________________ उम्पायपडिवाय 865 - अमिधानराजेन्द्रः - भाग 2 उप्पायपुव्व सतत प्पायपडिवाओ विय, तदुभयं चेगसमएणं' अप्पायपडियादोणामंजेसिं दव्वखेत्तकालभावाणं काणि वि एणसमएण चेव पुवुद्दिद्वाणि तं पासति काणि पुण अदिट्ठपुव्वाणि पासतिएस उप्पायपडिवातो भण्णति। आ०० 2 अ०। (एतद्विषयावधि वक्तव्यता ओहि शब्दे स्पष्टी भविष्यति) उप्पायपटवय पुं०(उत्पातपर्वत) उत्पतनमूर्द्धगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः स्था०१० ठा०।स्वनामख्यातेषु पर्वतेषु, तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति ति। भ०२ श०८ उ० / उत्पातपर्वता यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति। जी०।३ प्रति०॥ सर्वेषां लोकपालानामुत्पातपर्वतमानादि यथा // चमरस्स णं असुरिंदस्स असुरकुमाररनो तिगिच्छिकूडे उप्पायपव्वए मूले दसवावीसे जोयणसए विक्खंभेणं पण्णत्ता। चमरस्स णं असुरिंदस्स असुरकुमारनो सोमस्स महारण्णो सोमप्यमे उप्पायपव्वए दसजोयणसयाइंउड्डे उच्चत्तेण्णं दसगाउयसयाइं उव्वेहेणं मूले दसजोयणसयाई विक्खंभेणं पण्णत्ता। चमरस्सणं असुरिंदस्स जमस्स महारण्णो जमप्पभे उप्पायपव्वए एवं चेव / एवं वरुणस्स वि। एवं वेसमणस्स वि। बलिस्स णं वइरोयणिंदस्स वइरोयणरन्नो रुयगिंदे उप्पायपव्वए मूले दसवावीसे जोयणसए विक्खंभेणं पन्नत्ते / बलिस्सणं वइरोयणरन्नो सोमस्स एवं चेव जहा चमरस्स लोगपालाणं तं चेव बलिस्स वि / धरणस्स णं नागकुमारिं दस्स नागकुमाररन्नो धरणप्पभे उप्पायपव्वए दसजोयणसयाई उद्धं उच्चत्तेणं दसगाउपसयाई उटवेहेणं मूले दसजोयणसयाई विक्खंभेणं / धरणस्स णं जाव नागकुमाररनो कालबालस्स महारनो कालप्पभे उप्पायपव्वए दसजोयणसयाइं उन उचत्तेणं एवं चेव एवं जाव संक्खवालस्स एवं भूयाणंदस्स वि एवं लोगपालाणं पि। से जहा धरणस्स एवं जाव थणियकुमाराणं सलोगपालाणं भाणियव्वं / सव्वेसिं उप्पायपव्या भाणियव्वा सरिसनामगा। सकस्सणं देविंदस्स देवरण्णो सक्कप्पभे उप्पायपव्वए दसजोयणसहस्साइं उद्धं उच्चत्तेणं दसगाउयसहस्साई उव्वेहेणं मूले दसजोयणसहस्साइं विक्खंभेणं पण्णत्ते / सक्कस्सणं देविंदस्स देवरण्णो जहा सक्कस्स तहा सय्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अबुयत्ति। चमरस्सेत्यादि सुगमं नवरं (तिगिच्छिकूडेत्ति) तिगिच्छिः किञ्जल्कस्तत्प्रधानकूटत्वात्तिगिच्छिकूटस्तत्प्रधानत्वं च कमलबहु-लत्वात् संज्ञा चेयम् / / (उप्पायपव्वरत्ति) उत्पतनमूर्द्धगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः स च रुचकवराभिधानात् त्रयोदशात्समुद्रात् दक्षिणतोऽसंख्ये यान् द्वीपसमुद्रानतिलक्ष्य यावदरुणवरद्वीपारुणवरसमुद्री तयोररुणवरं समुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति तत्प्रमाणं च ''सत्तरसएकवीसाइं, जोयणसयाइँ सो समुव्विद्धो। दसचेव जोयणसए, वावीसे वित्थडो हेट्ठा // 1 // चत्तारिजोयणसए, चउवीसे वित्थडो उ मज्झम्मि। सत्तेव य तेवीसे, सिहरतले वित्थडो होइत्ति"||२|| स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तस्तस्य च मध्येऽशोकावतंसको देवप्रासाद इति / / (चमरस्सेत्यादि) महारण्णोत्ति) लोकपालस्य सोमप्रभ उत्पातपर्वतोऽरुणोदसमुद्र एव भवति / एवं यमवरुणवैश्रमणसूत्राणि नेयानीति (बलिस्सेत्यादि) रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्र एव यथोक्तं भवति "अरुणस्स उत्तरेणं, बायालीसं भवे सहस्साइं। ओगाहिऊण उदहि, मिलणि-चयो रायहाणिओत्ति" ||1|| (बलिस्सेत्यादि)। सूत्रसूची एवं च दृश्यम् // वइरोयणिंदस्स वइरोयणरणो सोमस्स महारण्णो एवंचेवत्ति। अतिदेश एतद्भावना। (जहेत्यादि) यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणे प्रत्येकं चतुर्भिः सूत्रैरुक्तं (तं चेवत्ति) तत्प्रकारमेव चतुर्भिः सूत्रैर्वलिनोऽपि वैरोचनेन्द्रस्यपि वक्तव्यं समानत्वादिति (वरुणस्सेत्यादि) वरुणस्योत्पातपर्वतोऽरुणोद एव समुद्रे भवति (वरुणस्सेत्यादि) प्रथमं लोकपालसूत्रे / "एवं चेवत्ति' करणात् "उच्चत्तेणं दसगाउयसयाई उव्वेहेणमित्यादि" सूत्रमतिदिष्ट एवं जाव "संखवालस्सत्ति'। करणाच्छे षाणां त्रयाणां लोकपालानां कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति। (एवं भूया-णंदस्सवित्ति) भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पात-पर्वतस्तस्य नाम प्रमाणंच वाच्यं यथा धरणस्येत्यर्थः भूतानन्द-प्रभश्चोत्पातपर्वतोरुणोद एव भवति केवलमुत्तरतः एवं (लोगपाला-ण वि से ति) (से ) तस्य भूतानन्दस्य लोकपालानामपि एवमु-त्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः / नवरं तत्रेमानि चतुःस्थानकानुसारेण ज्ञातव्यानीति / (जहा धरणस्सत्ति) यथा धरणस्य एवमिति तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्ते-षामुत्पातपर्वतप्रमाणं भणितव्यं कियत्पर्यन्तानां तेषामित्यत आह (जाव थणियकुमाराणं ति) प्रकट किमिन्द्राणामेव नेत्याह (सलोगपालाणंति) तल्लोकपालानपीत्यर्थः / (सव्वेसिमित्यादि) सर्वेषामिद्राणां तल्लोकपालानां चोत्पातपर्वताः सदृग्रामानो भणितव्या यथा धरणस्य धरणप्रभः प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभइत्येवं सर्वत्र ते च पर्वताः स्थानमङ्गीकृत्यैव-भिवन्ति "असुराणं नागाणं, उदहिकुमाराण होंति आवासा। अरुणोदए समुद्दे, तत्थेव य तेसि उप्पाया / / 1 / / दीवदिसा अग्गीणं थणियकुमाराण हॉति आवासा / अरुणवरे दीवम्मि उ, तत्थेव य तेसि उप्पायत्ति" // 2 // सकस्सेत्यादि / / कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति तासां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवैश्रमणप्रभाख्या उत्पातपर्वताः सोमादीनां शक्रलोकपालानां सन्ति उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति यथा शक्रस्य तथाच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्या यतः सर्वेषामेकं प्रमाणं नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः।। स्था० 10 ठा०। उप्पायपुटव न०उत्पात(द)पूर्व उत्पादप्रतिपादकं पूर्वमुत्पादपूर्वम् / प्रथमपूर्वे , तत्र सर्वद्रव्याणां सर्वपर्यायाणां चोत्पादमधिकृत्य प्ररूपणा क्रियते आह चि चूर्णिकृत् "पढम उप्पायपुटवं, तत्थ सव्वदव्वाणं पज्जवाण य उप्पाय मंगीकाउं पण्णवणा कप्पाइति / / नं०॥ तस्य पदपरिमाणमेका कोटी। सानन्दीसमवायाङ्गवृत्योरेका पदकोटीत्युपलभ्यतेऽन्यत्रैकादश / यत्रोत्पादमङ्गीकृत्य सर्वद्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथम तच