________________ आगम ६६अभिधानराजेन्द्रः भाग 2 आगम सरणान्नापि युक्त पि च संप्रदायाद्वेदस्यार्थनिश्चयो, नापि तस्या- सैवेदानीमपीति प्रत्यभिज्ञाप्रत्यक्षमक्षुण्णं लक्ष्यत एवास्याः अपौरुषेयत्वसाधकं किमपि प्रमाणमित्यसंभव्यपौरुषेयम्: उक्तं च सदात्वमवद्योतयदिति चेत्, नन्वसौ- "समुदयमात्रमिदं कलेवरम्" "बान्ध्येयखरविषाणतुल्यमपौरुषेयमि" ति। ननु यदि बान्ध्येय- इत्यादिलोकायता- गमेष्वष्येकरसैवास्तीतितेऽपितथा स्युः, तथा चखरविषाणतुल्यमपौरुषेयं भवेत्तहिं न वेदवचोऽपौरुषेयतया शिष्टा: तत्पठिता- नुष्ठाननिष्ठापटिष्ठतां विप्राणामपि प्राप्नोति, अन्यथा प्रतिगृह्णीयुः। प्रत्यवाय-संभवात्। अथात्रेयमभिधानानन्तरानुपलम्भेन बाध्यते, किं अथ च-सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्माना- न श्रुतावपि? अभिव्यक्त्यभावसंभवी तदानीमनुपलम्भः श्रुतौ त्रसंभव्यपौरुषेयं, तदत्र पृच्छाम:-केशिष्टा:? ननु किमत्र प्रष्टव्यम्? ये नाभावनिबन्धन इति चेत्, किंन नास्तिकसिद्धान्तेऽप्येवम्, इति सकलं ब्राह्मणीयोनिसंभविनो वेदोक्तविधिसंस्कृता: वेदप्रणीताचारपरिपाल- समानम्। नैकनिषण्णचेतसस्ते शिष्टाः तदेतदयुत्तं, विचाराक्षमत्वात्, तथा हि- किंच-अनुभवानुचरणचतुरं प्रत्यभिज्ञानम् अनुभवश्च प्रायेण प्रत्यभिज्ञां किमिंद नाम ब्राह्मणत्वं यद्योनि- संभवाच्छिष्टत्वं भवेत् ? ताद्भविकीं, जातिस्मृयादिमत: कस्यापि कतिपयभवविषयांचप्रभावयितुं ब्रह्मणोऽपत्यत्वमिति चेत् तथा हि ब्रह्मणोऽपत्यं ब्राह्मण इतिव्यपदिशन्ति मधुः इति कथमनादौ काले केनापिनेयं श्रुतिः सूत्रिता इतिप्रकटयितु पूर्वषय: न एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रशक्तिः, तस्याऽपि पटीयसीयं स्यात् ? तत्र तत्र प्रत्यक्षं क्षमते / नाऽप्यनुमानं, तद्धि ब्रह्मतनो: समुत्पन्नत्वात्। उक्तं च "ब्रह्मणाऽपत्यतामात्रात्, ब्राह्मणोऽ- कर्वस्मरणं, वेदाध्ययनवाच्यत्वं, कालत्वंवा तत्रैतेषु सर्वेष्वपि प्रत्यक्षाऽनुतिप्रसज्यते। न कश्चिदब्रह्मतनो-रुत्पन्न: क्वचिदिष्यते।शायदप्युक्तम्- मानाऽऽगमबाधितत्वं तावत्पक्षदोषः। तत्र-प्रत्यक्षबाधस्तावत्। वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनक- निषण्णचेतसः' इति तथाविधमठपीठिकाप्रतिष्ठशठवठराध्वद्रातृहोतृप्रायप्रचुर-खण्डिकेषु तदप्ययुक्तमः, इतरेतराश्रयदोषप्रसङ्गात्। तथाहि-वेदस्य प्रामाण्ये सिद्धे यजु:सामर्च उच्चस्तरां युगपत्पूत्कुर्वत्सु कोलाहलममी कुर्वन्तीति प्रत्यक्ष सति तदुक्तविधिसंस्कृता-स्तदर्थसमाचरणाच्छिष्टा भवेयुः शिष्टत्वे च प्रादुरस्ति तेन चापौरुषेयत्वपक्षो बाध्यते। अभिव्यक्तिसद्भावादेवेयं तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याऽ- प्रतीतिरिति चेत्, तर्हि हंसपक्षादि-हस्तकेष्वपि किं नेयं तथा? इति प्यभावः। तेऽपि नित्याः स्युः। वर्णयिष्यमाणवर्णव्यक्तिव्यपाकरणं आह च- "शिष्टैः परिगृहीतत्वा-चेदन्योऽन्यसमाश्रयः। वदार्थाचरणा- चेहाऽप्यनुसंधानीयम्। 