SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ उब्बद्धय 867 - अभिधानराजेन्द्रः - भाग 2 उभिण्ण .. .. विजादेवयसमयनिबद्धो मंतो अहवा इत्थिपुरिसाभिहाणविज्जामंता अहवा बहिभूतैर्लोकप्रसिद्धेऽज्ञातवक्तुके श्लोके, वाच० / असंवृतपरिधानादौ स साहणा विज्जा पढणसिद्धो मतो दुगमादि दवनियरा विद्दे- "छिक्कावणा उडभेडो णीया सा दारुणसभावा' वृ०६ उ० / विकराले, सणवसीकरणउचाडणारोगावणायकरावजोगा इत्थं गोपालादीकम्मे "उन्भडघडमुहा कच्छुकसराभिभूया" उद्भट विकरालं घटकमुखमिव छिन्नगा कालतो मुल्ले गहिते अगहिते वा काले असंपुन्ने ण कप्पति मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा / स्पष्टे च / "उन्भडघाडामुहा दिक्खिउंपुन्ने कम्पति। अछिन्नकालतो कए कम्मे गिहिते वा अराहिते वा कच्छुकसराभिभूया" उद्भटे स्पष्ट धाटामुखे शिरोदेशविशेषौ येषां तेतथा। मुल्ले कप्पति। भ०७श०६ उ०। जं०। ज्ञा०॥ तंग सिप्पाई सिक्खंतो, सिक्खावेंतस्स दत्त जा सिक्खा। उन्मडवेस पुं०(उद्भटवेष) निषिद्धजनोचितनेपथ्ये, ध०र०। दर्श०। गहियम्मि वि सिक्खम्मि, जं चिरकालं तु उब्बद्धो॥४२२|| (तदकरणीयता अणुब्भड शब्दे उक्ता) एमेव य विज्जाए, मंते जोगे य जाव उम्बद्धो।। उन्भव पुं०(उद्भव) उद्-भू-अच् / उत्पत्ती, विशे० / सम्भवे, ज्ञा०२ तावति काले ण कप्पति, सेस कालं अणुण्णत्तो / / 423 / / अ०। कर्तरि-अच्-1 उत्पत्तिमति, उद्भूतत्वे, विशेषगुणगते जातिभेदे, अतिगाहणातो विजा मंतेजोगा सिक्खंतो सिक्खावेंतस्सकवलादिदव्वं वाच०॥ देति सोयजति तेण एवं उब्बद्धो जाव सिक्खसितावतुम ममायतोतंमि उन्माम पुं०(उद्घाम) उद्-भ्रम्-घञ्-भिक्षाभ्रमणे, स्था० 4 ठा०॥ असिक्खित्ते न कप्पति सिक्खिए कप्पति / अध एवं उब्बद्धो सिक्खिए उत्प्राबल्येन भ्रमत्युद्धमाः / भिक्षाचरेषु, "तारिय उब्भा-मणितो य वि उवरिए तियं कालं ममायतणे भवियव्वं तम्मि काले अपुन्ने ण कप्पति दरिसणं' व्य०१ उ०। नि० चू०।। अंतरा पव्वावेंतस्स इमे दोसा॥ उन्मामइल्ला स्त्री०(उद्भामिला) स्वैरिण्याम्, 'जस्स महिलायति बंधबहो रोहावा, हवेज परितावसंकिलेसो वा। उभामइल्ला य तस्स" व्य०४ उ० दुःशीलायां च / वृ०६उ०। उब्बद्धगम्मि दोसो, उवण्णसु ते य परिहाणा ||424|| उन्भामग पुं०(उद्भ्रामक) उद्-भ्रम्-ण्वुल। पारदारिके, बाह्य-ग्रामे भिक्षाटनं विधायापर्याप्ते तत्रैव भिक्षामटति, "अद्धाणणि--गयाई उवउद्धगभवगाणं, एस विसेसो मुणेयम्वो। उडभामगखमग अक्खरे रिक्खा" वृ०१उ०। वायुभेदे च / प्रज्ञा० / कंठा वितियपदं सुक्कोवगाहा / कंठागतो उब्बद्धगो उब्बद्धमय-गाण उन्मामगणितो(यो)य पुं०(उद्भ्रामकनियोग) उद्घामका भिक्षाइमो वि से सोऊण उवसंपदं उब्बद्धो भयउंपुण भत्तीएघेप्पंति। नि०चू० त्तरास्तेषां वियोगो व्यापारो यत्र स उद्भामकनियोगः / भिक्षाचर११ उ०। व्यापारवति ग्रामे, "तीरिय उब्भामणितोयदरिसणं साहुसणिवप्पाहे।" उब्बलण न०(उदलन) अभ्यङ्गने, विइयपवकारणम्मिचम्मुब्ब-लणंतु व्य०१उ हों ति एगट्ठा" वृ०३ उ०। (अणायारशब्दे तन्निषेध उक्तः) प्रोदलने च। उडमामिगा स्त्री०(उदामिका) कुलटायाम्, व्य०६ उ० / क०प्र० करणे, ल्युट् / देहापलेपनविशेषेषु,यानि देहाद्धस्तामर्शनेना "उब्भामिगावलिया बलिया वलवलिया" महा०३ अ०। पनीयमानानि मालादिकमादाय उद्बलन्तीति / ज्ञा० १३अ०।। उब्भालण(देशी) शूदिनोत्पवने, अपूर्वे च। दे०ना०। उब्बलणसंकम पुं०(उगलनासंक्रम) प्रदेशे, सङ्कमभेदे, पं० सं० उन्भाव धा०(रम्) क्रीडायाम, रमेः संखुडखेड्डोब्भावकिलिकिं (तल्लक्षणादिसंकमशब्दे प्रदेशसंक्रमप्रस्ताव दर्शयिष्यते) चकोट्टुममोट्टायणीसरवेल्ला // 4 // 67 / / इति रमेरुडभावादेशः। / उम्बिद्ध त्रि०(उद्विद्ध) ऊर्द्ध गते, औ० / "सुगंधवरकुसुमचुम्म उब्भावइ / रमते। प्रा०। वासरेणुमइलं' भ०६ श० 33 उ०। रा०। उच्छ्रिते, / "तालद्ध उन्मावणा स्त्री०(उद्भावना) उत्प्रेक्षणे, "असब्भावुब्भावणाहिं' उब्बिद्धगहलकेउ" स०। प्रश्न०। रा०। ज्ञा०१३ अ०1 औ०। प्रकाशने, नं० / प्रभावनायाम्, "पवयण *उपविद्ध त्रि० उण्डे, "उब्बिद्धविपुलगंभीरखायफलिहा' ज्ञा०१०। उब्भावणया" स्था० 10 ठा०। वृ०॥ रा०। उन्भाविअ (देशी) सुरते, दे०ना०॥ उब्बेहपुं०(उद्ध) उण्डत्वे, जी०३प्रति० "उब्बेधं ओंडतणंति भणियं उम्भिंदमाण त्रि०(उद्भिदत्) उद्भेदं कुर्वति, "मट्टिउवलितं असणं 4 होइ" स्था०१० ठा०। भूमिप्रविष्टत्वे,जं०७ वक्ष०ा भुवि प्रवेशे, स्था० __ वा उभिंदमाणे पुढवीकार्य समारंभेजा" आचा०२ श्रु०७ अ० 2 ठा०। भूमाववगाहे, मध्यविष्कम्भे च / स्था० 10 ठा०। उभिदिउं(य) अव्य०(उद्भिद्य) उद्घाटयेत्यर्थे "छगणाइणो-वलित्तं उब्बोलित्ता त्रि०(अववोलयितृ) अधोबोलयितरि, "सीओदगवि उडिभंदिय जंतमुभिण्णं" पंचा० 13 विव० / द०॥ यडंसिवा कायं उब्बोलित्ता भवति" सूत्र०२ श्रु०३ अ०। उभिज्जमाण त्रि०(उद्भिद्यमान) उद्घाट्यमाने, जं० 1 वक्ष० / रा० उन्म त्रि०(ऊर्ध्व) उद्-हाड्-ड-पृषो० ऊरादेशः।"वोद्ये।।८।२।५८|| जीवा० / प्रावल्येनोर्द्ध वा दार्यमाणे, केतइपुडाण वा अणु-वायसि इति संयुक्तस्य वा भः / उभं उद्धं / प्रा० / उच्चे, उपरिउपरितने च / ___ उब्भिज्जमाणाण वा" भ०१६ श०६ उ०॥ वाच०। उभिण्ण न०(उद्भिन्न) उद्भेदनमुदभिन्नम् / साधुभ्यो घृतादिदानउन्मजि (देशी) कोद्रवजालके, वृ० 1 उ०।। निमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्धाटने द्वादशे उद्गमदोषे, उन्भट्ठ त्रि०(अवभाषित) याचिते, "उन्भट्ठ अणोभटुं वा गेण्हंत-स्स तद्योगाइये घृतादौ च / पिं० / "छगणाइणोवउत्तं उभिदिय जं दव्युज्यिं भवति। नि०चू०१५ उ०। तमुभिण्णं" | उद्भिद्य उद्घाट्य यद् भक्तादि ददातीति वर्तते उन्भड त्रि०(उद्भट) उद्भट करणे-अप्।तण्हुलादेः प्रस्फोटन-हेतौ तद्भक्ताद्युद्भिन्नमित्युच्यते। कोष्ठकाद्युद्भिन्नं भाजनसम्बन्धादिति। पंचा० शूर्पे तदाकारत्वात्कच्छपे, श्रेष्ठाशये, महाशये, प्रवरे, ग्रन्थ-- 13 विव०॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy