________________ उद्देस 840 - अभिधानराजेन्द्रः - भाग 2 उद्देस र्थीनां दिशमुद्दिशति / अस्मिन्प्रायश्चित्तं चत्वारो गुरुकाः आज्ञा दयश्च गमणुस्सुएण चित्तेण, सिक्खातोविन गेण्हइ। दोषास्तत्र विकृष्टां दिशमुद्दिशतो ये दोषास्तत्र को भवति दृष्टान्तस्तमेव वारिजंती वि गच्छिज्जा, पंथदोसे इमे लभे।। भावयति। गमनोत्सुकेन चित्ते शिक्षा अपि नानाप्रकारा ग्रहणशिक्षा आसेउवसामिया जघनेण, कोसलेणं गते य मातम्भि। वनाशिक्षाश्च न गृह्णाति / तथा वार्यमाणाऽपि तस्य क्षेत्रविकृष्टस्यातं चेव दिसंतीय, निक्खंता अन्नगच्छम्मि॥ न्यस्याचार्यस्य समीपं गच्छेत् तत्र च पथि दोषानिमान वक्ष्यमाणान् वारिखंती वि गया, पडिवण्णा साय तेण पावेणं / लभते / अत्र यदुक्तं प्राक् एतैर्वक्ष्यमाणैर्दोषैस्तानपि नोदिशेदिति जिणवयणबाहिरेणं, कोसलएणं अकुलएणं / / तद्दव्याख्यानावसरस्तानेव दोषानाह / / मिच्छत्तसोहिसागा-रियादिपासंडतेणसच्छंदा। एकः कोशलकः कोशलदेशोत्पन्न इत्यर्थः। तेनान्यदेशं गतेन यतमानेन सदनुष्ठानपरायणेन कापि श्राविका उपशामिता स च कोशलकस्तं देश खेत्तविगिट्टे दोसा, अमंगलं भवविगिट्ठम्मि।। गतः तस्मिश्च गते सा श्राविका अन्यस्मिन् गच्छे तत्रागते तस्य समीपे मिथ्यात्वं मिथ्यात्वगमनं शोधेरभावस्तथा सागारके अगारस-हिते निष्क्रमितुमुपस्थिता यथा मां निप्कामयत परं मम स एव कोशलक: आदिशब्दादनागारे एकाकिन्या उपाश्रये दोषाः / तथा पाषआचार्यः एवं सातमेवव्यपदिशन्ती तैर्दीक्षिता। साचदीक्षाप्रतिपत्त्यनन्तरं ण्डैर्विपरिणामनं स्तेनैरपहारस्तथा स्वच्छन्दा स्यात् / न गच्छाधीना वार्यमाणाऽपि कोशलसमीपे गतासाच पापेन जिनवचनबाह्येनाकुलजेन तथा च सति भूयांसो दोषाः / एते क्षेत्रविकृष्टे उद्दिश्यमाने दोषाः / कोशलेन प्रतिपन्ना / एष दोषः क्षेत्रविकृष्टां दिशमुद्दिशतः। भावविकृष्टे उद्दिश्यमाने अमङ्गलं तेन संयमजीविताद्भवजीविताद्वा भ्रश्येत्तस्माद्भावविकृष्टोऽपि नोद्देव्यः / एष द्वारगाथासंक्षेपार्थः / अत्र पर आह॥ सांप्रतभेनामेव विवरीषुः प्रथमतो मिथ्यात्वद्वारं शोधिद्वारं चाह / / कोसलएहि कारण, गहणं बहुदोसलाउ कोसलगो। उवदेसो तसिं अत्थि, जेणेगागी उ हिंडए। तम्हा दोसुक्कडया, गहणं इह कोसले कारणमओ / / इति मिच्छं जणो गच्छे, कत्थमाहिं च कुजउ / / कोशलकस्य ग्रहणं कृतम्। सूरिराह यस्मात्कोशलको देशः स्वभावात् / उपदेशः तासामेकाकिनीनां नास्ति येन स तादृशः स्त्रीजन एकाकी बहून् दोषान् लाति आदत्ते अतिबहुदोषलो बहुदोषवान् तस्मात् हिंडते / तत इति अस्मात्कारणादुपदेशाभावलक्षणाज्जनः स्त्रीजनो दोषोत्कटतयाऽत्र कोशलस्य ग्रहणम् अपि च। मिथ्यात्वं गच्छेत् / गतं मिथ्यात्वद्वारम् // शोधिद्वारमाह / क्षेत्रप्राअंधं अकूरमययं, अवियमरहदयं अवोगिल्लं। यश्चिमापन्ना सती कुत्र शोधिं कुर्यात् / नैव कुत्रापीति भावः एकाकोसलयं च अपावं,सएस एकं न पेच्छामो।। किनीत्वान्न च प्रायश्चित्तस्थानमप्रायश्चित्तस्थानं वा