________________ उरलदुग 885 - अभिधानराजेन्द्रः - भाग 2 उल्लंघण उरलदुगन०(औदारिकद्विक) औदारिकशरीरौदारिकाङ्गोपाङ्ग-नाम्नोः | उरोविसुद्ध न०(उरोविशुद्ध) गेयशुद्धिभेदे,यदि उरसि स्वरः स्वद्विकम् / औदारिकौदारिकमिश्रकाययोगयुगले, "उरलदुगकमपढमति | भूमिकानुसारेण विशुद्धं भवति तत् उरोविशुद्धम् , रा०। मम णवइ केवलदुगम्मि'' कर्म०॥ उलिअ (देशी) निकूणिताक्षे, दे० ना०। उरलविणु अव्य०(औदारिकविना) (प्राकृते समात इति प्रतीपते) उलित्त(देशी) उच्चस्थिते कूपे, दे० ना०1 औदारिकशरीरमौदारिकाङ्गोपाङ्गं च विनेत्यर्थे, 'सुरदुगपणिदिसु उलुउंडिअ (देशी) प्रलुठिते, दे० ना०। खगइतसनवउरलविणुतणुवंगा" कर्म०॥ उलुकसिअ (देशी) पुलकितार्थे ,दे० ना०। उरसिरमुद्दबद्धकं ठतोण त्रि०(उरःशिरोमुखबद्धकण्ठतोण) उरसा उलुखंड (देशी) उल्मुके, दे० ना०। वक्षसा सह शिरोमुखा ऊर्द्धमुखाबद्धायन्त्रिता कण्ठे गले तोणास्तोणीराः उलु(लू)गपुं०(उलूक) बलसमवाये उक्संप्रसारणम् ऊर्द्धकर्णः उलूकः / शरधयो यैस्ते उरःशिरोमुखबद्धतोणाः।बद्धतुणीरे, प्रश्न०अ०३ द्वा०। अनु० / सूत्र० / कौशिके,आ०म०। जातित्वात् स्त्रियां डीष् वाच० / उरसी स्त्री०(उरसी) गुच्छभेदे, / प्रज्ञा०१ पद। वैशेषिकशास्त्रप्रणेतरि कणादमुनौ च। उरसुत्तिया स्त्री०(उरःसूत्रिका) मुक्ताहारे, अमरः / जं०। दोहिं विणएहिं पिणीयं,सत्थमुलूएण वहविमिच्छत्तं / उरस्सपुं०(उरस्य) उरसैकादि०क्यत्। वक्षसैकदेशगते, पुत्रेचा उरसि जं सव्वसि अप्पहाण-तणेण अणोरयणिक्खेक्खा।। भवम्। आन्तरे, रा०। द्वाभ्यामपि द्रव्यार्थिकपर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रमुलूकेन उरस्सवलन०(उरस्यवल) उरसि भवमुरस्यंतच तद्वलंच उरस्यबलम्। वैशेषिकशास्त्रप्रमाणेत्रा द्रव्यगुणादेः पदार्थषट्कस्य नित्यैकान्तरूपस्य आन्तरोत्साहे, / अनु०।शारीरबले च। सूत्र०१ श्रु०८ अ०) तत्र प्रतिपादनात् / तदेवोक्तं भगवता परमाषणोलूक्येन गुणो उरस्सबलसमण्णागय त्रि०(उरस्यबलसमन्वागत) उरस्यबलं भावगुणत्वमुक्तम्। सम्म०। आ०म०विशे० आचा०॥ (विसेसियशब्दे समन्वागतः समनुप्राप्तः / आन्तरोत्साहवीर्य्ययुक्ते, / रा० अनु० / समग्रं मतम्) आ०म० प्र०॥ उलु(लु) गच्छि पुं०(उलुकाक्ष) उलूको घूकस्तस्येवाक्षिणी यस्य स उ(ओ)राल त्रि०(उदार) उत् प्राबल्येन आरो येषां ते उदाराः ऊर्द्ध उलुकाक्षः / कौशिकसदृशलोचने, बृ०४ उ० / नि० चू० (उलूगमनस्वभावेष, प्रबलशक्तिषु च। जी०५ प्रतिकारा०/जं० आ०म० काक्षदृष्टान्तो दुट्टशब्दे) प्र० दशा०। प्रधाने, भ०२ श०१उ०। ज्ञा०। नि०। शोभने, सूत्र०१ उलु(लू)गपत्तलहुय त्रि० (उलूकपत्रलधुक ) उलूकपत्रवल्लववः श्रु०६ अ०। अत्युदद्भुते, चं०२० पाहु० "तेणं उरालेणं विउलेणं पयत्तेणं" कौशिकपिच्छवल्लीघीयसि / "उलुगपत्तलहुया पवयगुरुया ते उरालेन आशंसारहिततया प्रधानेन प्रधानं चाल्पमपि स्यादित्याह आयरिया"। सूत्र०२ श्रु०१ अ०॥ विपुलेन"भ०२ श०१ उ०॥""