________________ आगंतारद्विय 61 अभिधानराजेन्द्रः भाग 2 आगम कृतवन्त:तत उषित्वा विश्रम्य वा किंचित् द्रव्यजातमनाभोगात्परित्यज्य गता:। बृ. 3 उ०। (तत्र कर्तव्यता वसहि' शब्दे षष्ठे भागे वक्ष्यते।) आगंतु(ग) य-त्रि० (आगन्तुक) अन्यत आगते, बृ०४ उ। कार्पटिकादौ, सूत्र उपसर्गमधिकृत्यआगंतुगोय पीला-करो य जो सो उवस्सग्गो ||5|| अपरस्माद्-दिव्यादेरागच्छतीत्यागन्तुको योऽसावुपसर्गो भवति सच देहस्य संयमस्य वा पीडाकारी। सूत्र 1 श्रु०३ अ०१ उ. व्रणभेदमधिकृत्य "आगंतुको य नाव्वो" आगन्तुक:- कण्टकादिप्रभवः। आव०५०! आगच्छमाण- त्रि. (आगच्छत्) प्रतिनिवर्तिनि, भ० 12 शु०६ उ०/ आगम-पु. (आगम)। आ-गम्-घा आगती, प्राप्तौ चा वाचा 'जेण आगमो होइ''||३२४|| आगमो भवतिप्राप्तिर्भवति। दश०१ अ। उत्पत्ती, सामाधुपायेचा आगम्यते स्वत्वमनेना स्वत्वप्रापक्क्रयप्रतिग्रहादौ, वाच०। ज्ञाने, "आगमेत्ता आणवेज्जा " (सूत्र-१५९४)। ज्ञात्वाऽऽज्ञापयेत् / आचा०१श्रु०५अ०४ऊ।"लाघवं आगममाणा" (सूत्र-१८५४) लाघवम् आगमयन्-अवबुध्य-मान: आचा.१ श्रु०६ अ०३ उ०॥ नायं आगमियं ति, एगटुं जस्स सो परायत्तो। सो पारोक्खो दुबइ, तस्स पएसा इमे हुन्ति / / 208 / / ज्ञानमागमितमित्येकार्थमेवं च ज्ञानमागम इत्येकार्थमापतितम् , तत्र यस्य, स आगमोऽपराधीन: स प्रत्यक्ष उच्यते सचाऽवध्यादिरूपः। यस्य तु परायत्तः स परोक्ष उच्यते स च चतुर्दशपूर्वादि समुत्थस्तस्य परोक्षस्यागमस्य प्रदेशाः; प्रतिभागा भेदा इत्यर्थः। व्य.१ उ०। (ते च 'आगमववहार' शब्देऽस्मिन्नेव भागे दर्शयिष्यते) आप्तवचनादाविर्भूतवमर्थसंवेदनमागमः। उपचारादाप्तवचनं चेति। स्या. ३८श्लोकटी.। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः इति ॥शा आप्त: प्रतिपादयिष्यमाणस्वरूप: तद्वचनाज्जातमर्थज्ञानमागमः। आगम्यन्ते-मर्यादयावबुध्यन्तेऽर्थाः अनेनेत्यागमः। रत्ना०४ परिः / शब्दार्थपरिज्ञाने, नयो 86 श्लोक / आअभिविधिना सकलश्रुतविषयव्याप्तिरूपेण, मर्यादया वा यथा-वस्थितप्ररूपणारूपया गभ्यन्ते-परिच्छिद्यन्ते अर्थायेनस आगम:। पुन्नम्निघः।।१।३।१३०।। इति करणे घप्रत्यय:। आम०१ अ०२१ गाथा। आणज्जंति अत्थाजेण सो आगमो त्ति! आ.चू. 1 अ० 21 गाथा / केवलमन:--पर्यायावधिज्ञाने. स्था०५ ठा०२ उ० 421 / सूत्र। पञ्चा। आ. म. नं० व्या धा जी! आसमन्ताद् गम्यते वस्तुतत्त्वमनेनेत्यागमः। श्रुतज्ञाने, आ०म० अ०१ गाथा। आ.चू। सर्वज्ञप्रणीतोपदेशे, आचा०१ श्रु०६ अ०४ उ. 193 सूत्र। व्या प्रतिविशिष्टवर्णानुपूर्वीविन्यस्तवर्णपदवाक्यसंघातात्मके आप्तप्रणीते (आचा०१ श्रु०१ अ०३ उ०२९ सूत्रा) गणधरादिविरचिते (दर्श.३ तत्त्व९ गाथा) द्वादशाङ्गादिरूपे (सूत्र.