SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ उद्देसणकप्प 842 - अभिधानराजेन्द्रः - भाग 2 उद्देसणकाल विजढे तोणिक्खित्ते, जोगे रुइओ पुणक्खेवा / / गिलाणस्स पाहुणयाणं वा पाउग्गं गेण्हावेंतो इड्डित्ति इड्डिए य रायमत्तं जदि कारणेण केण वि, णिक्खित्तो तो सउक्खिव पुणो वि। दंडभडभोइया वा आगया धम्म सुणेमो त्ति जाव आयरियं भिक्खं गया ते अहदप्पाणिक्खित्तो, तो णं उक्खिप्पती भुजो॥ खिंसिऊण पडिगया एरिसा आयरिया भिक्खं पिसे न कोइ आणेइ। अह उद्दिदुम्मिय अंगे, सुयखंधम्मि य तहेव अज्झयणे। अत्यंतो तेसिंधम्मं कहतो ते पव्वयंता वा सावगा वा हुंता अहा भद्दया वा दाणसङ्घा वा हुंता पवयणउवग्गहकरा वा हुंता तेसिं चंदगवेज्झसरिसो आसज्जपुरिसकरणं, तिहाणे हों ति पडिसेहा।। आगमो "जहा एगेण रन्ना अमच्चेण य धम्मो सुओ ते य अक्खित्ता तेहिं अंगादि उदिह्रो पुरि-संदठूण अपरिणामादी। गंतूण अंतेउरं कहियं जहाएरिसातारिसा य आयरिया पच्छा विययदिवसे अत्थति वसट्टरादिहि, अवणीया दीवणाऊणं॥ महादेवी अमच्चा य समागया धम्मं निसामेति जाव भिक्खं गया पच्छा ताहे णिक्खिप्पत्तीसु, तिट्ठाणे जंतु भणितपडिसेहो। खिंसिउं पडिगया ताओ विय पव्वयंताओ विसावियाओवा हुंताओ एए तं सुत्तमत्थतदुभए, एतेसिं तिण्ह पडिसेहो // 60 भा०। दोसा। वाई वा आगओ पुच्छइ किं आयरिया केणइ सिटु भिक्खाए गया इयाणिं वाहणाकप्पो गाहा। पच्छा वाई भणइ किह सो अत्था ण जाणिहिइ जो दिवसं भिक्खं हिंडतो सुत्तमत्थतदुभय, पुण सुत्तत्थ तदुभयं वा। अत्थइ अहवा परिस्संतो त्ति काऊण नीसडावेइ सो वि उव्याओ न तरइ ताव वाएइ जाव, संधाणं नाम जणअद्धं // उत्तरंदाउंपच्छा पवयणोब्भावणया अह अच्छंदोपच्छा सत्थाणि चितंतो न परवाइहेउणा वा निमित्तेण वा पराइणं तो पच्छा पवयणउब्भा-वणया किं निमित्तं न समाणेइजण अद्ध होज्जा। उच्यते बहुपचवायताए विजढे कया हुँता गाहा "गणहारिस्सा हारो" गाहा "सिद्धं उद्दिट्टम्मि" जोगे निक्खित्ते भणियं होइ भइया य संवणा य संवणा नाम पुरवि जो न उयंगसुयंगअज्झयेण उछिट्टे आसज्जणाम प्राप्य पुरिसं उहिसावेउं ताहे उक्खेवो समाणणंति वुत्तं होइ जइ असिवाइ कारणेहिं निक्खित्तो जोगो अत्थइ अदूरवदूरेहिं अहवा अविणीओ वि गइपडिबद्धो वा अविओ स वि तो से पुणो वि सारिजई। अह दप्पेण सड्डयाए वा निक्खवइ ताहे न य पाहुडोत्ति एवमादी दोसा पच्छा नाया ताहे निक्खिप्पइ जोगो तिट्ठाण उक्खिप्पइ पुणो जोगो अहाचार्यो किमर्थ भैक्षं न पर्यटति वैयावृत्त्यं वान णागसुत्तत्थतदुभएसु पडिसेहो कारणो वा असिवाइमतिवाएजा एस करोति उच्यतेवाएपिते आयरिओ जो हिंडइउण्हकालंसीयकालंवासासु वायणाकप्पो। पं० चू०॥ हिंडं तो वाएण घेप्पइ सो वाएसु घडं तो कवाडाइं उग्घाडेतो उद्देसणकाल पुं०(उद्देशनकाल) उद्देशसमुद्देशानुज्ञानार्थ षड्वन्दसुत्तत्थतदुभयाणं परिहाणी गच्छस्स सीस पडिच्छगाणं गिलाणा रोवणा नकदानकायोत्सर्गत्रयसमयप्रसिद्ध क्रियाविशेष, ध०३ अधि० / / व उण्हकाले वा पित्ताइरोइओ अइबहुयं वा पाणयं पीउ उचाई उन तरइ उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनानि उद्देशका वा समुद्दिसिओ उवगरणं च पडिलेहंतो वाएण