्योपकारे वर्तते इत्युपकल्पः / आहारादिना साधोरुपग्रहकरणे। पुं० चू०॥ एत्तो पुच्छा महंतु, उपकप्पं उवग्गहे / उवकप्पती करेति, उवणाइव होति एकट्ठा // भत्तेण व पाणेण व, उवग्गहं तओ कुणति। उवकप्पति गुणधारी, उवकंपंतं वियाणाहि॥ खुहिओ पिवासिओ वा, सीतभिभूतो व ण तरति। पतिं तस्स करेति, उवग्गहपडतं कुडुस्स वाथूणे || जो उप्पाए समाहिं, चउव्विहं णाणदंसणचरित्ते / तत्तोय तवसमाहिं, तस्स खमाणिजइ होइ।। भत्तेण व पाणेण व, उवगरणेण व उवग्गहितदेहो। जंकुणति सो समाहिं, तस्सावरणं हवति दाता || भत्तस्स व पाणस्स व, उवकरणस्स व उवग्गहकरस्स। जो कुणति अंतवायं, तस्सावरणं पवट्ठो ति // एसुवकप्पो भणितो // पं० भा० / /