________________ उहेसणकप्प 541- अमिधानराजेन्द्रः - भाग 2 उद्देसणकप्प सविशेषा भावविकृष्टऽपि ज्ञातव्याः केवलं कोशलवर्जाः कोशलदोषा हि य एव पूर्व मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकिनोऽपि गच्छतो भावविकृष्ट न भवन्ति मृतत्वेनासंभवात्तस्मात् द्विविधमपि व्यतिकृष्ट न भवन्ति ज्ञाततत्वत्वात्संविग्नत्वाच्च इति हेतोस्तस्य दूरगतेऽपि क्षेत्रविकृष्टं भावविकृष्ट च नोद्दिशेत्। क्षेत्रविकृष्टऽपि गुरावुद्देशनं भवति। अत्रैवापवादपदमाह॥ गीयपुराणोवढें, धारंतो सततमुदिसतं तु। वितियं तिवणुरागा, संबंधी वा न ते य सीयंति। ओसन्नं उद्दिसइ, पुव्वदिसंवा सयं धरए। इत्तरदिसाउ नयणं, अव्वहाए य दूरम्मि॥ चोइज्जतो जो पुण, उज्जमिहिति तं पि नाम बंधंति। द्वितीयपदमपवादमधिकृत्य क्षेत्रविकृष्टमपि उद्दिशेत् / यदि सा सो सततं उदिसणा, इति भयणा खेत्तवितिगिट्ठो॥ धर्मग्राहिण्याचार्ये तीव्रानुरागा भवेत् स चाचार्यस्तस्याः संबन्धि- गीतो नाम सूत्रार्थनिष्पन्नः / पुराणः पश्चात्कृतश्रमणभावः स स्वजनो नच ते आचार्याः संयमयोगेषु सीदन्ति उद्यतविहारिण इत्यर्थः निष्क्रमितुकामोऽन्येषामाचार्याणामुपस्थितस्तस्य च पूर्वाचार्यो-ऽवसन्नो केवलं तस्या इत्वरा दिशोऽनुबन्धनीयाः यावत्ते स्वक आचार्यो न मिलति विदेशस्थश्च स तं सततमेवाभिधारयति येषां च समीपे तावद्वयमाचार्या एते उपाध्याया इयं प्रवर्तिनीति ततः स्वाचार्यसमीपे निष्क्रामितुमुपस्थितस्तान्प्रति उद्दिशति भणतीत्यर्थः / मम स एवाचार्य विधिना नयनमव्याघातं च दूरे ते आचार्यास्ततः संदेशं कथयन्ति यथा इति तं गीतं पुराणमुपस्थितपूर्वमाचार्यमवसन्नमभिधारयन्तं वचसा युष्मदीयधर्मशिष्याऽस्माकं पार्वे प्रतिपन्नदीक्षिका वर्तते सा तमेवोद्दिशन्तं च प्रति यस्य समीपे निष्क्रमितुमुपस्थितः स पूर्वाचार्यो प्रतिग्राह्या। विदेशस्थः योऽन्यस्तस्य संबन्धी संविग्नस्तमुद्दिशति यथा स तवाचार्य भावविगिटे वि एमेव, समुज्जातोत्ति वान वा। इति-अथवा स्वयं तेनात्मीयावसन्ना दिक् धारयितव्या न पुनः स तेन तत्थ आसंकिए बंधो, निस्संक उन बज्झति॥ तत्रोद्देशयितव्यः तस्यावसन्नत्वा-द्यदि या तमप्यवसन्नमुद्दिशति / भावविकृष्टेऽप्येवमेव द्वितीयपदमवगन्तव्यमिति भावः कथमित्याह। किं केवलमनेन प्रकारेण / केनेत्यत आह (चोइज्जतो इत्यादि) यः पुनञ्जयते समुद्धातकालागतः किंवा नेत्येवं तस्मिन् भावविकृष्ट तस्याबन्धः क्रियते चोद्यमानः शिष्यमाण उद्यस्यति संविग्नो भविष्यतितमपि नामते आचार्या निःशङ्किते तु भावविकृष्ट सान वध्यते। बध्नन्ति यथा ते तवाचार्य इति। ये पुनर्जायन्ते न चोद्यमानाः संविना अत्रैव प्रकारान्तरमाह। भविष्यन्ति तेषु शेषेषु नोद्देशनमिति भजना। गतं क्षेत्रविकृष्टम् / / अहवा तस्स सीसंतु, जति सा उ समुद्धिसे। संप्रति भावविकृष्टमाह। विकप्पटे तहिं खेत्ते, जयणा जा उ सा भवे / / एमेव य कालगते, आसन्ने तं च उद्दिसइ गीयत्थो। अथवा यदि सा तस्य शिष्यं समुद्दिशति कथयति ममते एवाचार्या अहं