________________ उवओग 896 - अभिधानराजेन्द्रः - भाग 2 उवओगकरावणिया कर्म० पर्यायज्ञानसंहिताः सप्त भवन्तीति न शेषा मिथ्यात्वघातिकर्मक्ष- | उवओगकरावणिया स्त्री०(उपयोगकाराणिका) उपयोगकरण-विधौ, याभावात्। केवलद्विकं केवलज्ञालकेवलदर्शनलक्षणोपयोगद्वय-रूपम्। सा चैवम्।। अतएव द्विके सयोगिकेवलिलक्षणचरमगुणस्थानकद्वये भ-न शेषा पडिलेहिअ सुपमजिअ, तत्तो पत्ताणि पडलजुत्ताणि। ज्ञानदर्शनलक्षणास्तदुच्छेदेनैव केवलज्ञानकेवलदर्शनोत्पत्तेः "नट्ठम्म्यि उग्गहियगुरुपुरओ, उवओगं कुणइ उवउत्तो / / 2 / / छाउमथिए नाणे' इति वचनात् तदेवमभिहितांगुणस्थानकेषूपयोगाः / / संपइ सामायारी, दीसइ एसाय भागसमयम्मि। अचक्खुचक्खुदंसण-सन्नाणतिगं च मिच्छसासाणो। जं किज्जइ उवओगो, वालाइअणुग्गहट्ठाए // 3 // विरयाविरएसम्मे, नाणतिगं दंसणतिगं च / पञ्चवस्तुकेऽपि 'काइअमाइअजोगं, काउं घेत्तूण पत्तए ताहे / दंड अचक्षुर्दर्शनचक्षुर्दर्शनम् अज्ञनिविकं च मत्यज्ञानश्रुताज्ञानविभङ्ग संजयंतो, गुरुपुरओ ठवित्तु उवउत्तो / / 1 / / उपयोगकरणविधिस्त्वेवं लक्षणम् / चः समुच्चये मिथ्यादृष्टौ सास्वादने चोपयोगा भवन्ति / यत्तु तत्रैवम्। अवधिदर्शनं तत्कु तश्चिदभिप्रायाद्विशिष्टाः श्रुतविदो नेच्छन्ति तन्न संदिसह भणंति गुरूं, उवओगं करेसु ते मणुण्णाया। सम्यगवगच्छामः। अथ च सूत्रे मिथ्यदृष्ट्यादीनामवधिदर्शनं प्रतिपाद्यते उवओगकरावणियं, करेसु उस्सग्गमिच्चाइ // 1 // यतउक्तं प्रज्ञप्तौ "ओहिदंसणअणगारोवउत्ताणं भवइते किं नाणी अन्नाणी संदिशतेति गुरुं भणंति किमित्याह (उवओगं करेमित्ति) इच्छाकारण गोयमा नाणी वि अन्नाणी वि / जइ नाणत्तो अत्थेगइया तिनाणी संदिसह भगवन् ! उपयोगकरूँ" इति भणतीत्यर्थः / तत अत्थेगइया चउनाणी जे तिनाणी ते आभिणिबोहियनाणीसुयनाणी उपयोगकारावणियं करेमि काउस्सग्गं अन्नत्थ इत्यादि भणति। ओहिनाणी जे चउनाणी ते अभिनिबोहि-यनाणी सुयनाणी ओहिनाणी अह कट्टिऊण सुत्तं,अक्खलिआइगुणसंजुअंगच्छा। मणपज्जवनाणी / जे अन्नाणी ते नियमा मइअन्नाणी सुयअन्नाणी चिट्ठिति काउसग्गे , चिंतिंति अत्थमंगलयं // 2 // विभंगनाणी इति''||अत्र हि ये अज्ञानिनस्ते मिथ्यादृष्टीनामप्यवधिदर्शनं साक्षादव सूत्रे प्रतिपा-दितम् यदा त्ववधिज्ञानी सास्वादनभावं मिश्रभावं सुगमा / परं (मंगलंति) पञ्चमङ्गलनमस्कारं कायोत्सर्ग चिन्तयन्ति वा गच्छ ति तदा तत्राप्यवधिदर्शनं प्राप्यते इति / तथा विरताविरते अत्र पक्षद्वयमाह। देशविरते (सम्मेति) अविरतसम्यग्दृष्टौ मतिश्रुतावधिलक्षणज्ञानत्रिक तप्पुय्वयं जयत्थं, अन्नेउ भणंति धम्मजोगगिणं / चक्षुर-चक्षुरवधिदर्शनत्रिकमिति षट् उपयोगा भवन्ति। गुरुबालवुड्डसिक्खग, रेसिम्मिण अप्पणो चेव॥३॥ मिस्सम्मिय वा मिस्सं, मणनाणजयं पमत्तपुथ्वाणं। तत्पूर्वकं नमस्कारपूर्वकं पदार्थ तय चिन्तयन्ति सम्यगनालोचितस्य केवलियनाणदंसण, उवओगअजोगिजोगासु।। ग्रहणप्रतिषेधात् तस्माद्यावन्नालोचितं हृदितावन्न किचिंग्राह्यम्। अन्ये मिश्रे सम्यग्मिथ्यादृष्टौ तदेव ज्ञानत्रिकं दर्शनत्रिकं चानन्तरोक्त- आचार्या इत्थं भणन्ति धर्मयोगमेनं चिन्तयन्तीति / किं विशिष्ट मज्ञानव्यामिश्रं द्रष्टव्यम् / मतिज्ञानं मत्यज्ञानमिश्रमित्यादि केवलं गुरुबालवृद्धशैक्षरेष एतदर्थ नात्मार्थम्।