सा जानाति तत अन्ध्रमन्ध्रदेशोत्पन्नमक्रूरमतकमब्राभिप्रायमपि च महाराष्ट्रक- इतोऽपि शोध्यभावः / सागारिकादिद्वारं पाषण्डद्वारमाह। मवोगिल्लमवाचालं कोशलकं चापापंशतेषु मध्ये एकं न प्रेक्षामहे इति सागारमसागारे, एकाए वस्सुए भवे दोसा। प्रसिद्धिरतः कोशलग्रहणम्। पुनरपि प्राह चरिगादिविपरिणामण-सपक्खपरपक्खनिण्हादी।। कोसलए जे दोसा, उहिस्संतुम्मि किन्न सेसाणं। सागारे आगारसहिते असागारे आगाररहिते उपाश्रये एकस्या ते तेसि होजवन वा, इमेहि पुण नोहिसे तेवि॥ एकाकिन्या दोषा भवन्ति। तत्र सागारे दीपस्पर्शनादयो दोषाः। अनागारे ये दोषा कोशलके दिशमुद्दिशन्ति ते किं नशेषाणां दिशमुद्दिश-न्ति किं कुलटाजारादिप्रवेशनम् / गतं सागारिकादिद्वारम् / पाषण्डद्वारमाह न भवन्ति भवन्त्येवेति भावः / सूरिराह / ते दोषास्तेषां भवेयुर्वा न वा (चरगादित्यादि) स्वपक्षे परपक्षे च विपरिणमनं तत्र स्वपक्षे कोशलके पुनर्नियमाद्भवन्ति देशविशेषजन्मनोऽपि गुणदोषहेतुत्वात्ततः निवादिभिरादिशब्दात्पार्श्वस्थादिपरिग्रहः / परपक्षे चरकादिभिः / कोशलोपादानम् / एते पुनर्वक्ष्यमाणास्तानपि शेषदेशोत्पन्नान स्तेनद्वारं स्वच्छन्दद्वारं चाह।। तेणेहि वा विहिज्जइ, सच्छंदुट्ठाणगमणमादीया। क्षेत्रविकृष्टान्नोदिशेत्। अन्यच। दोसा भवंति एए, किंचन पावेज सच्छंदा॥ अन्नं उद्विसिऊणं, निक्खंता वा सरागधम्मम्मि। स्तेनैर्वा द्रव्यापहारिभिर्वासार्धगच्छन्ती हियतेतथा स्वच्छन्द-मुत्थान अण्णोण्णम्मि मतं न तु,अग्गाणं पि संभवति / / स्वच्छन्दगभनमित्यादयश्चैते दोषा एकाकिन्या भवन्तिा किंवा स्वच्छन्दा वा शब्दो दूषणान्तरसमुच्चये अद्यकालभाविनि सरागधर्मे अन्य- | सती सा किं न प्राप्नुयात्सर्वदुःखस्थानमाप्नुयादित्यर्थः / संप्रति माचार्यमुद्दिश्य निष्क्रान्ता परमन्योन्यस्मिन् परस्परस्मिन् यन्ममत्व तत् / भावविकृष्ट दोषानाह। व्यग्राणमापिव्यग्रचित्तानामपिनतुनैव भवति कित्वे-कचित्तानामुपजायते गोरवमयसमीकरा, अविदरत्थे वि होइ जीवत्ते। सा चैकचित्तता अत्र नास्ति तथा चाह। को दाणिसमुग्घातस्य, कुणइ न य तेण जं किचं / / सुचिरं पिसारिया गच्छइत्ति ममयाइगच्छस्स। अपि दूरस्थेऽपि जीवति सति तद्विषया गौरवभयसमीकरा भवन्ति सीयंतचोयणासुय, परिभूयामित्ति मन्नेञ्जा।। भूयस्तन्मिलनादिप्रत्याशासंभवात्। इदानीं पुनस्तस्य समुद्धा-तस्य सुचिरमपि कालं सारिता शिक्षिता सती गमिष्यतीति मन्यमानस्य को गौरवं भयं समीकारं वा करोति नैव कश्चित् यत् यस्मात् नच नैव तेन गच्छस्य न तस्या विषये ममता ममत्वं मायातिसीदन्त्याः संयमयोगेषु सर्वप्रयोजनातीतत्वात्।। शिथिलीभवन्त्या याश्चोदनाः शिक्षास्तासु दीयमानासु साऽन्यत्र कोसलवज्जा नत्थिय, दोसा सविसेसभवविगिट्ठम्मि। गन्तुमनाः परिभूताऽस्मीति मन्यते ततस्तस्या अपि न गच्छस्योपरि दुविहं पी वितिगिटुं, तम्हा उन उहिस्सेजाहि।। ममता। किं च एवं दोषा ये मिथ्यात्वगमनादयः क्षेत्रविकृष्टे ऽभिहितास्त एव