घेप्पेज्जा तत्थ वि तत्र तावन्त एव उद्देशनकाला उद्देशावसराः श्रुतोप-चाररूपाः इति / सुत्तत्थाइपरिहाणी गणालोए जहा गोवालो गावीओ तिहि बेलाओ "छव्वीसंदसाकप्पववहाराणं उद्देसणकाला पण्णत्ता" / सम०। ते चैव पलोएइ पुव्वण्हगडभण्हावरणेसु तहा आयरिओ वि पुव्वण्हे ताव दशाश्रुतस्कन्धस्य दशस्वध्ययनेषु दशसु च कल्पस्य षट्सु च आवासयसुत्तत्थमंडलीए गणालोयं करेइ / मज्झण्हे समुद्देसवेलाए व्यवहारस्योद्दशके ष्विति तैरविधिना गृहीतैः ध०३ अधि० / अवरण्हे वि पुणो सज्झायवेलाए आवासए वा को आगओ अणागओवा षड्वंशतिरुद्देशनकाला दशाकल्पव्यवहाराणं तत्र गाथा "दस परीसहपराइओ वा पिव मुच्छाए वा पडिओ तत्थ नाहिंडइ अत्यंतो उद्देसणकाला, दसाण छच्चेव हुंति कप्पस्स / दस चेव ववहारस्स, सव्वाणि जाइक्कायकिलेसो य हिंडंतस्स पच्छा किलेसाभिभूओ दसाकप्पस्स हुंति छव्वीसं। प्रश्न० सं०५ द्वा०। सुत्तत्थाणि चिंति-ऊण देइ न य नासेइ मेढीपमाणं आधार इत्यर्थः / खुड्डियाएणं विमाणपविमत्तीए तइए वग्गे चत्तालीसं उद्देसणदव्वमेढीएवइच्छा परिग्गहिया सुहं भमंति भावमेढीएआयरिया मेढीभूया काला पण्णत्ता महालियाएणं विमाणपविभत्तीए तइए वग्गे तम्मि यसव्वे सनियट्टति जाणंति य अत्यंता कोस्य हिंडइ गिहिनिसेचं तेयालीसं उद्देसणकाला पण्णत्ता महालियाएणं विमाणपविभवा जो वाहेइ तं जाणंतिअत्यंता अकारए आयरिआणं हिंडताणं जं त्तीएचउत्थे वग्गे चोयालीसं उद्देसणकाला पण्णत्ता महालियासरीरस्स अकारयं अंवक्खलमाहनीणियं जइ गेण्हइ समुद्दिसइ य एणं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला सरीरापच्छं गिलाणाइ दोसा अपडिसेहेइ अकारिकमिति ताहे लोओ पण्णत्ता नवण्हं बंभचेराणं एकावण्णं उद्देसणकाला पण्णत्ता / / उड्डहइ। आयरिओ चेव अजिइंदिओ जंपिति निच्छइ किं पव्वइयत्थ (बंभचेराणंति) आचाराः प्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिवालेण सुएण वा खज्जेजा गिलाणारोवणासुत्ताइपरिहाणी गच्छवि-णासो ज्ञादीनाम्। तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकाला एवं द्वितीयादिषु य मणचिंता गणं च चिंतेइ हिंडता वालवुड्डे गिलाणसेहपाहु- क्रमेण षट्चत्वारः षट्सप्तैवमेकपञ्चाशदिति। णयाइवालवुड्डा य न तरति दीहभिक्खायरियं हिंडिओ गिलाणस्स न अयारस्सणं सचूलियागस्स पंचासीइ उद्देसणकाला पण्णत्ता। कोइवावारितओ गेण्हंतओवा अहवा वारें ति गिलाणस्स गेण्हह पाउग्गं तत्राचारस्य प्रथमाङ्गस्य नवाध्ययनात्मक प्रथम श्रुतस्कन्धते य न गेण्हं ति अहवा जंवा तं वा आणेति ताहे जइ भणंति किं एरिसं रूपस्य (सचूलियागस्स इति) द्वितीये हि तस्य श्रुतस्कन्धे गिलाणस्स नाणीयं ताहे तेहिं भण्हइ केरिसाएहिं तुडभे सयमेव हिंडता पञ्च चूलिकास्तासु च पशमी निशीथाख्येह न गृह्यते भिन्नकिं लभह दीसंता तुब्भे पडिरूवा लाभीणं एवं सेहपाहुणाणं पि न कोइ प्रस्थानरूपत्वात्तस्यास्तदन्याश्चतस्रस्तासु च प्रथमद्वितीये सप्तगेण्हंतओ संदिसंतो वा जइ पुण अच्छंतो वालबुड्डादयो सव्वे चिंतते सप्त्यध्ययनात्मिके तृतीयचतुर्थ्यां चैकै काध्ययनात्मिके तदेवं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy