________________ उप्पत्तिया ८५६-अभिधानराजेन्द्रः - भाग 2 उम्पत्तिया प्रसवसमये प्रातरादित्यविम्बमिव दश दिशः प्रकाशयन्नजायत ततस्तस्यैवमजायत शङ्का नूनमुदरे मे सरटः प्रविष्टः ततो गृहं गतो परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रे सोऽपि महतीमधृतिं कुर्वन्नगऽतीव दुर्बलो बभूव वैद्यं च पप्रच्छ वैद्यश्च चाभयकुमारो नन्दनवनान्तर्गतकल्पपादप इव तत्र सुखेन परिवर्द्धते ज्ञातवानसंभवमेतत् केवलमस्य कथंचिदाशङ्का समुदपादि ततः शास्त्रग्रहणादिकमपि यथाकालं कृतवान्। अन्यदा च स्वमातरं पप्रच्छ सोऽवादीत् यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि मातः ! कथं मे पिताऽभूदिति ततः सा कथयामास मूलत आरभ्य सर्व तेन प्रतिपन्नं ततो वैद्यो विरेचकौषधं प्रदाय तस्य लाक्षारसखरण्टितं यथावस्थितं वृत्तान्तं दर्शयामास च लिखितान्यक्षराणि / ततो कृत्वा सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान्ततो वैद्येन मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातमभयकुमारेण दर्शितः तस्यपुरीषखरण्टितोघटे सरटो व्यपगता तस्य सर्वा शङ्का जातो यथा मे पिता राज़गृहे राजा वर्तते इति एवं च ज्ञात्वा मातरमभाणीत् बलि-ठशरीरो वैद्यस्यौत्पत्तिकी बुद्धिः / / 6 / / व्रजामो राजगृहे सार्थेन सह वयमिति। सा प्रत्यवादीत् वत्स ! यगणसि (कायत्ति) काकोदाहरणं तद्भावना चेन्नातटे नगरे केनापि सौगतेन तत्करोमीति ततोऽभयकुमारः स्वमात्रा सह सार्थेन समं चलितः प्राप्तो कोऽपि खेतपटक्षुल्लकः पृष्टः भो क्षुल्लक ! सर्वज्ञाः किल राजगृहस्य बहिः प्रदेश ततोऽभय-कुमारस्तत्र मातरं विमुच्य किं प्रवर्तते तवार्हन्तस्तत्पुत्रकाश्च यूयं तत्कथय कियन्तो अत्र पुरे वसन्ति वायसाः संप्रति पुरे कथं वा राज्ञा दर्शनीय इति विचिन्त्य राजगृहं प्रविष्टः / तत्र पुरः ततः क्षुल्लकश्चिन्तयामास शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः ततः प्रवेशे एव निर्जलकूपतटे समन्ततो लोकः समुदायेनावतिष्ठते पृष्टं स्वबुद्धिवशात् इदं पठितवान्-"सट्टि कागसहस्सा, इह यं छिन्नायडे चाभयकुमारेण किमित्येष लोकमेलापकः ततो लोकेनोक्तम्। अस्य मध्ये परिवसतिं / जइ ऊणगय वसिया, अब्भहिया पाहुणा आया" ततः स राज्ञोऽङ्गुल्याभरणमास्ते तत्यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै भिक्षुः प्रत्युत्तरं दातुमशक्नुवन् लकुडाहतशिरस्क इव शिरः कण्डूयमानो राजा महतीं वृत्तिं प्रयच्छतीति तत एवं श्रुते पृष्टाः प्रत्यासन्न-वर्तिनो मौनमाधाय गत इति क्षुल्लकस्योत्पत्तिकी बुद्धिः / / अथवा अपरो राजनियुक्ताः पुरुषाः तैरप्येवमेव कथितं ततोऽभयकुमारणोक्तमहं तटे वायसदृष्टान्तः कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्ध्या पृष्टो भोः स्थितो गृहीष्यामि राजनियुक्तैः पुरुषैरुक्तं गृहाण त्वं यत्प्रतिज्ञातं राज्ञा क्षुल्लक ! किमेष काको विष्ठामितस्ततो विक्षिपति क्षुल्लकोऽपि तस्य तदवश्यं करिष्यते ततोऽभयकुमारेण परिभावितमङ्गुल्याभणं दृष्ट्वा सम्यक् दुष्टबुद्धितामवगम्य तन्मर्मवित् प्रत्युत्तरं दत्तवान् युष्मत्सिद्धान्ते च जले तत आर्द्रगोमयेनाह तंसंलग्नं तत्तत्र ततस्तस्मिन् शुष्के मुक्तं स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते ततो यौष्माकीणं सिद्धान्तमुपकूपान्तरात्पानीयं भृतो जलेन परिपूर्णः स कूपः तरति चोपरि श्रुत्य एषोऽपि वायसोऽचिन्तयत् किमस्मिन् पुरीषे समस्ति विष्णुः किं वा नेति ततः स एवमुक्तो वाणाहतमर्मप्रदेश इव धूर्णितचेतनो मौनमवलम्ब्य सोऽङ्गुल्याभरणः शुष्कगोमयस्ततस्तटस्थेन सता गृहीतमङ्गुल्या रुषा धूमायमानो गतः इति क्षुल्लकस्यौत्पत्तिकी बुद्धिः // 7-8|| भरणमभयकुमारेण कृतश्चानन्दकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तैः पुरुषैराकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं मुमोच (उच्चारेति) उच्चारोदाहरणं तद्भावना क्वचित्पुरेकोऽपि धिग्जातीयः तस्य पुरतोडल्याभरणं पृष्टश्च राज्ञा वत्स !