________________ उप्पत्तिया 855 - अभिधानराजेन्द्रः - भाग 2 उप्पत्तिया निर्णयः देव सममिति ततो रोहकः सुप्तः प्राभातिके च मङ्गलप-1 ग्रामेयकेण चिन्तितं हस्ती हस्तिना प्रेर्यतेततोधूर्त एष नागरिको वचनेन टहनिस्वने सर्वत्र प्रसरमधिरोहति राजा प्रबोधमुपजमाम शाब्दि-समय मां दलितवान वापरनामरिकमन्तरेण पधारकर्तु वपते दाने me रोहकः स च निद्राभरमुपारुढो न प्रतिवाचं दत्तवान् / ततो राजा कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूनिवलगामितथैव कृतं दत्ता लीलाकङ्कतिकया मनाक्तं स्पृष्टवान्ततः सोऽयगतनिद्रो जातः सपृष्टश्च चैकेन नागरिकधूर्तेन तस्मै बुद्धिस्ततः तबुद्धिबलेन पूपिकापणे रेकिं स्वपिषि स प्राह देव जागर्मि किंरे तर्हि कुर्व स्तिष्ठसि देव! चिन्तयन्। मोदकमेकमादाय प्रतिद्वन्द्विनं धूर्तमाकारितवान् साक्षिणश्च किं चिन्तयसि देव एतचिन्तयामि कतिभिर्जातो देव इति / तत एवमुक्ते सर्वेऽप्याकारिताः ततस्तेन सर्वसाक्षिसमक्षमिन्द्रकीलके मोदकोऽराजा सव्रीडं मनाक् तूष्णीमतिष्ठत् तत्क्षणानन्तरं पृष्टवान् कथय रे स्थाप्यते भणितश्च मोदकः याहि रे याहि मोदक ! सन याति ततस्तेन कतिभिरहं जात इति। स प्राह देव पञ्चभिः राजा भूयोऽपि पृष्टवान् केन साक्षिणोऽधिकृत्योक्तं मयैवं युष्मत्समक्ष प्रतिज्ञातं यद्यहं जितो भविष्यामि के नेति रोहक आह एकेन तावद्वैश्रमणेन वैश्रमणस्येव भवतो तर्हि स मया मोदको यः प्रतोलीद्वारेण न निर्गच्छति एषोऽपि न याति दानशक्तेर्दर्शनात् / द्वितीयेन चाण्डालेन वैरिसमूह प्रति चण्डालस्येव तस्मादहं मुत्कल इति एतच साक्षिभिरन्यैश्च पार्श्ववर्तिभिर्नागरिकैः कोपदर्शनात्। तृतीयेन रजकेन यतो रजक इव वस्वं परिनिपील्य तस्य प्रतिपन्नमिति प्रतिजितः प्रतिद्वन्द्वी धूर्तः / द्यूतकारनागरिकधूर्तसर्वस्वमपहरन् दृश्यते। चतुर्थेन वृश्चिकेन यन्मामपि बालकं निद्राभरसुप्त स्यौत्पतिकी बुद्धि H // 2 // लीला-कङ्कतिकाग्रेण वृश्चिक इव निर्दयं तुदसि! पञ्चमेन निजपित्रा येन (रुक्खेत्ति) वृक्षोदारहणं तद्भावना क्वचित्पथि पथिकानां सहयथावस्थितन्यायं सम्यक्परिपालयसि। एवमुक्त राजा तूष्णीमा-स्थाय कारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते ततः पथि-काः प्राभातिककृत्यमकार्षीत् जननी च नमस्कृत्यैकान्ते पृष्टवान् / कथय सवबुद्धिवशाद्वस्तुतत्वं पर्यालोच्य मर्कटानां संमुखं लोष्टकान् प्रेष्यामासुः मातः ! कतिभिरहं जात इति सा प्राह वत्स! किमेतत् प्रष्टव्यं निजपित्रा ततो रोषाबद्धचेतसो मर्कटाः पथिकानां संमुखं सहकारफलानि प्रचिक्षेषुः त्वं जातः। ततो रोहकोक्तं राजा कथितवान् वदति च मातः स रोहकः पथिकानामौत्पत्तिकी बुद्धिः 3 तथा (खुड्डकत्ति) अङ्गुलीयकाभरणं प्रायोऽलीकबुद्धिर्न भवतीति। ततः कथय सम्यक् तत्त्वमिति तत एवमति तदुदाहरणभावना राजगृहं नगरं तत्र प्रसेनजितः प्रसेनरिपुसमूहविजेता निर्बन्धीकृते सति सा कथयामासायदा त्वद् गर्भाधानमासीत् तदाऽहं राजा भूयांसस्तस्य तनयाः तेषां च सर्वेषामपि मध्ये श्रेणिको राजा बहिरुद्याने वैश्रवणपूजनाय गतवती वैश्रवणं च यक्षमतिशयरूपं दृष्ट्वा नृपलक्षणसंपन्न स्वचेतसि परिभावितोऽत एव च तस्मैन किञ्चिदपि ददाति हस्तसंस्पर्शन च संजातमन्मदोन्मादा भोगाय तं स्पृहितवती / नापि वचसापि संस्पृशति मा शेषैरेष परासुर्विधीयेतेति बुद्ध्या स च अपान्तराले च समागच्छन्तो चण्डालयुवानमेकमतिरूपमपश्यं किञ्चिदप्यल-भमानो मन्युभरवशात्प्रस्थितो देशान्तरं जगाम / क्रमेण ततस्तमपि भोगाय स्पृहयामि स्म / ततोऽक्तिने भागे समागच्छन्ती वेन्नातटं नगरम् तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौसमुपविष्टः तेन च तथैव रजकं दृष्टाऽभिलषितवती / ततो गृहमागता सती श्रेष्ठिना तस्यामेव रात्रौ स्वप्ने रत्नाकरो निजदुहितरं परिणयन् दृष्ट तथाविधोत्सववशात् वृश्चिकं कणिक्कामयं भक्षणाय हस्से न्यस्तवती। आसीत् तस्य च श्रेणिकपुण्यप्रभावतः तस्मिन् दिने चिरसंचित प्रभूतक्रया--णकविक्रयेण महान लाभः समत्पादि म्लेच्छहस्ताचाततस्तत्संस्पर्शतोजातकामोद्रेका तमपि भोगायाशंसितयतीतत एवं यदि स्पृहामात्रेणापि पितरः संभवतितर्हि सन्तु परमार्थतः पुनरेक एव ते पिता ऽनाणि महारत्नानिस्वल्पमौल्येन समपद्यन्त ततः सोऽचिन्तयत् अस्य सकलजगत्प्र-सिद्ध इति / तत एवमुक्ते राजा जननीं प्रणम्य महात्मनो मम समीपमुपविष्टस्य पुण्यप्रभाव एषः यन्मया महती भूतिः रोहकबुद्धिविस्मितचेताः स्वावासप्रासादमगमत्। रोहकं च सर्वेषां मन्त्रिणां एतावती समासादिता आकृतिं च तस्यातिमनोहरामवलोक्य स्वचेतसि कल्पयामास स एष रत्नाकरो यः स्वप्ने मया रात्रौ दृष्टः ततस्तन मूर्धाभिषिक्तं मन्त्रिणमकार्षीत् तदेवं भरहसिलेति व्याख्यातम् // 1 // कृतकराञ्जलिसंपुटेन विनयपुरः सरमाभाषितः श्रेणिकः। कस्य यूयं संप्रति पणयंति व्याख्यायते / द्वौ पुरुषौ एको ग्रामेयकः अपरो प्राघूर्णिकाः। श्रेणिक उवाच भवतामिति। ततः स एवंभूतवचनश्रवणतो नागरिकः / ततो