३। ततः किमित्याहकदाचित्सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यं कदचिच मिथ्यात्वबा- चिंतेतु तओ पच्छा, मंगलपुव्वं भणंति विणयणया। हुल्यतोऽज्ञानबाहुल्यं समतायां तु सम्यक्त्वमिथ्यात्वयोरुभयो-रपि संदिसहत्ति गुरू वि अ, लाभोत्ति भणेति उवउत्तो।। समतेति तथा तदेव पूर्वोक्तमुपयोगषकं मनः पर्ययज्ञानयुतम्। प्रमत्तः चिन्तयित्वा पश्चात् (मंगलपुट्विंति) "नमो अरिहंताणं ति'' भणनपूर्व पूर्वो येषां ते प्रमत्तपूर्वास्तेषां प्रमत्त पूर्वकरणा निवृत्तिबादर विनयनता भणन्ति किमित्याह (संदिसहे त्ति) सूरिरनुजानातीत्यर्थः। सूक्ष्मसंपरायोपशान्तमोहक्षीणमोहानामवसेयम् / तथा केवलज्ञा-- नकेवलदर्शनलक्षणौ द्वावुपयोगौ सयोग्ययोगिकेवलिषु द्रष्टव्यौ न शेषाः गुरुरपि भणति (लाभोत्ति) कालोचितानुकूलानपायित्वात् उपयुक्तो "केवलदुगेन सेसा” इति वचनात्।।पं० सं०१।द्वा०। निमित्ते ऽप्यसंभ्रान्तः॥४|| ततः किमित्याह(अवशिष्टवक्तव्योपयोगस्य मार्गणास्थानाल्पबहुत्वं संजतनिग्गंथादि कहपेच्छमोत्ति पच्छा, सविसेसणया भणंति ते सम्म। शब्देषु।) अवधाने, आव०६ अ०। यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृति आह गुरूवि तहत्ति, जह गहिहं पुव्वसाहूहिं // 5 // प्रति व्याप्रियते तन्निमित्तमात्मनो मनः साचि-व्यादर्थग्रहणं प्रति ततः कथं गृहीष्याम एवं पश्चात् सविशेषनतास्ते साधवः सम्यग भणन्ति व्यापाररूपे, आचा०१ श्रु० 2 अ० 130 / स्वस्वविषये ततो गुरुरप्याह यथा गृहीतं पूर्वसाधुभिरित्यनेन गुरोरसाधुप्रायोग्येन लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारस्वरूपेवा भावेन्द्रियभेदे, जी०१ भणनप्रतिषेधमाहप्रति० / आ०म० द्वि० / "जो सविसयवावारो उवओगो''। यः आवस्सियाए जस्स य, जोगुत्ति भणितु ते उणिग्गंति। श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेद्य व्यापारः स उपयोगः णिक्कारणेण कप्पइ, साहूणं वसहिणिग्गमणं / / उपयोजनमुपयोगः / विवक्षितकर्मणि मनसोऽभिनिवेशे, विशे० / "उवओगदिठसाए कम्मप्पसंगपरिघोलणविसाला" नं०। आ०चू० / आवशिक्या साधुक्रियाभिधायिन्या हेतुभूतया (जस्सयजोगुत्ति) आ०म० द्वि०। कायोत्सर्गे, महा०७ अ०1 उपयोगाकरणे प्रायश्चित्तम्। भणित्वा निर्गच्छन्ति वसतेः तस्यार्थस्त्वेवं यस्य वस्तुनो वस्त्रपा"चेइर्हि अवंदिएहिं उवओगं करेजा पुरिवर्ल्ड गुरुणो अंतिए णोवओगं त्रशैक्षादेर्यो गः संयमोपकारकः संबन्धो भविष्यति तं ग्रहीष्यामीत्यर्थः करेजा / चउत्थं अकएणं उवओगेणं किंचि पडिगाहेज्जा चउत्थं अविहीए किमेतदित्याह निष्कारणे न कल्पते साधूनां वसतिनिर्गमनं तत्र उवओगं करेज्जा / व्याप्रियमाणतायाम्, आ०म०प्र० / लिङ्गे, चिहे, दोषसंभवादिति। यस्य योगइत्यस्याऽकरणे च दोषो यदुक्तमोघनियुक्तौ / / विशे० आचरणे, भोजने, इष्टसिद्धिसाधने, व्यापारे, आनुकूल्ये च। जस्स य जोगमकाऊण, निग्गओन लभेज सचित्तं / वाचा नयवत्थपायमाई, तेणं गहणे कुणसु तम्हा।।