कोऽसि त्वम्। अभयकुमारेणोक्तम् / भार्या अभिनवयौवनोद्धेदरमणीया लोचनयुगलवक्रि मावलोहेदेव ! युष्मदपत्यं राजा प्राह कथम्। ततः प्राक्तनवृत्तान्तं कथितवान् कनमहाभल्लीनिपातनताडितसकलकामिकुरङ्ग हृदया प्रबलकाततो जयाम महाप्रमोदं राजा चकारोत्सङ्गे अभयकुमार चुम्बितवान्सनेहं मोन्मत्तमना आसीत् सोऽन्यदा धिग्जातीयः-तया भार्यया सह देशान्तरे गन्तुं प्रवृत्तोऽपान्तराले च धूर्तः कोऽपि पथिको मिलितः। सा चधिग्जातीया शिरसि पृष्टश्च श्रेणिकेनाभयकुमारो वत्स ! क्वते माता वर्तते देव ! बहिः भार्या तस्मिन् तिबद्धवती ततो धूर्तः प्राह मदीया एषा भार्या धिग्जातीयः प्रदेशे ततो राजा सपरिच्छदः तस्याः सन्मुखमुपागमात्।अभयकुमार प्राह मदीयेति ततो राजकुले व्यवहारो जातः / ततः कारणिकैयोरपि श्वाग्रे समागत्य कथयामास सर्व नन्दायाः ततः सात्मानं मण्डयितुं प्रवृत्ता पृथक् कृत्य ह्यस्तनदिनभुक्त आहारः पृष्टो धिग्जातीयेनोक्तं मया निषिद्धा च अभयकुमारेण मातन कल्पते कुलस्त्रीणां निज ह्यस्तनदिने तिला भक्षितास्तद्भार्यया च। धूर्तेनान्यत्किमपि उक्तं ततो पतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति समागतो राजा दत्तं तस्याः कारणिकैर्विरकोषधं जातो विरेको दृष्टाः पुरीषान्तर्गतास्तिला पपात राज्ञःपादयोनन्दा सन्मानिता च भूषणादिप्रदानेनातीव राज्ञा दत्ता सा धिग्जातीयस्य निर्धाटितो धूर्तश्च / कारणिकानामौत्पत्तिकीसस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा स्थापितश्चाभय बुद्धिः कुमारोऽमात्यपदे इति अभयकुमारस्यौत्पत्तिकी बुद्धिः // 4 // (गयत्ति) गजोदाहरणं तद्भावना वसन्तपुरे नगरे कोऽपि राजा तथा (पडित्ति) पटोदाहरणसद्भावना द्वौ पुरुषौ एकस्य आच्छा-दनपट: बुद्ध्यतिशयसपन्नं मन्त्रिणमन्वेषमाणः चतुष्पथे हस्तिनमालान-स्तम्भे सौत्रिकोऽपरस्योपामयः तौ च सह गत्वा युगपत्स्नातुं प्रवृत्ती बन्धयित्वा घोषणामचीकरत् योऽमुंहस्तिनं तोलयति तस्मै राजा महती तत्रोमियपटस्वामी स्वपटं विमुच्य द्वितीयसत्कं सौत्रिकं पटं गृहीत्वा वृत्तिं प्रयच्छतीति इमां घोषणां श्रुत्वा कश्चिदेकः पुमान् तं हस्तिनं गन्तुं प्रस्थितो द्वितीयो याचते स्वपटं स न प्रयच्छति ततो राजकुले च महासरसि नावमारोपयामास तस्मिंश्वारूढे यावत्प्रमाणा नौर्जले निमग्ना व्यवहारो जातः ततः कारणिकैयोरपि सिरसी कंकतिकयाऽवलेखिते तावति प्रमाणे रेखामदात् ततः समुत्तारितो हस्ती तटे प्रक्षिप्ता ततोऽवले खने कृते सति ऊर्णामयपट स्वामिनः शिरसः गाण्डशैलकल्पानावि ग्रावाणस्ते च तावत्प्रक्षिप्ताः यावत् रेखा मर्यादीकृत्य ऊर्णावयवाविनिर्जग्मुः ततो ज्ञातं नूनमेष न सौत्रिकपटस्य स्वामीति जले निमग्ना नौस्ततस्तोलिताः सर्वे ते पाषाणाः कृतमेकत्र पलपरिमाणं निगृहीतोऽपरस्य समर्पितः सौत्रिकपटः कारणिकानामौत्पत्तिकी निवेदितं राज्ञे देव एतावत्पलपरिमाणो हस्ती वर्तते ततस्तुतोष राजा बुद्धिः / / 5 / / (सरडत्ति) सरटोदाहरणंतद्भावना कस्यचित्पुरुषस्य कृतो मन्त्रि मण्डलमूर्धाभिषिक्तः परमो मन्त्रीतस्यौत्पत्तिकी बुद्धिः पुरीषमृत्सृजतः सरटोगुदस्याधस्ताद्विलं प्रविशन् पुच्छेन मुदं स्पृष्टवान् / १०(पायणेति) भण्डस्तदुदाहरणं विटो नाम कोऽपि पुरुषो राज्ञः