________________ उम्माण 876 - अभिधानराजेन्द्रः - भाग 2 उम्मादपत्त भार समुहाई समूसिओ उ जो नवओ। माणुम्माणपमाणं, तिविहं खलु दुःखविमोचनतरो भवति विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वार्तिकानां लक्खणं नेयं" उन्मानं तुलारोपितस्यार्द्धभारप्रमाणता / सा च तस्यासाध्यत्वादितरस्तु सुखविमोचनतर एव भवति / मन्त्रमात्रेणापि सारपुद्गलोपचितत्वात् तुलायामारोपितः सन्नर्द्धभार यः पुरुष-स्तुलयत तस्य निग्रहीतुं शक्यत्यादिति / आह च ''सर्वज्ञमन्त्रवाद्यापि, यस्य न स उन्मानयुक्तो भवति। प्रव० 256 द्वा०। स्था०ा नि० चू०। कल्प०। सर्वस्य निग्रहे शक्तः। मिथ्यामोहोन्मादः, स केन किल कथ्यतांतुल्यः" उम्माथिय त्रि०(उन्माथित) सञ्जातोन्माथे, सुतरामुन्माथितो बभूव इदञ्च द्वयमपि चतुर्विंशतिदण्डके योजयन्नाह॥ तमुन्माथितं विज्ञाय / आ०म० प्र०। नेरइया णं भंते ! कइविहे उन्मादे पण्णत्ते ? गोयमा ! दुविहे उम्माद(य) पुं०(उन्माद) उद्- मद्-घञ् - उन्मत्ततायाम्, उम्मादे पण्णत्ते तंजहा जक्खावेसे य मोहणीजस्स कम्मस्स विविक्तचेतनाभ्रंशे ग्रहे बुद्धिविप्लवे, भ० 24 श० २उ०। चित्तविभ्रमे, उदएणं से केण?णं भंते ! एवं वुच्चइ णेरइयाणं दुविहे उम्मादे स्था०३ ठा० 1 क्षिप्तादिके, आव०४ अ० / आ०चू०। नष्टचित्ततायाम्, पण्णते? जक्खावेसे य मोहणीजस्स कम्मस्स उदएणं गोयमा! आलजालजल्पने, प्रय०१६६ द्वा०। कामेन पारवश्ये, उत्त०१६अ देवे वासे असुभे पोग्गले पक्खिवेज्जा / सेणं तेसिं असुभाणं अत्यन्तकामोद्रेकादालिङ्गने च / विशे०॥ पोग्गलाणं पक्खिवणयाए जक्खावेसे णं उम्मादे पाउणेज्जा तस्य भेदा यथा मोहणिज्जस्स वा कम्मरस उदएणं मोहणिज्जं उम्मायं पाउणेज्जा कइविहे णं भंते उम्मादे पण्णत्ते? गोयमा ! दुविहे उम्मादे से तेणद्वेणं जाव उदएणं असुरकुमाराणं भंते ! कइविहे उम्मादे पण्णत्ते, तंजहाजक्खावेसे य मोहणिज्जस्स कम्मस्स उदय णं पण्णत्ते? एवं जहेव णेरइयाणं णवरं देवे वासे महिड्डियतराए तत्थ णं जे से जक्खाएसे से णं सुहवेदणतराए चेव, सुह चेव असुभे पोग्गले पक्खिवेजा सेणं तेसिं असुभाणं पोग्गलाणं विमोयणतराए चेव। तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेजा। मोहणिज्जस्स वा सेणं दुहवेदणतराए चेव दुहविमोयणतराए चेव। सेसं तं चेव से तेणट्टेणं जाव उदएणं एवं जाव थणियकुमाउन्माद उन्मत्तता विविक्तचेतना भ्रंश इत्यर्थः / "तथा उन्मादो ग्रहो राणं पुढविकाइयाणं जाव मणुस्साणं एएसिं जहा णेरइयाणं बुद्धिविप्लव इत्यर्थः' (जक्खाएसे यत्ति) यक्षो देवस्तेनावेशः वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं।। प्राणिनोऽधिष्ठानं यक्षावेशः इत्येकः (मोहणिज्जस्सेत्यादि) मोहनी-यस्य (णेरइयाणमित्यादि) पुढविकाइयाणमित्यादौ यदुक्तं जहानेरइ-- दर्शनमोहनीयादेः कर्मण उदये नव्यः सोऽन्य इति / तत्र मोहनीय याणंति तेन देवे यासे असुभे पोग्गले पक्खिवेजा इत्येतद्यक्षावेशे मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्त-दुदयवतीं पृथिव्यादिसूत्रेष्वध्यापितं वाणमन्तरेत्यादौ तु यदुक्तं "जहाअसुराणंति' जन्तुरतत्त्वंतत्त्वं मन्यतेतत्त्वमपि चातत्त्वं चारित्रमोहनीयं वा, यतस्तदुदये