________________ उभिन्न 866 - अभिधानराजेन्द्रः - भाग 2 उभयारिह द्घाटिते यत् ददाति गृहस्यः तत् गृह्यते स्थविरिकल्पानामाची- कर्मणोरर्पितौदयिकादिभावविषयकसंयोगलक्षणस्योभयार्पितसपर्णमेतत् / तथा यश्च दईरकः कुतुपादीनां मुखबन्धरूपः प्रतिदिवसं म्बन्धनसंयोगस्य व्याख्या संजोग शब्दे वक्ष्यते) परिभुज्यते बध्यतेछाद्यतेच इत्यर्थः तत्र यदिजतुमुद्राव्यतिरेकेण केवलं उभयमंडली स्त्री०(उभयमण्डली) समुद्देशनमण्डल्याम्, स्वावस्त्रमात्रग्रन्थिीयते। नापि च सचित्तपृथिवीकायादिलेपस्तर्हि तस्मिन् | ध्यायमण्डल्यांच। वृ०१ उ०। साध्वर्यमुद्भिन्नेऽपि यद्दीयते तत्साधुभिर्गृह्यते इति। उक्तमुद्भिन्नद्वारम्। उभयलोगहिय त्रि०(उभयलोकहित) लोकद्वयेऽप्युपकारके, पिं०। प्रव० / ध०। पंचा० / व्य० / उत्त०१ दर्श० ग० / स्था० / "कल्लाण भायणत्तेण उभयलोगहियं पंचा०११ विव०। (तद्ग्रहणनिषेध आचाराङ्गे प्रतिपादितः स च मालोहड शब्दे उभयसंबंधणसंजोग पुं०(उभयसम्बन्धनसंयोग) उभयेनात्मबाव्याख्यास्यते) वृ०। (जीतकल्पानुसारेण पिहितोद्भिन्नकपाटोदूभिन्ने ह्यलक्षणेन तदुभयस्मिन्वा संयोगे, यथा क्रोधी देवदत्तः क्रोधी कौन्तिको आचामाम्लम्) जीत०। उत्पन्ने, कर्मणिक्त द्विधाकृते, दलितेचा वाच०॥ मानी सौराष्ट्रः क्रोधी वा सन्ति अत्र क्रोधादिभिरौदयि कादिभावान्तर्गतउन्मुअंत त्रि०(उद्भवत्) उद्-भू-शतृ-भुवेर्हो हुवहवाः॥४॥६॥ त्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽनन्यत्वेनबाह्यरूपैः संयोग इत्युभयइत्यत्र क्वचिदन्यदनीत्युक्तेरुज्भुअ आदेशः। उत्पद्य-माने, प्रा०॥ सम्बन्धनसंयोग उच्यते। उत्त०१ अ०। (एतदद्व्याख्या संजोग शब्दे) उन्भुइया स्त्री०(औद्भूतिकी) उद्भूते, आगन्तुके, कस्मिंश्चित्प्र-योजने उभयसमय पुं०(उभयसमय) उभय (स्वपर) मतानुगतशास्त्रस्व-भावे, सामन्तामात्यादि लोकस्य ज्ञापनार्थं वाद्यमानायामाशीर्ष-चन्दनमय्यां उत्त०१ अ०। देवतापरिगृहीतायां कृष्णवासुदेवभेयाम्, विशे०॥ उभयारिह न०(उभयाह) मिश्रापरपाये, दशविधप्रायश्चित्तमध्ये तृतीये, उन्भुत्त धा०(उत्क्षिप) ऊर्द्धक्षेपे, उत्क्षिपेणुलंगुञ्छोत्थंघाल्लत्थो यस्मिन्प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य च न्मुत्तोस्सिकहक्खुप्पाः॥४॥४३॥ इत्युत्क्षिपेरुभुत्तादेशः। उन्भुत्तइ। गुरुसन्दिष्टः प्रतिक्रामति पश्चाच मिथ्यादुष्कृतमिति ब्रूते तदा शुध्यति उक्खिवइ / प्रा०॥ तत आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वान्मिश्रम् / व्य० प्र०१ उ०। उन्भेइमन०(उद्देदिम) उद्भेद्ये सामुद्रादौ, अप्रासुके वालवणे, द०६ यच प्रतिसेव्य गुरोरालोचयति गुरूपदेशेन च विशुध्यर्थं मिथ्यादुष्कृतं अ०।"विलं वा लोणं उभेइमं वालोणं आहारेइ आहारंतं वा साइजइ क्रियते तदुभयार्हम्। जी० उन्भेतिमं पुण सय रुहं जहा सामुह" नि० चू०११ उ०|| येषु प्रतिसेवितेषु उभयार्हप्रायश्चित्तं तान्याह / / उमओ अव्य०(उभयतस्) उभाभ्यां प्रकाराभ्यामित्यर्थे , "उभाओ संभमभयाउरावइ, सहसाणाभोगणप्पवसओ वा। जोगविशुद्धा आयावणट्ठाणमाईया'' उभाभ्या प्रकारा-भ्यां क्रियया सव्ववयाईयारे, तदुभयमासंकिए चेव // भावतश्चेत्यर्थः। (जोगविसुद्धत्ति) विशुद्धयोगा निरव-द्यव्यापाराः। पशा० संभ्रमः संक्षोभः करिसरित्पूरसार्दूलदावानलादेः भयः चौरवन्दि१८ विव०। "उभओ विव्वोयणे दुहओ उण्णए" उभयतः शिरोन्तपा कम्लेच्छादेः (आउरत्ति) भावप्रधानत्वान्निद्देशस्य आतुरत्वं पीडितत्यं दान्तावाश्रित्य (विव्वोयणत्ति) उपधानके यत्र तत्तथा। भ०११श०११ क्षुत्पिपासाद्यैः / आपञ्चतुर्की द्रव्यक्षेत्रकालभावैः / तत्र द्रव्याउ०॥ पत्कल्पनीयासनादिद्रव्यदुर्लभता 1 क्षेत्रापत्प्रत्यासन्नग्रामनगराउभय त्रि०(उभय) उभ्-अयच्-व्यवयवे द्वित्वविशिष्ट, अस्य द्वित्वे दिरहितमल्पं च क्षेत्रम् 2 कालापदुष्कालादि 3 भावापद् ग्लानत्वादि 4 बोधकत्वेऽपि एकवचनबहुवचनान्ततयैव प्रयोगः न द्विवचनप्रयोगः। ततः संभ्रमभयातुरापद्भिः कारणैः सहसाकारानाभोगौ प्राग् घ्याख्यातौ "सिद्धादिएसु उभयं करेजसे धोवधिं व ममत्तं / उभयं णाम एगदोसा" ताभ्यां चानात्मवशकः परवशः वा शब्दाद् भृताद्यावि-ष्टश्च तस्य नि० चू०१ उ०। सर्वव्रतातिचारे सति / नन्वेवमतीचाराः हस्तिसंभ्रमाद्यैः पलायमानः उभयभाग न०(उभयभाग) चन्द्रस्य उभयत उभयभागाभ्यां पूर्वतः पृथिवीजलानलरहितद्वित्रिचतुः पञ्चेन्द्रियांश्चरणकरणघातादिना पश्चाचेत्यर्थो भज्यन्ते भुज्यन्ते यानि तानिउभयभागानि चन्द्रस्य पूर्वतः ताडयन् पादपाद्यारोहणेन प्राणातिपातविरति विराधयेत् / मृषाविरतिं पृष्टतश्च भोगमुपगच्छति नक्षत्रे, / "चंदस्स जोइसिंदस्स जोइसरन्नो छ कूटसाक्ष्यादिना अदत्तविरतिं प्रभोः स्तैन्येनासनादिददतो ग्रहणेन णक्खता उभयभागा उत्तरा तिण्णि विसाहा पुणव्वसू रोहिणी मैथुनविरतिं स्त्र्यादिना परिग्रहविरतिं मध्यममूछदिना उभयजोगत्ति'। स्था०६ ठा०। रात्रिभोजनविरतिं दिवागृहितानि भङ्ग कैः अध्वकल्पौ दूरतममार्गे व्रजतां उभयकाल पुं०(उभयकाल) उभयसन्ध्ये, ग०२ अधि०। घृतमिश्रकणिक्काद्यादानरूपः तं विदध्यात् / लेपकृतं क्षीरान्नादि उभयगणि पुं०(उभयगणिन्) उभयः साधुसाध्वीद्वयरूपो गणो- तदुत्सर्गतोन ग्राह्येत्यचिदुद्भुञ्जीतेत्यादि मूलविषयाएवमुत्तरेऽरुणेष्वपि स्यास्तीति उभयगणी! साधुसाध्वीगणद्वयाऽऽचार्ये, वृ०१ उ०। ज्ञोयाः / इत्थमतीचारजाते सति तथा आशङ्किते चैव यदतिचारस्थानं उभयजणणसभाव त्रि०(उभयजननस्वभाव) इष्टानिष्टार्थोत्पाद- कृतमकृतं चेति निश्चेतुन शक्नोति तस्मिंश्च दर्शनज्ञान-चारित्रतपःप्रभृति नबीजकल्पे, "जमुभयजणणसभावा एसाविहिणेयरेहिं उप्पण्णा'' सर्वपदविषये तदुभयार्ह प्रायश्चित्तम्। एकंगुरोरालोचना द्वितीयं गुरुसंदिष्टन पंचा०३ विव०। मिथ्या-दुष्कृतदानं प्रतिक्रमणाख्यिमित्येतदुभयं शुद्धिकरम्। किञ्च / उभयणिसिरण न०(उभयनिसर्जन) कायिकसझोभयव्युत्सर्जने, दुनिंतिय दुब्भासिय, दुचिट्ठिय एवमाइयं बहुसो। "उभयं णाम काइयसण्णणिसिरणं धोसिरण' नि० चू०१ उ०। उवउत्तो विन याणइ,जं देवसियाइ अइयारा || उभयदढ त्रि०(उभयदृढ) धृत्या संहननेन च वलवति, वृ०१ उ०। दुश्चिन्तितं कोणार्यक शब्दवदार्तचिन्तनात् / दुर्भाषित उभयप्पियसंबंधणसंजोग पुं०(उभयार्पितसम्बन्धनसंयेग) त्वसद्भूतोद्भावनं दुश्चेष्टितं च धावनादि / दुश्चिन्तितं दुर्भाषितं मिश्रार्पितसम्बन्धनसंयोगरूपे संयोगभेदे, उत्त०१ अ०। (आत्म- | दुश्चेष्टितम् / एवमादिकमन्यदप्येवं प्रकारं दुष्प्रतिलेखितं दुष्प्र