________________ उल्लंछित्तए 856- अभिधानराजेन्द्रः - भाग 2 उल्लोयतल उल्लंचित्तए अव्य०(उल्लङ्घपितुम्) बाहुजवादिना सकृल्लङ्घनेन वा उल्लाव पुं०(उल्लाप) उद्-लप्-घञ्। काकुवर्णने यदाह। अनु–लापो पारं गन्तुमित्यर्थे , प्रति० / भ० 8 श०३३ उ० (वीइवयणशब्दे देवस्य मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काक्कावर्णनमुल्लापः, संलापो भाषणं तिर्यगुल्लङ्घनम्) मिथः। भ०६ श०३३ उ०। औ०! ज्ञा० स्था०।"कंदप्पो अणिहिया य उल्लंडधा०(विरेचि) चुरा०विरेचेरोलुराडोल्लण्डपहुत्था||१४२६|| उल्ला वा पण्णत्ता / सूत्र०१ श्रु०१ अ० शोकरोगादिना इति विरेचेरुल्लण्डादेशः। उल्लण्डइ-विरेइ विरेच-यति। प्रा०। विकृतस्वरयुक्तवाक्ये, दृष्टवाक्ये, सूचनेच, ततो-सस्त्यर्थे ठन् सूचके, उल्लंडगपुं०(उल्लण्डक) मृदनिकायाम्, उल्लण्डका मुइगो लकाः / त्रि०वाच०॥ वृ०४ उ०। उल्लि पुं०(उल्लि) पनके, आव०४ अ०। स्था०। आचा०। उल्लंडित त्रि०(उल्लङ्घयत्) सकृल्लङ्घनं कुर्वति, ज्ञा०३ अ०॥ | उल्लिहिय पुं०(उल्लिखित) उद् लिख्-क्त / धृष्टे, 'कुंड ल्लिउल्लंबण न०(उल्लम्बन) वृक्षशाखादावुद्वन्धने, तद्रूपे शारीरदण्डे, स०। ___ हियगडलेहा' ज्ञा०१ अ०। औ० / रा०ा नि०। उल्लछगण पुं०(आर्द्रच्छगण) अशुष्कगोमये, वृ० (आर्द्रछगणदृष्टान्तो उल्ली (देशी०) तथेत्यर्थे , देना०॥ जिणकप्पियशब्दे निष्पत्तिद्वारे, स्पष्टीभविष्यति) उल्लुंटिअ (देशी०) संचूर्णिते, दे०ना०।। उल्लण त्रि०(उल्वण) उल् वणति-अच्- उत्कटे, प्रकाशान्विते, उल्लुक धा०(तुड) तोडने, तुडेस्तोड तुट्ट खुट्टखुडो क्खुडो क्खडोनतोन्नते, व्यक्ते, स्पष्ट, / वाच० / तीक्ष्णे, / अष्ट० / अवेद्यसंवेद्यपदं ल्लुक्कणिलुक्क लुक्को च्छराः ||8|4|16|| इति तुडेरुल्लुकादेशः / यस्मादासुतथोल्वणम्। पाक्षिच्छाया जलचर-प्रवृत्ताम्रमतः परम्। द्वा०। उल्लुक्कइ तुडइ तुडति। प्रा० // त्रुटिते, देवना०॥ आव०। उल्लुगा स्त्री०(उल्लुका)स्वनामख्यातायां नद्याम, तदुपलक्षिते जनपदे उल्लणग न०(उल्वणक) स्नानजलार्द्रशरीरस्य भूषणवस्त्रे, उपा०। च / उल्लुका नाम नदी तदुपलक्षितो जनपदो प्युल्लक / विशे० / उल्लणभोग पुं०(उल्वणभोग) क०स०। खिङ्गजनाचरिते वस्त्र आ०म०वि०! आ०का आ०चू०। स्था०। पुष्पादिभिर्देहसत्कारे, पंचा०२ विव०॥ उल्लुयातीर न०(उल्लुकातीर) उल्लुकानदीतीर वर्तिनि नगरे, यतः उल्लणियाविहि पुं०(आर्द्रनयनिकाविधि) जलार्द्रशरीरस्य जल प्रस्थितस्योल्लुकानदीमुत्तरतो गङ्गाचार्य्यस्य युगपच्छीतोष्णवेदभूषणविधौ, "तयाणंतरं चणं माणे उल्लाणिया विहिपरिमाणं करेइ नाद्वयमनुभवतो द्वैक्रियबुद्धिर्जाता ततो द्वैक्रियनिहवा उत्पन्नाः / उत्त०३ पणत्थ रागेणं गंधकासाईए अवसेसंसव्वं