________________ उरब्म 854 - अभिधानराजेन्द्रः - भाग 2 उररी वेन निरुद्धेऽध्यवसानादिभिरुपक्रमणकारणैरवष्टब्धे आयुषि जीवितेन इड्डीजुइजसोवन्नो, आउं सुहमणुत्तरं॥ मनुष्यायुषोऽल्पतया सोपक्र मतया वा कामानामप्यल्पत्वमुक्त भुञ्जो जत्थ मणुस्सेसु, तत्थ से उवज्जइ॥२७|| समृद्धाद्यल्पतोपलक्षणं चैतदस्मिंस्त्वर्थे उक्ते दिव्यकामास्तु ऋद्धिः कनकादिसमुदयो , द्युतिः सरीरकान्ति, र्यशः पराक्रमकृता जलधिजलतुल्या इत्यर्थाद् गम्यते (कस्सहेउंति) सूत्रत्वात् कं-हेतुं प्रसिद्धिर्वर्णो गाम्भीर्यादिगुणैः श्लाघा गौरादिर्वा 1 आयुजीवितम, सुखं कारणं (पुराकाउंति)तत एव पुरस्कृत्याश्रित्य अलब्धस्य लाभो योगो यथेप्सितविषयावाप्तावालादो, न विद्यते उत्तरं प्रधानमस्मालब्धस्य च परिपालनं क्षेमोऽनयोः समाहारे योगक्षेम् / दित्यनुत्तरमिदं च सर्वत्र योज्यते / भूयः पुनर्देवभवापेक्षमेतत्तत्राकोऽर्थोऽप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च परिपालने न संवित्ते न जानीते प्यनुत्तराण्येव तान्यस्य संभवति / यत्र येषु मनुष्येषु मनुजेषु तत्र तेषु जन इति शेषस्तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुस्ते च धर्म (सेत्ति) सः अथशब्दार्थो वा ततोऽनन्तरमुत्पद्यते जायत इति गाथार्थः। प्राप्य दिव्यभोगापेक्षयैवप्रायास्तत एव तत्यागतो विषयाभिलाषिणोऽपि एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स बाल इतरस्तु पण्डित धर्म एव यतितव्यमित्याभिप्रायः / यद्वा यतः कुशागमात्रा इत्यर्थादुक्तम् / संप्रति पुनरनयोरेव साक्षात् स्वरूपं फल दर्भप्रान्तवदत्यल्पा इमे कामास्तेऽपि न पल्योपमा-दिपरिमितौ चोपदोपदेशमाह॥ द्राघायस्यायुषि किंतु सन्निरुद्ध संक्षिप्ते आयुषि ततः (कस्सहेउंति) बालस्स पस्स बालत्तं, अहम्म पडिवञ्जियो / / कस्माद्धेतोः पुरस्कृत्येव पुरस्कृत्य मुख्यतयाङ्गी-कृत्य असंयममिति चचा धम्म अहम्मिटे, नरएसु उववज्जइ // 28|| शेषो योगक्षेममुक्तरूपं न संवित्ते / भावार्थस्त्व-भिहित एवेति सूत्रार्थः / धीरस्स पस्स धीरतं,सव्वधम्माणुवत्तणो / इत्थं दृष्टान्तपञ्चकमुक्तम् - तत्र प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमभिहितमायतौ चापायबहुलमपि यन्न तुच्छंन तत्परिहर्तु चचा अहम्मं धम्मिटे, देवेसु उववज्जइ ||26|| शक्यत इति / काकण्यामफलदृष्टान्ततस्तुच्छत्वं तुच्छमपि च तुलियाणबालभावं, अंबालं चेव पंडिए।। लाभच्छेदात्मकव्यवहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त चइऊण बालभावं, अबालं सेवए मुणे // 30 // इति / वणिगव्यवहारोदाह-रणमायव्ययतोलनापि च कथं कर्तव्येति बालस्याज्ञस्य पश्यावधारय बालत्वमज्ञत्वं किं तदित्याह अध-म समुद्रदृष्टान्तस्तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तं तथा च धर्मविपक्षं विषयासक्तिरूपं प्रतिपद्याभ्युपगम्य पठ्यते च तदुपार्जनं महानायो-ऽनुपार्जनं तु महान्त्र्यय इति तत्वतो दर्शितमेव (पडिवज़िणोत्ति) प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य त्यक्त्वाऽपहाय भवति। इह च योगक्षेमासंवेदने कामो निवृत्त एव भवतीति तस्य दोषमाह धर्म विषयनिवृत्तिरूपं सदाचारम् / (अहम्मिट्ठत्ति) प्राग्वन्न-रके (इहेति सूत्रम्।) इहेति मनुष्यत्वे जिनशासने वा प्राप्ते इति शेषः / सीमन्तकादावुपलक्षणत्वादन्यत्र वा दुर्गतावुत्पद्यते। तथा धीर्बुद्धिस्तया कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तः तस्य