________________ उप्पत्तिया 856 - अमिधानराजेन्द्रः - भाग 2 उप्परिवाडीकरण न्दितुं प्रावर्तत वदति च हा हीनपुण्या वयं दैवेन चक्षुर्दत्वाऽस्माकं सुमतिस्वामिनि तीर्थकरे गर्भस्थिते जनन्या मङ्गलादेव्या जज्ञे तत समुत्पाटिते यन्निधानमुपदिश्याङ्गारका दर्शिताः पुनः पुनश्च द्विती- आकारिते द्वे अपि ते सपल्यौ ततो देव्या प्रत्यपादिकतिपयदिनानन्तरं यमुखमवलोकते ततो द्वितीयेन जज्ञे नूनमनेन हृत धनमिति तत- मे पुत्रो भविष्यति सच बृद्धिमधिरूढोऽस्याशोकपादपस्या-धस्तादुपविष्टो स्तेनाप्याकारसंवरणं कृत्वा तस्यानुशासनार्थमूचे मा वयस्य खेदं कार्षी : युष्माकं व्यवहारं छेत्स्यति। तत एतावन्तं कालं यावदविशेषण खादतां न खलु खेदं पुनर्विधानप्रत्यागमनहेतुः। ततो गतौ द्वावपि सर्व गृहं ततो पिबतामिति ततो न यस्याः पुत्रः साऽचिन्तयत्लब्धस्तावदेतावान् कालः द्वितीयेन तस्य मायाविनो लेप्यमयीं सजीवेव प्रतिमा कारिता द्वौ च पश्चाद्यद्भविष्यति तन्न जानीमः / ततो हृष्टवदनयाऽनया प्रतिपन्नं ततो गृहीतौ मर्कटौ प्रतिमायाश्चोत्सङ्गे हस्तेशिरसिस्कन्धेवान्यत्र च यथायोग्य देव्या जज्ञे नैषा पुत्रस्य मातेति निर्भत्सिता द्वितीया च गृह-स्वामिनी तयोर्मर्कटयोर्भक्ष्यं मुक्तवान्तौच मर्कटो क्षुधापीडितौ तत्रागत्य प्रतिमाया कृता। देव्या औत्पत्तिकी बुद्धिः // 26 // उत्सङ्गादौ भक्षं भक्षितवन्तौ एवं च प्रतिदिनं करणे तयोस्तादृश्येव शैली (इत्थीसमहेत्ति) काऽपि स्त्री तस्या भर्ता पञ्चत्वमुपागतः सा च समजनि / ततोन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वावपि पुत्रौ वृद्धिप्रयुक्तं लोकेभ्यो न लभते ततः पतिमित्रं भणितवन्ती मम दापय भोजनाय निमन्त्रितौ समागतौ च भोजनवेलायां तद्गृहे भोजितौ च तेन लोकेभ्यो धनमिति / ततस्तेनोक्तं यदि मम भाग प्रयच्छसि / तयोक्तं महागौरवेण भोजनानन्तरं च तौ महता सुखेनान्यत्र संगोपितो। यदिच्छसि तन्मह्यं दद्या इति ततस्तेन लोकेभ्यः सर्व द्रव्यमुद्ग्राहितं ततस्तोकदिनावसाने मायावी स्वपुत्रशोधिकरणा य तद्गृहमागतः ततो तस्यै स्तोकं प्रयच्छति सानेच्छति ततो जातो राजकुले व्यवहारः ततः द्वितीयस्तं प्रति ब्रूते मित्र ! तौ तव पुत्रौ मर्कटावभूतां ततः सखेदं कारणिकैर्यदुद्ग्राहितं द्रव्यं तत्सर्वमानायितं कृतौ द्वौ भागौ एको महान् विस्मतचेता गृहमध्यं प्राविशत् ततो लेप्यमयिं प्रतिमामुत्सार्य तत्स्थाने द्वितीयोऽल्प इति ततः पृष्टः कारणिकैः पुरुषः कं भागत्वमिच्छसि सप्राह समुपावेशितो मुक्तौ स्वस्थानात् मर्कटौच किलकिलायमानौ तस्योत्सङ्गे महान्तमिति / ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मा शिरसि स्कन्धे वागत्य विलनौ / ततो मित्रमवादीत् भो वयस्य ! तावेतौ दद्या इति त्वं चेच्छसि महान्तं भागं ततो महान भाग एतस्या द्वितीयस्तु तव पुत्रौ तथा च पश्य तव स्नेहमात्मीयं दर्शयतः। ततः स मायावी प्राह तवेति / कारणिकानामौत्त्पत्ति की बुद्धिः / 27 / वयस्य ! किं मानुषावकस्मान्मर्कटको जातौ वयस्य आह भवतः (सयसहस्सत्ति) कोऽपि परिव्राजकः तस्य रौप्यमयं महाप्रमाणं भाजनं कर्मप्रातिकूल्यवशात् तथाहि किं सुवर्णमङ्गारी भवति परमावयोः खोरयसंज्ञं सच यदेकवारं शृणोति तत्सर्वं तथैवाऽवधा-रयति ततः स कर्मप्रातिकूल्यादेतदपि जातं तथा तव पुत्रावपि मर्कटावभूतामिति। ततो निजप्रज्ञागर्वमुद्हन् सर्वत्र प्रतिज्ञां कृतवान् यो नाम ममापूर्व श्रावयति मायावी चिन्तयामासनूनमहं ज्ञातोऽनेन ततो यधुन्चैः शब्दं करिष्येततोऽहं तस्मै ददामीदं निजभाजनमितिान