________________ आगइ 60 अमिधानराजेन्द्रः भाग 2 आगंतारट्ठिय वक्ष्यते) त्कालशरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति- लक्षणविशेषे, विशे। यथा "देवो जीव'' इत्यत्र देवत्वमनूद्य जीवत्वं "अवरेणा पुव्वं किह से अतीतं, किह आगमिस्सं न स (म) रंति एगे। पृच्छ्यते इतीह प्रत्यावृत्त्या देवपदाज्जीवपदे आगतिः। विशे० 2156 गाथा। भासंति एगे इह माणवाओ, जह से अईयं तह आगमिस्स"||१|| (अस्याः आ०म०। (अस्या: भेदादिकम् 'गइरागइलक्खण' शब्दे तृतीयभागे १व्याख्या)- अपरेणा- जन्मादिना सार्द्ध पूर्वम्-अतिक्रान्तंजन्मादिन स्मरन्ति, कथं वा केन प्रकारेणाऽतीतं- सुखदुःखादिकथं चैष्यमित्येतदपि | आगइगइविण्णाण- न. (आगतिगतिविज्ञान)। शुभाशुभपूर्वजन्मानान स्मरन्ति, एकभाषन्ते- किमत्र ज्ञेयम्? यथैकस्य रागद्वेषमोहसमुत्थैः गतजन्मनां निर्णये, आगत्या- आगमनेनास्खलितेतरा- दियुक्तेन कर्मभिर्बध्यमानस्यजन्तोस्तद्विपाकांश्वानुभवत: संसारस्य यदतिक्रान्त- गतिविज्ञानम्, आगामिभवविज्ञानम्, आगतिविज्ञानम्। स्खलितास्खमागाम्यपि तत्प्रकारमेवेति। यदि वा-प्रमाद- विषयकषायादिना लितागमनेनागामिभवविज्ञाने च। पञ्चा०ा "आगइगइविण्णाणं' ||25|| कर्माण्युपचित्येष्टानिष्टविषयाननुभवत: सर्वज्ञवाक्सुधास्वादासंविदो यथा आगतिगतिविज्ञानंशुभाशुभ- पूर्व-जन्मानागतजन्मनां निर्णयेन कार्यम्, संसारोऽतिक्रान्तस्तथाऽऽगा- म्यपि यास्यति॥१॥ ये तु पुन: अथवा- गत्या- गमन-नाऽस्खलितेतरादियुक्तेन गतिविज्ञानम्, संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह-'नाऽईयमि' आगामिभवज्ञान- मागतिविज्ञानाम्, इह व्याख्याने समासितमपि त्यादि, तथैव- अपुनरावृत्त्यागतं गमनं येषां ते तथागता:-सिद्धाः, यदि गतिविज्ञान-मित्येतत्पदं प्राकृतत्वेनोत्तस्त्र संबन्धनीयम्। पञ्चा०२ विव०। वा- यथैव ज्ञेयं तथैव गतं-ज्ञानं येषां ते तथागताः सर्वज्ञा:, ते तु आगंतगार-पुं० न० (आगन्तागार)। आगन्तुकानां कार्पटिकादीनाभावानाऽतीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्तिनाप्यनागतम- | सार्थे गृहे, सूत्रा"आगंतगारे आरामगारे,समणे उभीतेण उवेति वास।" तिक्रान्तरूपतयैव, विचित्रत्वात्परिणते:। पुन-रर्थग्रहणं पर्यायरूपार्थ, (25) / आगंतुकानां कार्पटिकादीनामगारमागन्तागाम्। सूत्र०२ श्रु०६ अ० द्रव्यार्थतया त्येकत्वमेवेति। यदि वा-नाऽतीतमर्थं विषयभोगादिकं, | आगंता- त्रि. (आगन्त) आसमंताद् गन्ता। आगन्ता। सूत्र०१ श्रु०२ अ०१ नाऽप्यनागतं- दिव्याङ्गनासङ्गादिकं स्मरन्ति, अभिलषन्ति वा, के? उता आगमनशीले, स्था.३ ठा०३ उा "आगंतारो महब्भयं" (314) / तथागता:-राग-द्वेषाभावात्पुनरावृत्तिरहिता:, तुशब्दो विशेषमाह-यथा महाभयं पौन:पुन्येन संसारपर्यटनतया नारकादिस्वभावं मोहोदयादेके-पूर्वमागामि चाभिलषन्ति, सर्वज्ञास्तु नैवमिति, दु:खमागन्तार: - आगमनशीला भवन्ति। सूत्र०२ श्रु०११ अ०1 तन्मार्गानुयाय्यप्येवंभूत एवेति दर्शयितुमाह- 'विहूयकप्पे' इत्यादि, | आगंतार- पुं. न. (आगन्ताऽऽगार)। ग्रामवाह्याऽऽवासे, नि. चू० / विविधम्-अनेकधा धूतमपनीतमष्टप्रकारं कर्म येन स विधूत: कोऽसौ "आगंतारो जत्थ" आगत्य विहरतीति आगंतारो जत्थ आगारा आगंतुं कल्प:आचार:। विधूत: कल्पो यस्य साधो: स विधूतकल्प: स एतदनुदर्शी विहरंति तं. आगंतागारं गामपरिसट्ठाणति वुत्तं भवति। आगंतुगाण वा भवति, अतीतानागतसुखाभिलाषी न भवतीति यावत्, एतदनुदर्शी च कयं अगारं आगंतागारं बाहियावसो ति। नि. चू. 3 उ०। आगमा- रक्खा किं गुणो भवतीत्याह- "निज्जोसइत्ता' इत्यादि, पूर्वोपचितकर्मणां तेहिं कतं अगारं आगंतु जत्थ चिट्ठति आगारा तं आगंतागारं निर्जोषयिताक्षपकः, क्षपयिष्यति वा तृजन्तमेतल्लुङन्तं वा। परिसमंतागारणं गिहभावगतेत्यर्थ:1 पज्जायोपवज्जा सो य कर्मक्षपणायोद्यतस्य च धर्माध्यायिनःशुक्लध्यायिनो वा महायोगी- चरगपरिव्वायगसक्कआजीवगमादि- ऽणेगविधो। नि, चू.३ उ। श्वरस्य निरस्तसंसारसुखदु:खविकल्पाऽऽभासस्य यत्स्यात्तदर्शयति- ('अण्णउत्थिय' शब्दे प्रथमभागे पृष्ठे 464 विस्तरोगत:) का अरई के आणंदे? इत्थं पि अग्गहे चरे। (सूत्र-१७४) *आगन्तार-पुं०i नका यत्र ग्रामादेवहिरागत्याऽऽगत्य पथिकादयस्तिष्ठन्ति इष्टाऽप्राप्तिविनाशोत्थो मानसो विकारो रतिः, अभिलषितार्थावा तान्यागन्तागाराणिा आचा०२ श्रु०१चू.२ अ०२ उता पत्तनादहिह आचा० तावान्द: योगिचित्तस्य तु धर्मशुक्लध्यानांवशावष्टब्धध्येयान्तराव 2 श्रु०१ चू. 1 अ०८ उ०। प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामान्तनेगरावहि: स्थानम्। आचा०९ श्रु०९ अ०२ उठा औ०। (तत्र काशस्यारत्यानंदयोरुपादानकारणाऽभावादनुत्थानमेव अन्ययूथिक-गृहस्थेभ्योऽशनादिदाननिषेध: 'अण्णउत्थिय' शब्दे इत्यतोऽपदिश्यते-केयमरति म को वाऽऽनन्द इति? नास्त्येवेतरजन प्रथमभागे गत:) क्षुण्णोऽयं विकल्प इति। एवं तहरतिरसंयमे संयमे चाऽऽनन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमि-त्येतदनिच्छतोऽ आगंतारहिय-त्रि. (आगन्तुकागारस्थित)। आगन्तुकागारोषिते प्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानात् ; यतोऽत्राऽरतिरति प्राघूर्णकादौ, बृदा विकल्पाध्यवसायो निषिषित्सितो, न प्रस- ड्रायते अप्यरत्यरती, तदाह आगंतारट्ठियाणं, कज्जे आदेसमाइणा केइ। -'एत्थंपी' त्यादि। अत्राप्यर-तावानन्देवोपसजनप्रायेन विद्यते ग्रहो वसिउं विस्समिउंवा, छडिउंगया अणाभोगा / / 1071 / / गाद्ध्य तात्पर्य यस्य सो ग्रहः स एवंभूतश्चरेदवतिष्ठेत, इदमुक्तं भवति- इह यत्रागारिण आगत्याऽऽगत्य तिष्ठन्ति तदागन्तुकागारं शुक्लध्यनादरतौ रत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहि- तत्र कार्य कारणविशेषत: स्थितानां प्रकृतस्तत्र अवतरति, तस्ता- वप्यनुचरेदिति। आचा०१ श्रु०३ अ३ उ०। परस्परं द्यायो: कथमित्याह आदेशाप्राघूणकस्तथा क्वचित्पथिका आगन्तुपदयोर्यत्र विशेषणविशेष्यतया प्रत्यावृत्त्याप्रातिकूल्येन गमनमागतिः। | कागारे रजन्यां वा समुपगता यावद् भोजनाय विश्राम