SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ उम्मग्गदेसणा 875 - अमिधानराजेन्द्रः - भाग 2 उम्माण यस्मान्न नैव मोक्षमार्गे मोक्षे साध्ये मोक्षागमं शास्त्रं परि-त्यज्येत्यर्थः। इहेति धर्मविचारे प्रमाणमालम्बनमित्यर्थः / विद्यते छद्मस्थानामतिशयवतां हि यथाकथञ्चित्सेवातिशयवशात्प्रवर्तमानानामपि निर्जरालाभ एवावसीयते तत्र ईहितैः पुनः सर्वथा शास्त्रतेव प्रमाणीकर्तव्यम् / तस्मात्तत्रैव यतितव्यमुद्यमः कार्य इति गाथार्थः / शास्त्राभिप्रायेणैव संसारमोक्षमार्गप्ररूपणायाह / / गिहिलिंगि कुलिंगिय दव-लिंगिणो छिन्नि हंति भवमग्गा / सुजइसुसावगसंविग्ग-पक्खिणो तिग्नि मोक्खपहा // 3 // तत्र गृहमेव लिङ्गं येषां ते गृहलिङ्गिनः राजामात्यप्रकृतिप्रभृतयः कुत्सितं लिङ्ग कुलिङ्गं शिवसुखासाधकं तद्विद्यते येषां ते कुलिङ्गि-नः स्वरुचिविरचिताकाराचाराः त्रिदण्डिबौद्धतापसादयः द्रव्यप्र-धानं लिङ्गं तद्विद्यते येषां ते द्रव्यलिङ्गि नः गृहलिङ्गिनश्चेत्यादि द्वन्द्वो गृहिलिङ्गि कुलिङ्गि द्रव्यलिङ्गिनः / एते त्रयोऽपि भवन्ति भवमार्गाः ससारपथाः सुयतयः साधुसमाचारचरणप्रवणाः सुश्रावकः सम्यक्वाणुव्रतादिसकललापोपेताःसंविनाः सुसाधवस्तेषां पक्षण चरन्तिये ते संविग्नपाक्षिकाः सम्यक् संयमपरिपालनासमर्था अपि सुयतिपक्षपातेनात्मनिस्तारका इत्यर्थः। पूर्वपदे ते त्रयोऽपि मोक्षमार्गाइतिगाथार्थः / कथमेते त्र्य एव मोक्षमार्गा नान्ये शेषा; किमन्यैर्ममापराद्धमित्याह / / सम्मत्तनाणचरणा-मग्गो मोक्खस्स जिणवरुद्दिष्ट्रो। विवरीओ उम्मग्गो, णायव्वो बुद्धिमंतेहिं // 3 // सम्यक्तवज्ञानाचरणानि मोक्षमार्गो मोक्षश्च जिनवरोद्दिष्टस्तीर्थकृदुपदिष्ट इत्यर्थः / स च सर्वथा सम्यक्त्वादित्रिक एव यतोऽतः शेषः सर्वोऽपि तद्व्यतिरिक्त उन्मार्ग: शिवसुखासाधन इति ज्ञातव्योऽवबोद्धव्यः बुद्धिमद्भिर्विवेकविद्भिरिति गाथार्थः / दर्श० // उम्मग्गदेसय पुं०(उन्मार्गदेशक) ज्ञानादीनि पारमार्थिकमार्गरूपा-- ण्यप्ररूपयति। असन्मार्गप्ररूपके, वृ०१ उ०। "उम्मगदेसओ मग्ग, नासओमग्गविप्पपडिवत्ती। मोहेण य मोहित्ता, संमोर्हि भावणं कुणइ''। ग०२ अधि०॥ उम्मग्गपइट्ठिय त्रि०(उन्मार्गप्रतिष्ठित) असन्मार्गस्थिते, "भयवं कहिं लिंगेहिं उम्मग्गपइट्ठियं वियाणिज्जा ग०१ अधि०। (आयरि-यशब्दे उक्तम्) उन्मार्गगामिनि," "अत्थेगे गोयमा पाणी, जे उम्मगपइट्ठिए। गच्छम्मि संवसित्ताणं, भमइ भवपरंपरं" ग०१अधि०। उम्मग्गपडिवण्ण त्रि०(उन्मार्गप्रतिपन्न) आश्रितकुदृष्टिशासने, "उम्मग्गपडिप्येसप्यहनिणढे मिच्छत्तबलाभिभूए'' उपा० 7 अ०) उम्मज्जग पुं०(उन्मार्जक) वानप्रस्थतापसभेदे, उन्मार्जनमात्रेण ये स्नान्ति। भ०११श०६ उ०नि०। ओ०। कण्ठ दध्ने जले स्थित्वा तपः कुर्वन् प्रवर्तते / उन्मजकः स विज्ञेयस्तापसो लोक-पूजितः" इत्युक्तलक्षणे तापसभेदे, जलादेरुपर्यु पर्युत्प्लावके, त्रि० वाच०। उम्मञ्जणिमजिया० स्त्री०(उन्मग्रनिमाग्निका) उत्पतननिपतना-याम्, उत्पतननिपतनकरणे, "अहे उम्मञ्जणिमञ्जियं करेमाण देसं पुढवीए चलेजा" स्था०३ ठा०॥ उम्मत्त त्रि०(उन्मत्त) उद्-मद्-करणे-क्ता धुस्तरे, मुचुकुन्द-वृक्षेच, कर्त्तरि-कवाच०॥