चकोऽप्यपूर्वं श्रावयितुं शक्नोति स राजग्राह्यो भविष्यामि पुत्रौ चात्यथा मे न भवतः ततस्तेन सर्व हि यत्किमपिशृणोति तत्सर्वमस्खलितं तथैवानुवदति। वदति चाग्रेऽपीदं यथावस्थितं निवेदितं दत्तश्च भागः इतरेण च सम-प्र्पिती पुत्रौ मया श्रुतं कथमन्यथाहमस्खलितं भणामीति एतत्सर्वं ख्यातिमगमत् तस्यौत्पत्तिकी बुद्धिः // 24 // ततः केनापि सिद्धपुत्रकेण ज्ञातप्रतिज्ञेन तं प्रत्युक्तमपूर्वं श्रावयिष्यामि। (सिक्खत्ति) शिक्षा धनुर्वेदे तदुदाहरणभावना कोऽपि पुमानतीव ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव / ततः धनुर्वेदकुशलः स परिभ्रमन्नैकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्तत तेभ्य- सिद्धपुत्रोऽपाठीत् / "तुज्झ पिया मह पिउणो, धारेइ अणूणग श्वेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्रापितवान्ततः पित्रादयस्तेषां चिन्तया-मासुः सयसहस्सं / जइ सुयपुव्वं दिजउ, अह न सुयं खोरयं देसु" जितः प्रभूतमेतस्मै दत्तवन्तः / ततो य दासौ यास्यति तदैनं मारयित्वा सर्व परिव्राजकः सिद्धपुत्रेण / सिद्ध-पुत्रस्यौत्पत्तिकीबुद्धिः / / 28 / / नं० / / ग्रहीष्यामः एतच कथमपि तेन ज्ञातं ततः स्वबन्धूनां ग्रामान्तरवासिनां आ०म०द्वि०। आ०चू०। आ०क०। कथमपिज्ञापितं यथाहममुकस्या रात्रौ नद्यां गोमयपिण्डान प्रक्षेप्स्यामि उप्पयंत त्रि०(उत्पतत्) ऊर्द्ध पतति, "उप्पयंताणि पतंता भमंता भवद्भिस्ते ग्राह्या इति / ततस्तैस्तथेव प्रतिपन्नं ततो द्रव्येन संवलिता पुव्वकम्मोदयोपगया"प्रश्न०१द्वा०। गोमयपिण्डास्तेन कृताः आतपेन शोषितास्तत ईश्वरपुत्रान् प्रत्युवाच उप्पयण न०(उत्पतन) उत्-पत्ल्यु ट्ऊ र्ध्वगमने, स्था०१० ठा०। यथैषोऽस्माकं विधिर्विवक्षितपर्वणि स्नानमन्त्रपुरस्सरं ते सर्वे ऽपि उप्पयणिवय पुं०(उत्पातनिपात) उत्पात आकाशे उल्लङ्घनं गोमयपिण्डा नद्यां प्रक्षिप्या-स्ततः समागतो गृहं तेऽपि गोमयपिण्डा नीता निपातस्तस्मादवपतनम् (जं०४ वक्ष०)उत्पातपूर्वो निपातो यस्मिन् स वन्धुभिः स्वग्रामे / ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषां च उत्पातनिपातः / नाट्यविधिभेदे, "उप्पयणिवयपसत्तं संकुचियं पित्रादीन् प्रत्येक मुत्कलयाप्यात्मानं च वसुमात्रपरिग्रहोपेतं दर्शयन् पसारियरयारइयंभंतं सभणाम दिव्यं णट्टविहिं उवदंसेत्ति" रा०जी०। सर्वजनसमक्षं स्वग्राम जगाम पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः / तस्यौत्पत्तिकी बुद्धिः 25 उप्पयणी स्त्री०(उत्पतनी) विद्याभेदे, यां जपन् स्वत एव पतत्यन्यं (अत्थसत्थेति) अर्थशास्त्रमर्थविषयं नीतिशास्त्रं तदृष्टान्तभावना / चोत्पातयति।। सूत्र०२ श्रु०२ अ०। कोऽपि वणिक् तस्य द्वे पत्न्यौ एकस्याः पुत्रोऽपरावन्ध्या परं साऽपि पुत्रं उप्पयमाण त्रि०(उत्पतत्) ऊर्द्ध पतति, स्त्रियाम्। "उप्पयमाणी विव सम्यक् परिपालयति ततःपुत्रो विशेषं न बुध्यते यथेयं मेजननी नेयमिति धरणितलाउ'' उत्पतन्ती ऊर्द्ध यान्ती। ज्ञा०६ अ०॥ सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् / यत्र सुमतिस्वामिन- उप्परिवाडी स्त्री०(उत्परिपाटी) विपर्यासे, "उप्परिवाडी गहणे, स्तीर्थकृतो जन्मभूमिः तत्र गतमात्र एव च दिवं गतः सपल्योश्च परस्परं चाउम्मासा भवे लहुगा" ग०१ अधि०॥ कलहोऽभूत् एका ब्रूतेममैष पुत्रः ततोऽहंगृहस्वामिनी द्वितीयाब्रूतेऽहमिति उप्परिवाडीकरण न०(उत्परिपाटीकरण) विपर्ययकरणे, "उप्परिवाडी ततो राजकुले व्यवहारो जातः तथापि न निर्बलति एतच भगवति | करणे, दोसा सम्मं तहा करणे' पं०व०।