१ श्रु०११ऊ) सिद्धान्ते, आ०म० अ० धर०। पञ्चा०। सूत्र०ा दर्श०। प्रश्न०। इहापारसंसारान्तर्गतेनाऽसुमताऽवाप्याऽतिदुर्लभं मनुजत्त्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामा याधुपेतेनाऽर्हद्दर्शनमशेष-कर्मोच्छित्तये यतितव्यम्। कर्मोच्छेदश्च सम्यग्विवेक सव्य-पेक्षोऽसावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिका-दोषक्षयात्, सचाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः। आगमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमिरैरैदंयुगीनपुरुषानुग्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाञ्चतुर्धा अवस्थापितः। सूत्र०१श्रु.१ अ०१ उका आप्तवचनादाविभूतमर्थसंवेदनमागमः इति / रत्ना०४ परि०। (अस्य सूत्रस्य व्याख्याऽस्मिन्नेव शब्दे प्राग्गता) उपचारादाप्तवचने, रत्ना। ननु यद्यर्थसंवेदनमागम: तर्हि कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदा सिद्ध इत्याशङ्याहुःउपचारादाप्तवचनं चेति॥शा प्रतिपाद्यज्ञानस्य ह्यप्तवचनं कारणमिति कारणे कार्योपचारात्तदप्यागम इत्यच्यते। रत्ना०४ परि० स्याका अनु। दर्शन। दशआ.चूछ। वचने, यो. बिंा सूत्रे, आगमश्च वन्दनकसूत्रादिकम् / आव० 4 अ० श्रुतिस्मृत्यादिके उत्त०२५ अ। आ-मर्यादा- भिविधिभ्यां परिच्छिद्यन्ते अर्था अनेनेत्यागमः। चतुर्दशकदशक- नवमपूर्व च। पञ्चा०१६ विवः। शेषंश्रुतमाचारप्रकल्पादिकं श्रुतं नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्त्वेनसाति-शयत्वादागमव्यपदेश: केवलवद्। स्था०५ ठा०२ उ०। आगमव्यवहारिणमधिकृत्योक्तम्केवलमणो हि चोहस, दस नव पुथ्वी उनायव्वो।।१३५|| व्य. १ऊ। (चतुर्दशक दशक नवमपूर्वस्यागमत्वं, तदितरस्य श्रुतत्वं) श्रुतव्यवहाराश्चाचाराङ्गदीनामष्टपूर्वान्तानामेव यदुक्तम्- 'आयारप्पकप्याई, सेसं सव्वं सुयं विणिट्ठिी" अत्राह कश्चित् किमष्टपूर्वान्तमेव श्रुतं, नवमपूर्वादीनां न श्रुतत्त्वम् , उच्यते आगम्यन्ते परिच्छिद्यन्ते अतीन्द्रिया: पदार्था येन स आगम इति व्युत्पत्तेः, नवमपूर्वादीनां श्रुतत्वाविशेषे केवलज्ञानादि- वदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेश: शेषश्रुतस्य तु नाऽतीन्द्रियार्थेषु तथाविधोऽव- बोधस्ततोऽस्मिनश्रुतव्यवहारः। जीता व्यः। आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः। प्रमाणभेदे, स्था०। स च आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः। उक्तञ्च"दृष्टेष्टाव्याहताद्वाक्यात् , परमार्थाभिधायिना। तत्त्वग्राहितयोत्पन्नं, मान शाब्दं प्रकीर्तितम्॥११॥ आप्तोपज्ञमनुल्लङ्ग्य-मद्दष्टेष्टविरोधकम्। तत्त्वोपदेशकृत्सार्थ, शास्त्र कापथघट्टनम्।शा इति। स्था०४ठा०३ उड़ा