________________ उवओग 864 - अभिधानराजेन्द्रः - भाग 2 उवओग म्यमाने तस्य युगपदुपयोगवृत्तेरावरणं तदावरणमिति कथ्यतां सूरिराह। भण्यतेऽत्रोत्तरम् / "तंति तदावरण'' मिह स्वभावो द्रष्टव्यः ईदृश एव जीवस्वभावो येन क्रमेणैवोपयोगः प्रवर्तते न युगपत् न च स्वभावः पर्यनुपयोगमर्हति / अग्निर्दहति नाकाशमित्यादिष्वपि तत्प्रसङ्गादिति / एतदेव समर्थयतिपरिणामिय भावाओ, जीवत्तं पिय सभावए वायं। एगंतरोवओगो, जीवाणमणन्नहेउत्ति। यथा जीवस्स जीवत्वमनन्यहेतुकं पारिणामिकभावत्वादेवमेकान्तरोपयोगोऽपि परिणामिकत्वात्तस्य स्वभाव एव ततो नास्यान्यो हेतुरन्वेषणीय इति॥ विशे०। स्था०।नं। संप्रति चतुर्विंशतिदण्डकक्रमेण नैरयिकादीन् चिन्तयन्नाहणेरइयाणं भंते ! कइविहे उवओगे पण्णते? गोयमा ! दुविहे उवओगे पण्णत्ते। तंजहा सागारोवओगे य अणागारोवओगे य। णेरझ्याणं मंते ! सागारोवओगे कइविहे पण्णत्ते गोयमा! छविहे पण्णत्ते तंजहा मतिनाण० सुयनाण० ओहिनाण० मतिअनाण सुयअन्नाण विभंगनाणसागारोवओगे। णेरइयाणं भंते ! अणायारोवओगे कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते तंजहा चक्खुदंसण० अचक्खुदंसण० ओहिदसणअणागारोवओगे। एवं जाव थणियकुमाराणं / / नैरयिका हि द्विविधा भवन्ति सम्यग दृष्टयो मिथ्यादृष्टयश्च / अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते भवप्रत्ययो नारकदेवानामिति वचनात् / तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानावधिज्ञानानि मिथ्यादृष्टीना मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानीति सामान्यतो नैरयिकाणां षड्विधः साकारोपयोगः। अनाकारोपयोगस्त्रिविधस्तद्यथा चक्षुर्दर्शनाचक्षुर्दर्शनमवधिदर्शनं च। एष त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां मिथ्यादृशां वा विशेषेण प्रतिपत्तव्यः उभयेषामप्यवधिदर्शनस्य सूत्रे प्रतिपादितत्वात्। एवमसुरकुमारादीनां स्तनितकुमारपर्यवसानानां भवनपतीनामप्यवसेयम्। पुढविकाइयाणं पुच्छा गोयमा! दुविहे उवओगे पण्णत्ते, तंजहा सागारोवओगे य अणागारोवओगे य / पुढविकाइयाणं भंते ! अणागारोवओगे कतिविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते, तंजहा मतिअन्नाणसुयअन्नाण / पुढविकाइयाणं भंते ! अणागारोवओगे कइविहे पण्णत्ते ? गोयमा ! एगे अचक्खुदंसण अणागारोवओगे पण्णत्ते एवं जाव वणस्सइकाइयाणं / वेइंदियाणं पुच्छा, गोयमा दुविहे पण्णत्ते तंजहा सागारो अणागारो। वेइंदियाणं सागारोवओगे कइविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते तंजहा आमिनिबोहियनाण० सुयनाण० मतिअन्नाण० सुयअन्नाण० / वेइंदियाणं भंते ! अणागारोवओगे कइविहे पण्णत्ते? गोयमा ! एगे अचक्खुदंसणअणागारोवओगे एवं तेइं दियाणं चउरिदियाणं वि एवं चेव नवरं अणागारोवओगे दुविहे पण्णत्ते चक्खुदंसण० अचक्खुदंसणअणागारोवओगे य / पंचिंदियतिरिक्खजोणियाणं