उग्गतवे दित्ततवे महातवे उराले घोरे उलु (लू)गी स्त्री०(उलूकी) पोताकी प्रतिपक्षभूतायामूलावकाघोरगुणे तवस्सी घोरबंभचेरवासी" उदारः प्रधानोऽथवा उरालो भीषाः प्रधानायाम परिव्राजकमथिन्यां विद्यायाम् , विशे० / आ० म०। उग्रादिविशेषणविशिष्टतपः करणतः पार्श्वस्थानामल्पसत्वानां भयानक उलुफुटीअ (देशी०) विनिपाते, प्रशान्ते,देना० / / इत्यर्थः / सू०प्र० 1 पाहु० / जं० औ चं० रा० वि०। "उरलाहि उलुहंत (देशी०) काके, दे०ना०॥ वग्गुहि" उदाराभिः शब्दतोऽर्थतश्च / भ०२ श०१उ०। उदाराभिः सुन्दरध्वनिवर्णसंयुताभिः कल्प० / उदाराभिरुदारनादवर्णोचारादि उलुहलिय (देशी) तृप्तिरहिते, देना। मुक्ताभिः। ज्ञा०१ अ० ज०। विस्तराले विशाले, च / स्था०५ ठा०॥ उल्मुक (देशी०) निकरे, वस्त्रे, देना० शरीर-भेदे, न०। उदारं प्रधानं प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया उल्ल त्रि०(आर्द्र) अर्द-रक्-दीर्घश्च प्राकृते 'उदोद्वाऽऽर्द्ध' आर्द्रशब्दे ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् / यद्वा उदारं आदेरात् उदोच वा भवतः / उल्लं / ओल्लं / पक्षे अल्लं अहं / प्रा० सतिरेकयोजनसहसमानत्वात्तेषां शरीरापेक्षया बृहत्प्रमाणं बृहता चास्य जलमिश्रिते, पिं० / अशुष्के, द० 5 अ०१ उ०। बाहसलीलपवहेण वैक्रिय प्रतिभवधारणीयसहजशरीरापेक्षया द्रष्टव्या इति व्युत्पत्तेः / उल्लेइं॥चाराचा प्रा०। प्रचुरव्यञ्जने,।"उल्लं वा जइ वा सुक्कं''। कर्म० / अनु०। द०५ अ०२ उ० वर्षणे, जीत०नि० चू०. उत्त०। उरालचरिय त्रि०(उदारचरित) सकलप्राणिषु समभावतया उदाराशये, उल्लंक पुं०(उल्लङ्क) काष्ठमये "वारके, उल्लंकओकट्ठमओवारओ' "उदारचरितानां तु वसुधैव कुटुम्बकम्'। षो०१ विव०॥ नि०चू०१२ उ०। उरु त्रि०(उरु) उणू-नुलोपो ह्रस्वश्च। विशाले, बृहति, वाचा विस्तीर्णे, उल्लंगच्छ पुं०(आर्द्रगच्छ) स्थविरादार्यारोहणात्कश्यपगोत्रान्नि-तिस्य “भमरोए'' भ्रमरोमावर्ता उरवो विस्तीर्णा यत्रस तथा ज्ञा०१ अ०। बहुले, उद्देहगणस्य तृतीये गणे, कल्प०। निरु०। उरोर्भावः पृथ्व्या० इमनिच् उरिमन्तदभाव पक्ष त्व उरुत्य न० उल्लंघणन०(उल्लङ्घन)सकृल्लङ्घने, भ०२२श०४ उ०। सहजात्या तल् उरुता, स्त्री०। अण, औरवम् न तद्भावे, वाच०। दिविक्षेपान्मनागधिकतरे, पादविक्षेपे, प्रज्ञा०३६ पद / द्वारार्गलाबरंडकादेरुद्ध लड्नने, भ०२५ श०७ उ०। देहल्यादेरुत्प्लवने, उरुपुल्ल (देशी) अपूर्वे, धान्यमिश्रे च। दे० ना०। स्था०१० ठा०। कर्दमादीनामतिक्रमणे, उल्लङ्घयति अज्ञानिनामय वा उरुमिल्ल (देशी) प्रेरितार्थे, दे० ना०। बालानां हास्याद्यावनयकर्तृणां भावयनस्वकीयमाचारमतिक्रामयतीति उरुसोल्ल (देशी) प्रेरितार्थे, दे० ना०। उल्लङ्घनः उत्त०१७ अ०।गाकर्तरिल्युट्बालादीनामुचितप्रतिपत्त्यर्थ उरो वित्थडा स्त्री०(उरोविस्तृता) वक्षप्रदेश, "उरो वित्थडाए करणतोऽधः कर्तरि, वत्स--डिम्भकादीनामुल्लङ्घनकर्तरि, "उल्लङ्कणे सिरेकण्णाए'' गलविवरस्य वर्तुलत्वात्। उपा०२ अ०। यचंडेय, पावसमणेत्ति वुचई" उत्त०८ अ०।