तेन यक्षावेश एव व्यन्तरादिसूत्रेषु देवे वासे महिड्डियतराए इत्येतदध्यापित जानन्नपि विषयादीनां स्परूपमजानन्निव वर्तते / अथवा मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति / / भ०१४ श०२ उ०। चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं यतस्तदु-यविशेषे षड्भिः प्रकारैरात्मन उन्मादस्तद्यथा।। अत्युन्मत्त एव भवति यदाह "चिंतेइ 1 दठु मिच्छइ, 2 दीह नीससइ३ छहिं ठाणेहिं आया उम्मायं पाउणेज्जातंजहा अरहंताणमवणं तह जरे 4 दाहे 5 / भत्तअरोयग 6 मुच्छा 7 उम्माए 8 नयाणई हमरणंति" वदमाणे अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 10 / 1 / / एतयोश्वोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह आयरियउवज्झायाणमवन्नं वदमाणे चाउवनस्ससंघस्सय अवन्नं (तत्थणमित्यादि) तत्र तयोर्मध्ये 'योऽसौ यक्षाविष्टो भवति' वदमाणे जक्खावेसेण चेव मोहणिज्जस्स कम्मस्स उदएणं। (सुभवेयणतराए चेवत्ति) अतिशयतः सुखेन मोहजन्योन्मादापेक्षया अनन्तरं श्रमणस्याहारग्रहणकारणान्यभिहितानीति श्रमणादे - अक्लेशेन वेदनमनुभवनं यस्यासौ सुखवेदनतर : स एव सुखवेदनतरक: जीवस्यानुचितकारिण उम्मादस्थानान्याह (छहीत्यादि) इदं च सूत्रं मोहजनितग्रहापेक्षया अकृच्छानुभवनीयतर एव नैकान्तिकान पशस्थानक एव व्याख्यातप्रायं नवर षड्भिः स्थानैरात्मा जीव त्यन्तिकभ्रमरूपत्वादस्येति। चैव शब्दः स्वरूपावधारणे (सुहविमोयण- उन्मादमुन्मत्ततां प्राप्नुयादुन्मादश्च महामिथ्यात्वलक्षणस्तीतराए चेवत्ति) अतिशयेन सुखेन विमोचनं वियोजनं यस्मादसौ र्थकरादीनामवर्णवादतो भवत्येवं तीर्थकराद्यवर्णवदनकुपितप्रवसुखविमोचनतरः / कप्रत्यय-स्तथैव / अथवा अत्यन्तं सुखापेयः चनदेवतातो वाऽसौ ग्रहणरूपो भवेदिति पाठान्तरेण। (उम्मायप-मायति) सुखापेयतरः तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स उन्मादः सड् ग्रहत्वं स एव प्रमादः प्रमत्तत्वमाभोगशून्यतोन्मादप्रमादः / सुखविमोचनतरक इति मोहस्तु तद्विपरीतः एकान्तिकात्यन्तिक- अथवोन्मादश्च प्रमादश्वाहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं भ्रमस्वभावतयात्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभावकारणत्वात् प्राप्नुयादिति / (अवण्णंति) अवर्णमश्लाघामवज्ञां वा वदन व्रजन वा तथान्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनवै कुर्वन्नित्यर्थः (धम्मस्सत्ति) श्रुतस्य चारित्रस्य वा आचार्योपाध्यायानाच साध्यत्वादित्यत एवोक्तम् (दुहवेयतराए चेव दुहविमोयतराए चेवत्ति) चतुर्वर्णस्य श्रमणादिभेदेन चतुःप्रकारस्य यक्षावेशेन चैवं अतिशयेन दुःख वेद्य एव दुःख विमोच्य एव चासाविति / / (तत्थण निमित्तान्तरकुपितदेवाधिष्ठितत्वे मोहनीयस्स मिथ्यात्ववेदशोकोदमित्यादि) मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरो भवति येनेति। स्था०६ ठा०॥ अनन्तसंसारकार-णत्वात्। संसारस्य चदुःखवेदनस्वभावत्वादितरस्तु उम्माद(य) त्रि०पत्त(उन्मादप्राप्त) उन्मादमुन्मत्ततां प्राप्तः / सुखवेदनतर एव एकभविकत्वादिति / तथा मोहजोन्माद इतरापेक्षया | उन्मादप्राप्तः / स्था०५ ठा०। मोहनीयकर्मोदयेन चित्तशून्यता