जहा णेरइयाणं मणुस्साणं जहा ओहिए उवओगे भणियं तहेव भाणियव्वं / वाणमंतरजोइसियवेमाणियाणं जहा णेरइयाणं। पृथिवीकायिकानां साकारोपयोगो द्विविधस्तद्यथा मत्यज्ञानं श्रुताज्ञान चाऽनाकारोपयोग एकोऽचक्षुर्दर्शनरूपः शेषोपयोगानां तेषामसंभवात् समयग्दर्शनादिलब्धिविकलत्वात् / एवमप्तेजोवायुवनस्पतीनामपि येदितव्यम् / द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधस्तद्यथा मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुताज्ञानम् / तत्रापर्याप्तावस्थायां केषांचित्सास्वादनभावमासादयितां मतिज्ञानश्रुतज्ञाने शेषाणां तु मत्यज्ञानश्रुताज्ञाने / अनाकारोपयोगस्त्वेकोऽचक्षुर्दर्शनरूपः शेषोपयोगानाम्। एवं त्रीन्द्रियाणामपि चतुरिन्द्रियाणा-मप्येवम्। नवरमनाकारोपयोगो द्विविधः चक्षुर्दर्शनमचक्षुर्दर्शनं च / पञ्चेन्द्रियतिरिश्व साकारोपयोगः षड्विधस्तद्यथा मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञान विभङ्गज्ञानम्। अनाकारोपयोगस्त्रिविधस्तद्यथा चक्षुर्दर्शनमचक्षुर्दर्शनमवधिद्विकस्यापि केषुचित्तेषु सम्भवात्। मनुष्याणां यथासम्भवमष्टावपि साकारोपयोगाश्चत्वारोऽप्यनाकारोपयोगा मनुष्येषु सर्वज्ञानदर्शनलब्धिसम्भवात् व्यन्तरज्योतिष्कवैमानिका यथा नैरयिकास्तदेवं सामान्यतश्चतुर्विशतिदण्डकक्रमेण जीवानामुपयोगश्चिन्तितः।। संप्रति मन्दमतिस्पष्टावबोधाय जीवा एव तत्तदुपयोगोपयुक्ताः सामान्यतश्चतुर्विशतिदण्डकक्रमेण चिन्त्यन्तेजीवा णं भंते ! किं सागारोवउत्ता अणागारोवउत्ता? गोयमा! सागारोवउत्ता वि अणागारोवउत्ता वि / सेकेणट्टेणं भंते ! एवं दुबइ जीवा सागारोवउत्ता वि अणागारो वउत्तवि? गोयमा ! जेणं जीवो आमिनिबोहियनाणसुयनाणओहिनाणमणपज्जवकेवलनाण, मतिअण्णाणसुयअण्णाणविभंगनाणोवउत्ता तेणं जीवा सागारोवउत्ता जेणं जीवा चक्खुदंसणअचक्खुदंसणओहिदंसणकेवलदसणोवउत्ता तेणं जीवा अणागारोवउत्ता से तेणद्वेणं गोयमा ! एवं वुचइ जीवा सागारोवउत्ता वि अणागा-- रोवउत्ता वि। नेरइया णं भंते ! किं सागारोवउत्ता अणागारोवउत्ता? गोयमा! नेरइया सागारोवउत्ताविअणागारोवउत्तावि। से केणटेणं मंते ! एवं वुच्चइ ? गोयमा ! जेणं नेरइयाणं आभि-- निबोहियनाण सुयनाण ओहिनाण मइअन्नाण सुयअन्नाण विभंगनाणो वउत्ता तेणं नेरझ्या सागारोवउत्ता जेणं नेरइया चक्खुदंसण अचक्खुदंसण ओहिदंसणोवउत्ता तेणं नेरइया अणागारोवउत्ता / से तेणटेणं गोयमा ! एवं वुच्चइ जाव अणागारो वउत्ता एवं जाव थणियकुमारा / पुढविकाइयाणं पुच्छागोयमा! तहेव जाव जेणं पुढविकाइया मतिअन्नाण सुयअन्नाणोवउत्ता तेणं पुढविकाइयाणं सागारोवउत्ता जेणं पुढवि० अचक्खुदंसणोवउत्ता तेणं पुढवि० अणागारो विउत्ता। से तेणद्वेणं गोयमा ! एवं वुचई जाव वणस्सइकाइया वेइंदियाणं अट्ठसहिया तहेव पुच्छा जाव जेणं वेइंदिया आभिनिबोहियनाण सुयनाण मतिअन्नाण सुयअन्नाणोवउत्ता तेणं