ग्रामेयकः स्वग्रामाचिमिटिका आनयन् प्रतोलीद्वारे वर्तते धाराहतकदम्बपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं तं प्रति नागरिकाः प्राह यद्येताः सर्वा अपि तव चिभिटिका भक्षयामिततः नीतवान् श्रेणिकं भोजनादिकं च सकलमप्यात्मनाऽधिकतरं किं मे प्रयच्छसीति ग्रामेयकः आह योऽनेन प्रतोलीद्वारेण मोदको न संपादयामास पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धियाति तं प्रयच्छामि ततो द्वाभ्यामपि बद्धं पणितं कृताः साक्षिणो जनाः संभवेनासाधारणमभिसमीक्ष्यमाणः कतिपयदिनातिक्रमे तस्मै ततो नागरिकेणताः सर्वा अपि चिटिकाः मनाक् 2 भक्षित्वा मुक्ताः उक्तं स्वदुहितरंनन्दानामानंदत्तवान् श्रेणिकोऽपि तयासह पुरंदर इव पौलोम्या च ग्रामेयकं प्रति भक्षिताःसर्वा अपि त्वदीयाः चिर्भिटिकास्ततो मे प्रयच्छ मन्मथमनोरथनापूरयत्पञ्चविधभोगलालसो बभूव / कतिपयवासयथा प्रतिज्ञातं मोदकमिति / ग्रामेयकः प्राह न मे चिभिटिका भक्षिताः रातिक्रमे च नन्दाया गर्भाधानमभूत् इतश्च प्रसेनजित्स्वान्तसमयं ततः कथं ते प्रयच्छामि मोदकमिति नागरिकः प्राह / भक्षिता मया सर्वा विभाव्य श्रेणिक स्य परंपरयावार्तामधिगम्य तदाकारणाय अपि चिभिटिका यदिन प्रत्येषि तर्हि प्रत्ययमुत्पादयामीति। तेनोक्तमु- सत्वरमुष्ट्रवाहनान् पुरुषान् प्रेषयामास ते च समागत्य श्रेणिकं त्पादय प्रत्ययम् ततो द्वाभ्यामपि विपणिवीथ्यां विस्तारिता विक्रयाय विज्ञप्तवन्तो देव ! शीघ्रमागम्यतां देवः सत्वरमाकारयति ततो नन्दा चिमिटिकाः समागतो जनःक्रयाय ताश्च चिर्भिटिका निरीक्ष्यलोको वक्ति समापन्नसत्वामापच्छ "अम्हे रायगिहे पंडुरखुड्ड गोपाला / जइ ननु भक्षिताः सर्वा अपि त्वदीया चिर्भिटिकाः तत्कथं वयं गृह्णीमः एवं अम्हेहि कजं तो एज्वहंत्ति" एतद्वाक्यं क्वचित् लिखित्वा श्रेणिको राजगृहं लोकेनोक्ते साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादिक्षुभितो ग्रामयेकंः हा प्रति चलितवान् नन्दायाश्च देवलोकच्युतमहानुभावगर्भ-सत्वप्रभावतः कथं नुनाम मया तावत्प्रमाणां मोदको दातव्यः। ततः स भयेन कम्पमानो एवं दौहृदमुदपादि यदहं प्रवरकुञ्जरमधिरूढा निखिलजनेभ्यो विनयनम्रो रूपकमेकं प्रयच्छति नागरिको नेच्छति ततो द्वे रूपके दातुं धनदान-पुरस्सरमभयप्रदानं करोमीति पिताच तदित्थंभूतदौहृदमुत्पन्नं प्रवृत्तः तथापि नेच्छति। एवं यावच्छतमपि रूपकाणां नेच्छति ततस्तेन ज्ञात्वा राजानं विज्ञप्य पूरितवान् कालक्र मेण च प्रवृत्ते