उल्लणियाविहिं पञ्चवखामि''। अ०। स्था०। आ०म०द्वि०। विशेष उपा०१ अ०(आणंदशब्दे सूत्रम्) तएणं समणे भगवं महावीरे अण्णया कयावि रायगिहाओ उल्लपडसाडिया स्त्री०(आर्द्रपटसाटिका) आर्द्रप्रावरणनिवस-नयोः णयराओ गुणसिलाओ चेइयाओ पडिणिक्खमइ पडिणिक्ख"उल्लपडसाडिया पुक्खरिणी पच्चुत्तरइ" उपा०२ अ० मइत्ता बहिया जणवयविहारं विहरइ तेणं कालेणं तेणं समएणं उल्लभूमि स्त्री०(आर्द्रभूमि) अशुष्यन्त्यां भूमौ, "उल्लभूमीए उल्लुयातीरेणाम णयरे होत्था। वण्णओ तस्सणं उल्लुयातीअसुक्खमाणीए' नि०चू०१ उ०। रस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थणं एगजंउल्लयट्ठीमहुय न०(आर्द्रयष्टिमधुक) आर्द्र मधुररसवनस्पतिविशेषे, / / बुए णामं चेइए होत्था। वण्णओ तस्स णं तएणं समणे भगवं उपा०१अ०। महावीरे अण्णया कयावि पुव्वाणुपुब्दिं चरमाणे जाव एगजंबुए उल्लरय (देशी) कपभरणे, देवना०। समोसड्ढे जाव परिसापविगया भंतेत्ति / भ०१६श०३ उ०॥ उल्ललिय त्रि०(उल्ललित)"नाविंसणणिजिहिति उल्ललियं णवाए' उल्लुरुह (देशी०) लघुशङ्ख, देना०। नि०चू०१ उ०॥ उल्लुह धा०(निर्) सृ०धा० बहिर्गमने, धातवोऽर्थान्तरेऽपि / / 8 / 4 / 58|| उल्लविय न०(उल्लपित) मन्मथादिजल्पंने, "अंगपञ्चंगसंहाणं, इति निः सरतेरुल्लुहादेशः। उल्लुहइ, निःसरति। प्रा०। चारुल्लवियपेहियं / वंभचेररओ थीणं, चक्खुगिज्झं विवज्जए" उत्त०। उल्लूढो (देशी०) अङ्कुरिते, देवना०॥ उल्लस धा०(उल्लस्) उल्लासे, हर्षजनकव्यापारे "उल्लसे रूसलो सुम्भणिल्लस पुलआअंगुजोलारो आः ||4|1 // " उल्लसेरेते उल्लेव (देशी) हासे, दे०ना०1 षडादेशा वा भवन्ति / ऊसलइ-ऊसुम्भइ णिल्लसइ पुलआअइ उल्लेवण (देशी) घृते, दे०ना०॥ गुजोल्लइ। ह्रस्वत्वेतु गुजुल्लइ उल्लसति,प्रा०) उल्लेहड (देशी०) लम्पटे, देना०॥ उल्लासिय त्रि०(उल्लासित) उद्-लम्-क्त-स्फुरिते, उद्धते, हष्टे च। उल्लोइय न०(उल्लोचित) कुड्यानामालस्य च सेटिकादिभिः वाच० सुधुल्लसिते भीतेपचक्खाणे पडिच्छगच्छथेरविदू उहसिएतेण ___ समष्टीकरणे, धवलने 'लाइ उल्लोइय महियं ज्ञा०१ अ०। औ०। जं० / वि ताव मिसेण इत्थिं पावामो हरिसितो नि०पू०१ उ० / पुलकितार्थे, स०। नि० जी०। क०। प्रज्ञा०॥ दे०मा०॥ उल्लोय पुं०(उल्लोक) उपरितनभागे, जी०३ प्रति० / रा०ा जा उल्लाय पुं०(उल्लात) प्रबलपादप्रहारे, // 0 // कल्प० / चं०। मनागालोके च / जं०१ वक्ष०। उल्लालिय त्रि०(उल्लालित) ताडिते, आ०म०प्र० रा०। *उल्लोचपुं० ऊर्द्ध लोच्यते उद्लोच् कर्मणि घञ्। निष्ठाया से ट्कत्वात् उल्लालेमाण त्रि०(उल्लालयत्) ताडयति, "तिक्खुत्तो नकुत्यम्। उपरितले चाभ०१४ श०६ उ०।कल्पाविताने,देवना०॥ उल्लालेमाणे"1 राग उल्लोयतल न०(उलोकतल) उपरितनभागे,। ज्ञा०१०।