आत्मनोऽर्यः राजत इति धीरो बुद्धिमान् परीषहाद्यक्षोभ्यो वा धीरस्तस्य पश्य प्रेक्षस्व आत्मार्थोऽर्थ्यमानतया स्वगादिः अपराध्यत्यनेकार्थत्वाद्धातूनां धीरत्वं धीरभावं सर्वं धर्म क्षान्त्यादि-रूपमनुवर्तते तदनुकूलाचारतया नश्यति / यद्वा आत्मैवार्थ आत्मार्थः स एवापराध्यति नान्यः स्वीकुरुत इत्येयं शीलोयस्तस्य सर्वधर्मानुवर्त्तिनो धीरत्वमेवाह कश्चिदात्मव्यतिरिक्तोऽर्थः सापराधो भवति उभयत्र दुर्गतिगमनेनेति त्यक्त्वा हित्वा अधर्मं विषया-भिरतिरूपमसदाचार (धम्मिट्टित्ति) भावः। आह विषयवाञ्छाविरोधिनि जिनागमे सति कथं कामानि- इष्टधा यदि वाऽतिशयेन धर्मवानिति इष्टनिविन्यतोटुंमिति मनुष्लोगे वृत्तिसंभव उच्यते श्रुत्वाऽऽकर्ण्य नैयायिकं न्यायोपपन्न मार्ग सन्यग- धर्मिष्ठ इति देवेषूत्पद्यते। यतश्चैवमतो यद्विधेयं तदाह तोलयित्वेति प्राग्वत्। दर्शनादिकं मुक्तिपथं यद्यस्माद् भूयः पुनः परिभ्रस्यति कामान्निवर्तित बालभावं बालत्वम् / (अबालत्ति) भावप्रधानत्वान्निर्देशस्यबालधीरत्वं इति शेषः / कोऽभिप्रायोजिनागमश्रवणात् कामनिवृत्तिप्रतिपन्नोऽपि चः समुच्चये (एवेति) प्राकृतत्वादनुस्वारलोप एवमनन्तरोक्तप्रकारेण गुरुकर्मत्वात्प्रतिपतति ये तु श्रुत्वाऽपि न प्रतिपन्नाः श्रवणं येषां नास्ति पण्डितो बुद्धिमान् त्यक्त्वा बालभावं बालत्वम् (अबालंति) अबालत्वं तेकामनिवृत्ता एवेति भावः। यद्वा यदसौ कामानिवृत्तः सन् श्रुत्या नैयायिक सेवते अनुतिष्ठति मुनिर्यतिरिति सूत्रत्रयार्थः / उत्त०८ अ०। (थूलं उरभं मार्ग भूयः परिभ्रस्यति मिथ्यात्वं गच्छति तदस्यात्मार्थ एय इह मारियाण, उद्दिभत्तं च पगप्पएता / तं लोण तेल्लेण उवक्खडेत्ता गुरुकर्माऽपराध्यति अनेन मा भूत्वचित् मूढस्य सिद्धान्तमधीत्याप्यु- सपिप्पलीयं पगरंति मंसं " इति शाक्यमतम् / अद्दगकुमार शब्दे त्पथपस्थितान् विलोक्य सिद्धान्तएव द्वेष इति तदनपराधित्यमुक्तंपठ्यते व्याख्याम) उगल्याम्, आ०म०द्वि०।। च "पत्तो नेयाउयंति" स्पष्ट-मिति सूत्रार्थः / / उरब्भपुडसपिणभा स्त्री०(उरभ्रपुटसन्निभा) उरभ्रऊरणस्तस्य पुटं यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह // नासापुटं तत्सन्निभा तत्सदृशी (मेषस्येव नासायां) "उरब्भपुडइह कामनियत्तस्स, अत्तट्टे नावरज्झइ।। संण्णिभा से नासा''। उपा० 10 // पूइदेहनिरोहेणं, भवे देव त्ति मे सुयं // 26|| उरभरुहिर न०(उरभ्ररुधिर) उरभ्र ऊरणस्तस्य रुधिरम् / मेषरक्ते, इह कामेभ्योऽपि निवृत्तस्यात्मार्थः स्वर्गादिनापराध्यति न भ्रस्यति | तद्धि अतिशोणितं भवतीति रोहितवस्तु तेनोपमीयते। जी०३प्रति०।। आत्मलक्षणो वार्थो न सापराधो भवति किं पुनरेवं यतः पूतिः कुथितो | उरब्भिय न०(उरभ्रिय) उरभ्रादिपञ्चदृष्टान्तमये सप्तमे उत्तरा ध्ययने,। देहोऽर्थादौदारिकशरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन भवेत् उत्त०। (उरब्भ शब्दे व्याख्यातम्)। स्यात् प्रकृतत्वात् कामनिवृत्तो देवः सौधर्मादिनिवासी सुरः *औरम्रिक पुं० उरभ्रा ऊरणकास्तैश्चरति यः स औरभ्रिकः उरभ्रस्य उपलक्षणत्वात्सिद्धो वा इतीत्येतन्मया श्रुतमाकर्णितं परमगुरुभ्य इति ऊर्णया तन्मांसादिना वात्मानं वर्त्तयति, "उरभं वा अणतरं तसं पाणं गम्यते / अनेन स्वर्गाद्यवाप्तिरात्मार्थानवपराधे निमित्तमुक्तमिति हंता जाव' / सूत्र०२ श्रु०२ अ०। सूत्रार्थः / / उरय पुं०(उरज) गुच्छभेदे। प्रज्ञा०२ पद। ततश्च यदसावाप्नोति तदाह / / उररी (देशी) पशौ, देवना०।