________________ उप्पाय 863 - अभिधानराजेन्द्रः - भाग 2 उप्पायच्छेयण स्वाभाविकश्च द्विविध उत्पादः / एकः समुदयकृतः प्राक् प्रतिपा- द्रव्यस्योत्पत्तिर्भवति परन्तु विभागेन द्रव्यस्योत्पतिर्न भवति इत्थमेके दितावयवारब्धो घटादिवत् / अपरश्चैकत्विकोऽनुत्पादितामूर्ति- नैयायिकादयः कथयन्ति / तेषां मत एकतन्त्वादिविभागेन भद्दव्यावयवारब्ध आकाशादिवत् / आकाशादीनां च त्रयाणामवगाहो खण्डपटोत्पत्तिः कथं जाघटीति प्रतिबन्धक कालभावस्याघटादिद्रव्यनिमित्तोवगाहनादिक्रियोत्पादो नियमादनेकान्ततो भवेत्। वस्थितावयवसंयोगस्य हेतुताकल्पने महागौरवात् / तस्मात् अवगाहकगन्तृस्थातृद्रव्यसन्निधानतोऽस्थिरधर्माधर्माधवगाहनगति- कुत्रचित्संयोगात् कुत्रचिद्विभागाद्दव्योत्पादकता मन्तव्या / तदा स्थितिक्रियोत्पत्ति निमित्तभावोत्पत्तिरित्यभिप्रायः / / सम्म० / / विभागजपरमाणूत्पादोऽप्यर्थतः सिद्धः स्यात् संमतिशास्त्रे इत्थं (आगासशब्दे तत्प्रादेशिकिता दर्शिता) सूचितमस्ति / तदुक्तम्। "दव्वंतरसंजोआहि, के वि दविअस्स बिं ति अथोत्पादस्य द्वितीयभेदं कथयन्नाह / / उप्पायं उप्पायं वा कुसला, विभागजाइं न इच्छंति॥१॥ अणुअत्तएहिं विसा हि विना यत्नं,जायते द्विविधः स च / आरद्ध-दव्वे तिअणुअंति निद्देसो / ततो अपुण विभत्ते, अणुत्ति जाउ तत्राद्यचेतनस्कन्ध-जन्यः समुदयोऽग्रिमः॥२०॥ आओ अणू होइ॥२॥ आभ्यां गाथाभ्यां भावार्थो ऽवधार्यः / यथा सचित्तमिश्रजश्चान्यः, स्यादेकत्वप्रकारकः। परमाणोरुत्पादः एकत्वजन्यस्तथा येन संयोगेन स्कन्धो न निष्पद्यते शरीराणां च वर्णादि, सुनिर्धारो भवत्यतः॥२१॥ एतादृशो धर्मास्तिकायादीनां जीव-पुद्गलयोस्संयोगस्तद् द्वारा यश्च संयुक्तद्रव्योत्पादोऽसंयुक्तावस्थ--विनाशपूर्वकः तथा ऋतुसूत्रनयाभिमतो विश्रसाख्यो द्वितीय उत्पादः / विश्रसाशब्दस्य कोऽर्थः सहजं विना यश्च क्षणिकपर्यायः प्रथम-द्वितीयसमयादिव्यवहारहेतुस्तद् द्वारा यत्नमुत्पद्यते यः स विश्रसोत्पादः / सोऽपि पुनर्द्विविधो द्विप्रकारः / यश्चोत्पादश्च तत्सर्वमेकत्वं ज्ञेयम् // 22 // अत्र न किंचिद्विवादस्तत्र एकस्तत्र समुदयजनितः द्वितीय एकत्विकः / उक्तं च "साहाविओ वि श्लोकमाह / स्कन्धहेतुं विना यः संयोगपरयोगेन धर्मास्तिकायादीनां समुदय कउव्वणुण्णत्ति ओत्थ होजाहि" तत्रापि तयोर्द्वयोर्मध्य आद्यः यश्चोत्पादः तथाच क्षणिक-पर्याये प्रथमद्वितीयादिद्रव्यव्यवहारहेतवस्तद् समुदयजनितो विश्रसोत्पादः अचेतनस्कन्धजन्यः समुदयः कथितः। द्वारा य उत्पादः तत्सर्वमेकत्वं कथ्यतेतत्रन कोऽपि विसंवाद इति।।२३।। अभ्रादीनां समुदयपुद्गलानां यथोत्पादः // 20 // तथा पुनर्द्वितीयः पुनर्भेदं कथयन्नाह (उत्पादेति) ननुधर्मादरुत्पादः परप्रत्ययो भवेत् अपि सचित्तमिश्रजः शरीरवर्णादिकानां निर्धारो ज्ञेयः / सचित्ताः पुद्गला पुनर्निजप्रत्ययाद्भवेदन्तर्नययोजनां ज्ञात्वा इति / भावार्थस्त्वयम् वर्णादीनां तथा तथाकारवर्णादिपुद्गलानां परिणत्या परिणतानामेकत्व धर्मास्तिकायादीनामुत्पादो नियमेन परप्रत्ययः स्वोषष्ट भ्य प्रकारक एकतारूपेण परिगतः / अनेकेषां वर्णादीनां संगतानां गत्यादिपरिणत जीवपुद्गलादिनिमित्त उक्तः / य उभयजनितस्स परस्परमुत्पादधारया पिण्डीभूताना-मवयवानामवयविधर्मत्वेन चैकजनितोऽपि भवेत् / ततस्तस्य निजप्रत्ययतापि कथयितुं युक्ता देहदृश्याकारभूतानामणूनां शरीरादिसुनिर्धारो भवति। देहादिपिण्डानां निश्चयव्यवहारावधारणात्। अयमर्थः। 