धूर्मिते, अष्ट। मन्मथोन्मादयुक्ते, विटे, वृ०१ उ०। यक्षादिभिः प्रबलमोहोदयेन वा परवशे, ध०३ अधि० / दृप्ते, ग्रहगृहीते, | पिं०। अस्य दीक्षाया अयोग्यत्वमुच्यते॥ उम्माहो खलु दुविहा, जक्खावेसो य मोहणिज्जो य। अगणीआलीवणता, आतवयविराहणुड्डाहो॥३७८|| जक्खेण आविट्ठो मोहणिज्जकम्मोदएण वा से उड्डाहो जातो एते दोविण पव्वावेयव्वा / इमे दोसा अगणीए पयावणादिकरेज पभावणं करेज अप्पाणं वयाणि वा विराहेज। खरियादिग्गहणेण वा उड्डाहं करेजा / / छक्काए ण सद्दहति, सज्झायज्झाणजोगकरणं वा। उवदिटुं पिण गेण्हइ, उम्मत्ते ण कप्पती दिक्खा // 38 // षट्काये णसद्दहति सज्झायज्झाणं नकरेति अप्पसत्थे मणादि-जोगे करेति पडिलेहणसंजमादिकारणजोगे ण करेति / अन्नं पि विविध चक्कवालसामायारीए उवदिटुंण करेति। एवमादिएहिं दोसेहिं उम्मत्ते न कप्पति दिक्खा / / नि०चू० 11 उ०। पं०भा० / उत्प्रा-बल्येन मत्त उन्मत्तो दरमत्तो वा उन्मत्तः। प्रबलमत्ते, ईषन्मत्तेच। नि०चू०१० उ०। उद्धते, वाच०। भरतक्षेत्रे वैतादयगिरिदक्षिणश्रे-णिमण्डने शिवमन्दिरे नगरे ज्वलनशिखस्यराज्ञोऽङ्गजे उत्त०१३अ० उम्मत्तगभूय पुं०(उन्मत्तकभूत) उन्मत्तको मदिरादिना विप्लुत-चित्तः स इव उन्मत्तकभूतो भूतशब्दस्योपमानार्थत्वात् / उन्मत्त-ककल्पे उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्यात् / उन्मत्तके, स्था०४ ठा०॥ उम्मत्तजला स्त्री०(उन्मत्तजला) जम्बूद्वीपे मन्दरस्य पूर्वेण शीतो-दाया महानद्या दक्षिणे बहन्त्यामन्त द्याम्, स्था०३ ठा० / 'रम्मए विजए उम्मत्तजला महाणई" रम्यो विजय: पद्मावती राजपूः उन्मत्तजला महानदी। जं० 4 वक्ष०। "दो उम्मत्तजलाओ' स्था०२ डा० / उम्मत्थ धा०(अभि-आ--गम्) अभिमुखगमने, अभ्या डोम्मत्थः" ॥४॥६४|अभ्याङ्भ्यां युक्तस्य गमेरुम्मत्थ इत्यादेशो वा भवति। उम्मत्थइ अब्भागच्छा अभ्यागच्छति। अभिमूखमाग-च्छतीत्यर्थः। प्रा०1 उम्माण न०(उन्मान) उन्मीयते तदित्युन्मानम् / कर्षादिके तुलामाने, ज्ञा०१ अ० / स्था० / कल्प० / भ० / तद्विषयं यत्तदपि उन्मानम् / खण्डगुडादिधरिमे, स्था० 10 ठा०। अथोन्मानमभिधित्सुराह। से किं तं उम्माणे 2 जण्णं उम्मिणिज्जइ तंजहा अद्धकरिसो करिसो पलं अद्धपलं अद्धतुला तुला अद्धभारो मारो / दो अद्धकरिसो करिसो दोकरिसो अद्धपलं दो अद्धपलाइ पलं पंचपलसइआ तुला दसतुलाओ अद्धभारो वीसं तुलाओ भारो। एएणं उम्माणपमाणेणं किं पओयणं एएणं उम्माणपमाणेणं पत्ता अगरतगरचो आकुंकु मखडं गुलमच्छडि आईणं दव्वाणं उम्माणपमाणनिटिवत्तिलक्खणं अवइ सेत्तं उम्माणपमाणेणं / / यदुन्मीयते तिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानं तद्यथा / अईकर्ष इन। पलस्याष्टमांशोऽर्द्धकर्षः तस्यैव चतुर्भागः कर्षः पलस्यार्द्धममलमित्यादि सर्व मागधदेशप्रसिद्ध सूत्रमेव नवरं पलाशपत्रकारीपात्रदिकं पत्रं चोय उपलविशेषः मच्छडिका शर्कराविश अनु०॥ नाराचादौ, अश्वादीनां वेगादिपरीक्षायाम्, आचा०२ श्रु०।उन्मीयतेऽनेनेत्युन्मानम्। अर्द्धभारपरिमाणतायाम्, "जलदोणमद्ध
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy