________________ उप्पल 560- अमिधानराजेन्द्रः - भाग 2 उप्पाय उप्पल न०(उत्पल) उद्- पल्- अच् प्राकृते "कगटडतदयशषस उप्पव्वइय त्रि०(उत्प्रव्रजित) उत्प्रव्रज्य निर्गते, उत्प्रव्रजितस्तु द्विधा कपा मूवं लुक"बारा७७।। इति संयोगादेलक। प्रा०पद्ये सारूपी गृहस्थश्च / ध०२ अधि०! विशे० / "फुल्लुप्पलकमलकोमलुम्मिलियं" ज्ञा०१ अ० / वि० / उप्पहपुं०(उत्पथ) उन्मार्गे , "आवजे उप्पह जंतु" सूत्र०१ श्रु०१ अ० / कल्प० / औ० / गर्दभके, श्वेतकुमुदे, आ०मम० प्र०। "पक्खंतरेसु ओ०। ''पंथा उउप्पहं नेति" नि०चू०३ उ०। कदर्थे पथि, वाच० बहूई पउमाइं जाव सयसहस्सावत्ताई" जी०३प्रति०। रा०। ईषन्नाले उप्पहज्जाइ पुं०न०(उत्पथयायिन्) उन्मार्गगामिनि युग्ये, तत्तु-ल्ये जलरुहे, जं०१ वक्ष०ा नीलोत्पले,जी०३ प्रति०भ०। तं०। स०। लिङ्गावशेषे, परसमयगते वा पुरुषेचा स्था०३ ठा०। आचा०ा रक्तकमले, कल्पका उत्पलं त्रिविधं नीलं रक्तं श्वेतञ्चावाचा उप्पहेड (देशी०) महाराष्ट्रादि देशविशेषप्रसिद्धेऽर्थे, प्रा०। अत एव उत्पलशब्दस्य, नीलोत्पलं रक्तकमलं गर्दभकं उप्पा पुं०(उत्पाद) प्राकुते स्त्रीत्वं तथारूपत्वं च "एगा उप्पा" नीलोत्पलादीत्येवं विभिन्ना अर्था उपलभ्यते (उत्पलस्य उपपातः प्राकृतत्वादुत्पादः स चैकसमये एकपर्यायापेक्षया नहि तस्य युगपपरिमाणमवहार उचत्वं यावत्समुद्घात उद्वर्तनाः द्वात्रिंशता द्वारैर्वणप्फइ दुत्पादद्वयादिरस्ति अनपेक्षिततद्विशेषकपदार्थतया चैकोऽसाविति / शब्दे वक्ष्यते) कुष्ठेगन्धद्रव्यविशेषे,।"पउमुप्पलगंधिए सातच्च उत्पलं स्था०१ठा०। कुष्ठामिति प्रसिद्धम् // जं० 3 वक्ष० / जी० / तं०।। उप्पाइत्ता त्रि०(उत्पादयितृ) उत्पादनशीले, स्था०७ ठा० / उत्पादके, चतुरशीतावुत्पलाङ्गशतसहस्रेषु, जी०।३ प्रति०। अनु० स्था०। दशमे स्था०४ ठा०। कल्पे चतुर्थविमाने च। स०। स्वनामख्यामे पाश्र्थापत्यीये परिव्राजके, *उत्पादयितुम् अव्य० संपादयितुमित्यर्थे , "उप्पाइत्ता एगे य सप्पए पुं०। अस्थिक्ग्रामे वीर-भगवति शूलपाणियक्षेणोपसृष्टे, "तल्थ उप्पलो पुव्वुप्पन्नाणं" स्था० 4 ठा०। नाम पुराणो पासवचिजतो परिव्वायगो अटुंगमहाणिमित्तजाणगो उप्पाइय त्रि०(औत्पातिक) उत्पादने निवृत्तमौत्पातिकम् / पांशुजणपासातो सोऊण मा तित्थगरोहोजा अट्टिइंपकरेइ। आ०म०द्वि०। पातादौ, तन्निमित्तके अस्वाध्याये च आव० 4 अ० / रुधिरवृष्टआ०क० / "तत्थ उप्पलो नाम पच्छाकडो परिवाओ पासायच्चिज्जो यादीनामनिष्टसूचकानां हेतुष्वनार्थे षु, "उप्पाइयावाही" णेमित्तिओ भोमउप्पातसुमिणअंतलिक्खअंगसरलक्खणवंजण उत्पातोऽनिष्टसूचकरुधिरवृष्ट्यादयस्तद्धेतुका येऽनस्तेि औत्पाअटुंगमहाणिमित्तजाणओ / आचू०१अ० 1 उत्क्रान्तं पलं मांसम् / तिकाः स०। अत्या० स०। मांसशून्ये, त्रि० / वाच० स्वनामख्याते द्वीवसमुद्रे च। | सप्याइयपवण पं0 औत्पातिकपवन) उत्पातजनितवायौ प्रश्न0 3 प्रज्ञा०१५ पद०। द्वा०। उप्पलंग न०(उत्पलाङ्ग) चतुरशीतौ हुहुकशतसहस्रेषु, जी०३ प्रति०। उप्पाइयपध्वय पुं०(औत्पातिकपर्वत) अस्वाभाविके, "उप्पाइजं० स्था०। यपव्वयं व चंकमंतं सक्खं मत्तं गुलुगुलुंत'' स्वाभाविकपर्वतो हि न उप्पलकंद पुं०(उत्पलकन्द) मूलबीजे कन्दभेदे, स्था० 5 ठा० / चक्रमते अत उच्यते औत्पातिकपर्वतमिव चङ्क्रम्यमाणम्पाठान्तरेण उप्पलगुम्मा स्त्री०(उत्पलगुल्मा) जम्बूसुदर्शनाया दक्षिणपूर्वस्यां तु औत्पातिकपर्वतमिव / औ०। ज्ञा०। पूर्वदिशि नन्दापुष्करिण्याम्, जी०३ प्रति०। उप्पाइयाविच्छिण्णकोउहलत्त न०(उत्पादिताविच्छिन्नकौतूहलउप्पलणाल न०(उत्पलनाल) नीलोत्पलादेराधारे, आचा०२ श्रु०१ त्व) श्रोतृणां स्वविषये उत्पादितंजनितमविच्छिन्नं कौतूहलं कौतुकं येन अ०। तत्तथा / तद्भावस्तत्त्वम् / श्रोतृषु स्वविषयाद्भुतविस्मयका-रितारूपे उप्पलवेंटग पुं०(उत्पलवृन्तक) उत्पलवृन्तानि नियमविशेषाद गृह्यतया षड्विंशे सत्यवचनातिशये, रा०॥ भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः। आजीविकरमणभेदेषु, औ०॥ उप्पाडण न०(उत्पाटन) उद्-पट्-णिच्-ल्युट्-भूमेरुत्क्षेपे, प्रश्न०१ उप्पलहत्थग पुं०(उत्पलहस्थक) उत्पलाख्यजलजकुसुमविशेषे / द्वा०। उत्खनने, “सकृदुत्पाटनतः,शालिरपि फलावहः पुंस" षो०१४ आ०म० द्वि० / जीवा० / रा०। विव० / नि० चू०।। उप्पला स्त्री०(उत्पला) शङ्खभा-याम्, स्था० 9 ठा० / "तस्सणं उप्पाडिय त्रि०(उत्पाटित) उन्मूलिते, "उप्पाडियनयणदंसणसंखस्स समणोवासगस्स उप्पला णामं भारिया होत्था सुकुमाल जाव वसणासणस्स" आ०क०॥ सुरूवा समणोवासिया अभिगयजीवाजीवा जाव विहरइ" भ०१२ श० उप्पाय पुं०(उत्पात) उत्पतनमुत्पातः। उद्-पत्-घञ्-ऊर्द्ध-गमने, १उ०। (संखशब्देऽन्यत्)कालस्य पिशाचेन्द्रस्य तृतीयाग्रमहिष्याम, भ० स्था० 1 ठा० / प्रकृतिविकारे, तद्रूपे सहजरुधिरवृष्ट्यादी, 10 श० 5 उ०। (तस्याभवत्रयवक्तव्यता अगमहिसी शब्दे उक्ता) तत्प्रतिपादनपरे शास्त्रे च। यथा राष्ट्रोत्पातादि स्था०६ ठा० / प्रश्न / भीमाभिधानकूटग्राहिणो भार्यायाम्, यस्याः पुत्रो गोत्रासो मृत्वा नरकं स० / अनु०। सूत्र० / आव०!"साहिए वरिसाइ जम्मि जायइ भन्नइ गत्वा ततो विजयसार्थवाहस्य भद्रायामुज्झितको नाम दारकोऽभवत्। तमुप्पायं" सहजरुधिरवृष्ट्यादियस्मिन्जायते तदुत्पातभिधं निमित्तम्। आदिशब्दादस्थिवृष्ट्यादिपरिग्रहः / यथा 'मञ्जानि रुधिरास्थीनि, विपा०२ अ०। (वक्तव्यता उज्झिययशब्दे उक्ता) जम्ब्वाः सुदर्शनाया धान्यागारान् वशास्तथा मघवा वर्षते यत्र, भयं विद्याच्चतुर्विधमित्यादि। दक्षिणपूर्वस्या पश्चिमायां दिशि नन्दापुष्करिण्याम्, जी०३ प्रति०। प्रव० / अभ्रादिविकारवत् विस्तरतः परिणामत उत्पातः" उप्पलिणीकंद पुं०(उत्पलिनीकन्द) जलजवनस्पतिविशेषे, पंसुयमंसरहिरे, केस-सिलाबुद्वितहरउग्घाए। मंसंसिलारुहिरे, अहोरत्तं "पउमुप्पलिणीकदे, अंतरकंदे तहेव झिल्ली य। एते अणंतजीवा एगो अवसेसे जचिरं सुत्तं इत्येवं रूपे उतपाते ऽस्वाध्यायिकं क्रियत इति जीवोभिसमुणाले" प्रज्ञा०१ पद०। आ०चू० आव०॥ (विस्त-रतोवर्णनमसज्झाइयशब्दे) उत्पातविचारोउप्पलुज्जला स्त्री०(उत्पलोज्वला) जम्ब्वाः सुदर्शनाया दक्षिण- ऽङ्ग विद्यासु दर्शितोवृहत्संहितासु च / शुभाशुभसूचकोत्पातश्च पूर्वस्याभुत्तरस्यां नन्दापुष्करिण्याम्, जी०३ प्रति० / जं०। दिव्यान्तरीक्षभौमभेदात् त्रिविधः / स च वृहत्संहितायां यथा पण