'आगासाईयाणं, तिण्हं परपच्चओ (सु) अतिशयेन निर्धारोवपुरूपावस्थत्वं संपद्यति। तथा च प्रज्ञापनायां नियमा" इतिसम्मतिगाथायामकारप्रश्लेषतया वचना-न्तरेण कृतोऽस्ति स्थानाङ्गे च "तिविहा पुग्गला पन्नत्ता तंजहा पओगपरिणता 1, मीससा वृत्तिकारेण तमर्थमनुस्मृत्येहापि लिखितोऽस्ति तस्माद्धर्मास्तिकायापरिणता 2, वीससा परिणता 3." तत्र च प्रथम प्रयोगपरिणताः पुद्रला दीनामुत्पादो नियमात्परप्रत्यय एव / सोऽपि स्वोपष्टभ्य ये भवन्ति ते जीवप्रयोगेण संयुक्ताः शरीरादयः सचित्ताः 1 तथा गत्यादिपरिणतजीवपुद्गलादिनिमित्तः उभयजनितो-ऽप्येकजनितोऽपि मिश्रपरिणताश्च ते ये जीवेन पुद्गलामुक्ताः कलेवरादयः 2 पुनश्च विश्रसा स्यात् / तस्य च निजप्रत्ययताप्यन्तर्नयवादे-नोक्तास्ति भावना चेत्थं परिणता३ स्वभावेन परिणताः यथाभ्रेन्द्रधनुरादयः 3 एवं च सत्यत्र ज्ञेया / / द्र०६ अध्या०।। "उप्पादलक्खणं अप्पि तवववहारित विश्रसाख्यस्य भेदस्य स्वभावजनितस्य द्वैविध्यं प्रदर्शितम् / अणप्पियववहारियंति वा विसिसा दिट्ठति वा एगट्ठा तचिवरीतमितरं। अचेतनस्कन्धजन्यसमुदायाख्यः प्रथमस्तत्र सचित्त मिश्रजन्यैकत्व तत्थ अप्पि तंजहा पढमसमयसिद्धो सिद्धत्तणेण उप्पन्नो अणप्पितो प्रकारकशरीरादिवर्णा दिसुनिर्धारसंज्ञो द्वितीयः। अत्रायं विशेषः जोजणभोवणउप्पत्ता आ०चू० 1 अ०। विशे०। त्रीन्द्रियजीवभेदे च / स्वाभाविक परिणमनेऽचित्तपुद्गलैरेवायत्नसाध्य व्यवहार उपदिष्टः। इह प्रज्ञा०२ प०। तु द्वयमपि // 21 // *औत्पति न० उत्पाते भवमौत्पातम् / पांशुवृष्ट्यादौ, आ०क० / पुनर्भेदं दर्शयन्नाह।। कपिहसितादौ, सूत्र०२ श्रु०२ अ०। यत्संयोगं विनैकत्वं, तदव्यांशेन सिद्धता।। उप्पायग त्रि०(उत्पातक) उत्पातयति उत्पातं जनयति-उद्-पत्यथास्कन्धविभागाणोः, सिद्धस्यावरणक्षये / / 22 / / णिच् -- ण्वुल उत्पातजनके, ऊर्द्धपतनशीले च। वाच०। स्कन्धहेतुं विना योगः, परयोगेण चोद्भवः / / *उत्पादक त्रि० उद्- पत्- ण्वुल उत्पादनकर्त्तरि,स्त्रियां टापि अत क्षणे क्षणे च पर्याया-धस्तदेकत्वमुच्यते // 23 // इत्वम् / उत्पादिका उत्पादकस्त्रियाम् हिलमोचिकायां शब्दा त्रि उत्पादो ननु धर्मादेः, परप्रत्ययतो भवेत् // पुत्तिकायाम, देहिकानामकीटे च स्त्री० / पितरि, पुं० ऊर्दू स्थिताः निजप्रत्ययतो वापि, ज्ञात्वान्तर्नय योजनाम् // 25|| पादा अस्य कप् / अष्टापदे शरभाख्ये गजारातौ पशुभेदे, तस्य नाशोऽपि द्विविधो ज्ञेयो रूपान्तरविगोचरः।। पृष्ठस्थचतुश्चरणत्वादूर्द्धपादत्वम्। वाचकात्रीन्द्रियजीवभेदे च। ये भूमि संयोग विना विश्रसोत्पादो यद्भवेत्तदेकत्वं ज्ञेयम्। तदेवैकत्वं द्रव्यांशेन भित्वा समुत्तिष्ठन्ति दीर्घाः "पाणासीयलकुंथूउप्पा-यगदीहगोम्मि द्रव्यविभागेन सिद्धता नाम उत्पन्नत्वं ज्ञेयम् / यथा द्विप्रदेशादिस्कन्ध- सिसुणागो' व्य०प्र०८ उ०। नि० चू०। प्रज्ञा०। विभागेनाणोः परमाणोर्द्रव्यस्योत्पादः। तथा आवरणक्षये कर्मविभागेजाते उप्यायच्छेयण न०(उत्पादच्छेदन) उत्पादो देवत्वादिपर्यायान्तरस्य सति सिद्धस्य सिद्धपर्यायस्योत्पाद इति / अवयवसंयोगेनैव / तेन छेदोजीवादिद्रव्यविभागः उत्पादच्छेदनम्। छेदनभेदे, स्था०५ ठा०।