पुटवदिसधारणं वा, अगीयमुत्तूण कालगयं / / तुतच्छिष्यसमीपे स्थास्यामीति तदा भावविकृष्टऽपि तस्या बन्धः क्रियते | एवमेव अनेनैव प्रकारेण कालगते तस्य मूलाचार्यो यदि स्वयं गीतार्थो तत्र या विकृष्ट क्षेत्रे यतनोक्ता सात्रापि भवति ज्ञातव्या तदेवं निर्ग्रन्थीसूत्रं भवति तदा तस्य येऽन्ये आसन्ने आचार्यास्ते वा उद्दिशन्ति पूर्वदिशं वा व्याख्यातमधुना कप्पइत्ति द्वारम्। धावन्ति / अथ स स्वयमगीतार्थस्तदा तस्य कालगतं मुक्त्वा शेषोऽन्य निग्गंथाण वि विगिट्ठो, दोसा ते चेव मोत्तुकोसलयं / उद्दिश्यते इति। व्य०द्वि७ उ०। (व्यतिकृष्टकाले स्वाध्यायो नोद्देष्टय्य सुत्तनिवातो निगए, संवग्गे य सेसइत्तरिए। इति सज्झाय शब्दे) उद्देशफलमाह परः किमत्र पुनः कारणं यदुद्देशः निर्ग्रन्थानामपि विकृष्टे उद्दिश्यमाने य एव निर्ग्रन्थीनां दोषामि क्रियते। अनुद्दिष्ट कस्मान्न पठ्यते तत्राह। थ्यात्वादय उक्तास्त एव कोशलकमेकं दोषं मुक्त्वा शेषाः सर्वे निरवशेषा बहुमाणविणयआउ-त्तताय उद्देसतो गुणाहुति / द्रष्टव्याः। यद्येवं तर्हि सूत्रमनर्थकमविषयत्वादत आह "सूत्रनिपातोऽ पढमाए सो उसव्वो, एत्तो वुच्छं करणकालं / / भिगते संविग्नेच शेष इत्वरिकः" इयमत्र भावना। अभिगतो ज्ञाततत्व: उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य वाऽध्यापकस्योपरि श्राद्धः पुराणो वा संविग्नः स्वयं योऽपि तस्य धर्मदेशक आचार्यः सोऽपि बहुमानमान्तरः प्रीतिविशेषो भवति विनयश्च प्रयुक्तः स्यादायुक्तता च संविग्रस्तस्मिन् सूत्रनिपातो यस्तु शेषः स्वयंनसम्यक् ज्ञाततत्वस्तस्य महती भवति एते उद्देशतो गुणा भवन्ति एव सर्वोप्यङ्गादिविषय उद्देशः पथि व्रजतोमिथ्यात्वादयो दोषास्तस्य दीक्षामाधाय इत्वरिको दिग्बन्धः प्रथमोद्देशः॥ व्य०७ उ०॥ क्रियते पुनः प्रेष्यते एतदेव व्याचिख्यासुराह। (आचार्येऽवसन्ने उद्देशविधिरवधावनंच ओहावण शब्दे वक्ष्यते) उद्सडो पुराणो वा जइ, लिंगं घेत्तूण वयति अन्नत्थ। दिश्-घञ् - अनुसंधाने, अन्वेषणे, अभिलाषे, उपदेशे च / आधारे तस्स वि विगिट्ठबंधो, जा इच्छइ ताव इत्तरिको / / घञ् / उपदेशे, यथोद्देशं संज्ञापरिभाषम्। वाच०। श्राद्धः श्रावकः पुराणः पश्चात्कृतो वाशब्दो विकल्पने अधिगतत-त्वः | उद्देसण न० (उद्देशन) अङ्गादौपठनेऽधिकारित्वे, स्था०४ ठा०३ उ० / स्वयं संविग्रो योऽपि तस्यधर्मग्राहक आचार्यः सोऽपि संविनः स इत्थंभूतो | उद्देसणकप्प पुं० (उद्देशनकल्प) वाचनासामाचार्याम्,। यदि लिङ्ग गृहीत्वाऽन्यत्र क्षेत्रविकृष्टमूलाचार्यसमीपे व्रजति तस्य विकृष्टो एसुवसंपदकप्पो, वोच्छं उद्देसकप्प महुणाओ। दिग्बन्धः कर्तव्यो याव तत्र तिष्ठति तावत्तस्यात्मीय इत्वरिको उद्दिसणवायणमि य, पाठणता चेव एगट्ठा।। दिग्बन्धः / / सुत्तत्थ तदुमयाई, पवायते ताव जाव संधाणं / मिच्छत्तादी दोसा, जे वुत्ता ते उगच्छतो तस्स। बहुपचवायपाए, विजढे भजियं तु संधाणं / / एगागिस्स विन भवे, इति दूरगते वि उदिसणा॥ संधाणमंतगमणं, असिवादी पच्चवादणेगविहा।