________________ उप्यायपुव्व 866 - अभिधानराजेन्द्रः - भाग 2 उब्बद्धय पदप्रमाणेन पदसंख्यामाश्रित्य एकादशकोटीप्रमाणम् / प्रथमपूर्वे | पात्रादौ, इट् पक्षे उत्पवितोऽप्यत्र / वाच०॥ एकादशपदानां कोट्य इत्यर्थः इह यत्रार्थोपलब्धिस्तत्पदमित्यादि *उत्प्लुतन० गेयदोषभेदे, ज्ञा०१६ अ०॥ पदलक्षणसद्भावेऽपि तथाविधासंप्रदायाभावात्तस्य प्रामाण्यं न उप्पूर पुं०(उत्पूर) प्रकृष्ट प्रवाहे, "पवणाहयचवलललियतरंगहसम्यगवगम्यत इति। प्रव०६२ द्वा० 'उप्पायपुवस्सणं चत्तारि चूलिया त्थनचंतवीइपसरियखीरोदकपवरसागरुप्पूरचंचलाहिं" औ०। प्राचुर्ये, वत्थूपण्णत्ता' उत्पादपूर्वं पूर्वाणांतस्य चूला आचारस्याग्राणीव तद्रूपाणि "उप्पूरसमरसंगामडमरकलिकलहवेहकरणं" उत्पूरेण प्राचुर्येण समरो वस्तूनि परिच्छेद विशेषा अध्ययनवत् चूलावस्तूनि / स्था० 4 ठा० / जनमरकयुक्तो यः संग्रामो रणः स उत्पूरसमर-संग्रामः। प्रश्न०३ द्वा०। "उप्पायपुव्वस्स णं दसवत्थू पण्णत्ता" उत्पातपूर्वं प्रथमं तस्य दश उप्पेय (देशी) अभ्यङ्गे।"पुव्वंचमंगलट्ठा, उप्पेयं जइ करेइ गिहियाणं" वस्तून्यध्यायविशेषाः स्था०१० ठा०। पूर्वं चयदि मङ्गलार्थं साधुउप्पेयं देशीपदमेतत् अभ्यङ्गं पश्चाद् गृहिकाणां उप्पायविगमलक्खण न०(उत्पादविगमलक्षण) उत्पादविगम-योः गृहस्थानां करोति। व्य०६ उ०। स्वरूपपरिचायके, विशे० (लक्खण शब्दे इदं वक्ष्यामि) उप्पेल धा०(उन्नमि) उद् नम्- णिच-ऊर्द्धनमनकारणे, उनमेरउप्पार्वेत त्रि०(उत्प्लावयत्) उत्-- प्लव-णिच्- शतृ / च्छकोल्लालगुलुगुञ्छोप्पेला ||8|36|| इति उन्नमेरुप्पेलादेशः उत्प्लुतिप्रयोजके, प्रा० / उप्पेलइ उन्नमयति। प्रा०। उप्पिं अ०(उपरि) ऊर्द्ध-रिल-उपादेशश्च / प्रथमापञ्चमीसप्तम्य- | उप्पेहड (देशी) उद्भटार्थे, दे०ना०। न्तार्थवृत्तेरार्द्धशब्दस्यार्थे, वाच० "तेसिं भोमाणं उप्पिउज्जोया'' जी०३ उप्फुण्ण (देशी) आपूर्णे , दे०मा०1 प्रति० / स्था० / "उप्पिं पणवीसं जोयणाई विक्खंभेणं " (उपरि) उप्फुण पुं० स्त्री०(उत्फण) उद्गच्छत्फणे, उत्फणत्वे, कुण्डलिमस्तके, रा०। कादिपर्यायसमन्वितसर्पद्रव्यवत् आ०म० द्वि०। उप्पिंजल त्रि०(उत्पिञ्जल) उद्-पि-जि-कलन् वा लस्य रः / उप्फाल (देशी) दुर्जने, देखना०। अत्यर्थाकुले, वाच०।"उप्पिंजलभूए कहकहभूए दिव्वे देवरमणे पव्वत्ते उप्फालंत त्रि०(उत्फालयत्) प्रोल्लङ्घयति ,प्रा०। आवि होत्था'' उत्पिञ्जलभूते आकुलके भूते किमुक्तं भवति महर्द्धिकदेवानामप्यतिशायितया परक्षोभोत्पादकत्वेन सकलदे उप्फुल त्रि०(उत्फुल) उद्-फुल्-नि० विकसिते, द०५ अ०। वासुरमनुजसमूहचित्ताक्षेपकारी। रा०।। दलानामन्योन्यविश्लेषेण प्रकाशिते, उत्फुल्लनीलनलिनोदरतु ल्यभासः माघः। उत्ताने, त्रि० स्त्रीणां गुप्तेन्द्रिये, न०।वाच०॥ उप्पित्थ न०उ(त्पित्त)प्पित्थ आकुले, रोषभृते आकुलता च श्वासेन द्रष्टव्या / तथा पूर्वसूरिभियाख्यानात् उक्तंच 'उप्पित्थं' उप्फुसिऊण अ०(उत्स्पृश्य) उदकेन अभ्युक्षणं दत्वेत्यर्थे "उप्फुसिऊ श्वाससंयुक्तमिति / जी० 3 प्रति०। तृतीय एष गेयदोषः। जं०१ वक्षः। णं देते अत्तट्ठियसेविएगहणं"वृ०१ उ०। स्था०। रा०। अनु०॥ उप्फेणउप्फेणिय न०(उत्फेनोत्फेनित) फेनोद्वमनकृते, "उप्फेण उप्पियंत त्रि०(उत्पिवत्) आस्वादयति, प्रश्न० 3 द्वा०। मुहुर्मुहुः उप्फेणियसीहसेण रायं एवं वयासी उप्फेण उप्फेणियंति" सकोश्वसति, "उप्पियंतं गणिंदिस्सा अगीतो भासेइ इम" व्य०वि०४ उ०। पोष्मवचनं यथा भवतीत्यर्थः। दिपा०६ अ०। उप्पियण न०(उत्पातन) मुहुर्मुहुः श्वसने, व्य० द्वि० ३उ०) उप्फेस न०पुं०(देशी) मुकुटे, औ०। प्रज्ञा० / शिरोवेष्टने, शेखरके, उप्पियमाण त्रि०(उत्प्लाव्यमान) जलोपरि प्लाव्यमाने, "वुड्डमाणे "पंचरायककुहा पण्णत्ता तंजहा खरगं छत्तं उप्फे सं वाहणा उवालवियाणी" स्था० 5 ठा० / "उप्फेसं वा कुजा'' शिरोवेष्टनं वा णिवुडमाणे उप्पियमाणे, उपा०७ अ०॥ कुर्यात, आचा०२ श्रु०॥ त्रासे, अपवादार्थे , देवना०। उप्पिलावंत त्रि०(उत्प्लावयत्) ऊर्द्ध प्लावयति, "जे भिक्खू सण्णं उप्फोअ (देशी) उद्रमे, देना। णावं उप्पिलावेइ उप्पिलावंतं वा साइज्जइ' नि०चू०१८ उ०।आचा० / उप्फोस पुं०(उत्स्पृश) उत्स्पर्शने, छन्दने, वृ०१ उ०। उप्पीलित त्रि०(उत्पीडित) गाढीकृते, "उप्पीलियवच्छकच्छगेवेजबद्धगलगवरभूसणविराइयं" उत्पीडिता वक्षसिकृता हृदय उबंधण न०(उन्धन) उद्-बन्ध-ल्युट्-उल्लम्बने,। प्रश्न०५ द्वा० रज्जुर्यस्य सतथा, भ०७श०६ उ०। ज्ञा०ा औ०। वि०।"उप्पीलिय ऊर्द्ध वृक्षशाखादौ बन्धने, तेन मरणे च / "उबंधणाइ वेहाचिंधपट्टगहिया उहपहरणा" उत्पीडितो गाढबद्ध-चिह्नपट्टो समित्यादि" प्रव०१५ द्वा०। नेत्रादिचीवरात्मको यैस्ते तथा / प्रश्न० 3 द्वा० / / उब्बद्धय पुं०(उद्धक) विद्यादायकादिप्रतिजागरके, स्था०३ ठा० / स "उप्पीलियचित्तपट्टपरिपरसफेणगावतरइयसंगयपलववत्थंतचित्त च प्रव्राजयितुंन कल्पते। इति तत्प्ररूपणमित्थम् "अझ्याणि उव्वद्धो' / विल्ललगं" उत्पीडितोऽत्यन्तबद्धश्चित्रपट्टो विचित्रवर्णपट्टरूपः परिकरो कम्मे सिप्पे विजा, मंते जोगेय होति उववरआ। यैस्ते तथा / रा० "उप्पीलियसरासणपट्टिए' उत्पीडिता गुणसारणेन उबंद्धउओ एसो,न कप्पए तारिसे दिक्खा||४२०।। कृतावपीडा शरासनपट्टिका धनुर्दण्डो येन स तथा। उत्पीडिता वा बाहौ एसपंचविहो उपचरणगभावेण बद्धो उपचारकः प्रतिजागरक इत्यर्थः। बद्धा शरासनपट्टिका बाहुपट्टिका येन स तथा / भ०७ श०६ उ०। कम्मे सिप्पे विजा, मंतेय परूवणा व उण्हं पि। उत्पीडिता प्रत्यञ्चारोपणेन शराशनपट्टिका धनुर्यष्टिय स्ते तथा। अथवा गोवालउडमादी, कमउं होति उव्वट्ठउ // 421 / / उत्पीडिता बाहौ बद्धा शराशनपट्टिका धनुर्धरप्रतीता यैस्ते तथा भ०३ कम्मसिप्पाणं दोण्हं भये परूवणा कजति तेणं चउगहरणं श०७ उ०रा०। वि०। अणुवएसपुव्वगं गोपालादीकम्मं आयरितोवएसपुव्वंग रेहगादी उप्पुय त्रि०(उत्पुत) उद्-पु-क्त / पवित्रादिना कृतोत्पवनसंस्कारे सिप्पं ले हादिया सउणरूपपञ्जवसाणा वावत्तरिक लातो