'श्रुतिः पौरुषेयी' वर्णाद्यात्मकत्वात्, कुमारच्छिष्टा-स्तदाचाराच्चस प्रमा||१||" स्यादेतत् भवतोऽपि तत्त्वतोऽपौरुषेयं संभवादिवद् इत्यनुमानबाधः। पुरुषोहि परिभाव्याभिधेयभावस्वभावं वचनामिष्टमेव, तथाहि-'सर्वोऽपि सर्वज्ञो वचनपूर्वको भवतीत्येवेष्यते' तदनुगुणां ग्रन्थवीथीं ग्रथनाति, तदभावे कौतस्कुतीयं संभवेत्? यदि हि "तप्पुध्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात्सिद्धं शङ्खसमुद्र- मेधादिभ्योऽपौरुषेयेभ्योऽपि कदाचित्तदात्मकं वचनस्यापौरुषे- यत्वमिति, तदयुक्तम, अनादितायामप्यपौरुषेय- वाक्यमुपलभ्येत, तदाऽत्राऽपि संभाव्येत, नचैवम्। अथवर्णाद्यात्मकत्वत्वायोगात्, तथाहि-सर्वज्ञपरम्पराप्येषाऽनादिरिष्यते, तत: पूर्वः पूर्वः मात्र हेतुचिकीर्षितं चेत्, तदानीमप्रयोजकं, बल्मीकरयकुलाल- पूर्वकत्वे सर्वज्ञ: प्राक्तसर्वज्ञप्रणीतवचनपूर्वकोऽभवन्न विरुध्यते, किंच-वचनं द्विधा साध्ये मृद्विकारत्ववद्। अथ लौकिकश्लोकादिविलक्षणं तत्तर्हि विरुद्धं; शब्दरूपम्, अर्थरूपं च। तत्र शब्दरूपवचनापेक्षया नायमस्माकं साधनशून्यं चकुमारसंभवादिनिदशेनं, तत्रैवसाध्ये विशिष्टमृद्विकारत्ववत् सङ्गरोयदुतं- 'सर्वोऽपि सर्वज्ञो वचनपूर्वक' इति, मरुदेव्यादीनां कुटदृष्टान्तवचेति चेत्। नैतच- तुरस्रम्। यतस्तन्मात्रमेव हेतुः; न तदन्तरेणाऽपि सर्वज्ञत्वश्रुतेः, किं त्वर्थरूपापेक्षया, ततः कथं चाऽप्रयोजकं विशिष्ट वर्णा- ऽऽद्यात्मकत्वस्यैव क्वाऽप्यसंभवाद्। शब्दाऽपौरुषेयत्वाभ्युपयमप्रसङ्गः। नन्वर्थपरिज्ञानमपि शब्दमन्तरेण दुःश्रवणादुर्भणत्वादिस्तु श्रुतिविशेषस्य। "नाष्टास्त्वाष्ट्रारिराष्ट्रेण, नोपपद्यते तत्कथं न शब्दरूपापेक्षायाऽपि सङ्गर, तद्सत्, शब्दमन्तरेणापि भाष्ट्रेणादंष्ट्रिणो जनाः। धार्तराष्ट्राः सुराष्ट्रण, महाराष्ट्रेतुनोष्ट्रिणः||१|| इत्यादी विशिष्टक्षयोपशमादिभावतोऽर्थ परिज्ञानस्य सम्भवात्, तथा हि दृश्यन्ते लौकिकश्लोके सविशेषस्य सद्भावाद् अभ्यर्थि (घि)ष्महि चतथाविधक्षयोपशम- भावतो मार्गानुसरिबुदेवचनमन्तरेणापि "यत्कौमारकुमारसंभवभवाद्वाक्यान्न किंचिद्भवे द्वैशिष्ठ्यं श्रुतिषु स्थितंतत तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेना नं.२ गाथाटी०। इमाः स्युः कर्तृशून्या: कथम् इति। "प्रजापतिर्वेदमेकमासीत्, न अहः ये तु श्रोत्रियाः शृतेरपौरुषेयत्वेऽपौरुषीं स्फो(र)टयांचक्रुः, ते कीदृशीं आसीत्, नरात्रि: आसीत्; सतपोऽतत्त्यत, तस्मातपनः; तपनाचत्वारो श्रुतिममूमास्थाय किं वर्णरूपाम आनुपूर्वीरूपां वा? यदि प्राचिकी, वेदा अजायन्त" इति स्वकर्तृप्रतिपादकागमबाधः। ननुनाऽयमागम: प्रमाणं तदस्पष्टम उपरिष्टाद् "अकारादि: पौगलिको वर्णः" इत्यत्र भूतार्थाभिधायकति, कार्ये एव ह्यर्थे वाचां प्रामाण्यम्, अन्वयव्यवित्रास्यमानत्वादस्याः। अथोदीचीना, तर्हि तत्र तत्प्रतीतौ प्रत्यक्षम्, तिरेकाभ्यां लोके कार्यान्वितेषु पदार्थेषु पदानां शक्त्यवगमादिति चेत् अनुमानम्, अर्थापत्तिः, आगमो वा प्रमाणं प्रणिगघेता न प्रत्यक्षम्, अस्य तदश्लीलं कुशलादर्कसंपर्ककर्कश: साधूपास्याप्रसङ्ग इत्यादेर्भूतार्थस्यापि तादात्विकभावस्वभावाऽवभासमात्रचरित्रप-वित्रत्वात् "संबद्धं वर्तमान शब्दस्य लोके प्रयोगोपलम्भात्। अथाऽत्रापि कार्यार्थतैव, तस्मादत्र च, गृह्यते चक्षुरादिना" इति वचनात् / यैव श्रुतिर्मया प्रागध्यगायि, | प्रवर्तिततव्यमित्यवगमादिति चेत्, स तहवगम औपदेशिक औ