SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ उद्देस 838- अभिधानराजेन्द्रः - भाग 2 उद्देस कुलवधूः। "एगो सेट्ठी तस्स पुत्तोधणोवञ्जणनिमित्तं देसंतरंगतो। भारिया सेविसमीवे मुक्का / सा य सुहभोयणतंबोलविलेवणमंडणपसाहणरया घरवावारमकुणंती अन्नया उम्मत्तिया जाया। दासचेडिं भणइ / पुरिसं मग्गेह तीए सेट्ठिणो कहियं तेण चिंतियं / जावज्ज वि न विणस्सति ताव चिंतेमिउवायं सेट्टिणी भणिया कलहंकाऊण तुमंगच्छजेणसाघरवावारे वुज्झत्ति अण्णहा विणिस्सिहिति / एवं सामत्थेऊण अन्नया सेद्री घरमागओ आमोक्खं मग्गइसान देह तो सेट्ठिणा महतो कलहो कतोसा पेट्ठिऊण निस्सारिया।साय बहूय कलहसदं सोऊण तत्थागया सेट्ठिणा भणिया। भत्ति बहूए तुमे अज्जप्पभिति सव्वो वावारो कायव्वो सा तहेव करितुमारद्धा। तओतीए वावारवाउलाए भोयणमवि वियालवेलाए कुतो मंडणपसाहणं। दासचेडीए भणियं मम्गितो चिट्ठति पुरिसो कया मेलिजइ तीए भणियं मरणस्स वि मे अवसरो नत्थि कतो पुरिसस्स' एवं / यथा तस्या गृहव्यापारव्यापृततया वेदोपशान्तिरभूत्तथाऽस्यापि सूत्रमण्डल्यापि व्यापारव्यापृततया कदाचिद्वेदोपशान्तिः संभाव्यते / ततः सूत्रमण्डलीमर्थमण्डलींच दाप्यत इति व्य०। (अत्राचार्यसाधूनामवधावनविषये बहुवक्तव्यं तच्च व्यवहारभा-- ष्यतोऽवसेयं लेशत एव किञ्चिदत्रोक्तम्) बहुश्रुतोऽपि पापो न कल्पते आचार्यादितया उदेष्टुम्। (सूत्रम्) बहवे भिक्खुणो बहुस्सु तवभागमाबहुसो बहुसु आगाढमासुकारणेसुमाइमुसावाइअसुइपापजीवी जावजीवाए तेसिं तप्पतियं नो कप्पइ जाव उद्विसित्तए वा धारित्तए वा एवं गणावच्छेइएया वि एवं आयरियउवज्झाएयावि बहवे भिक्खुणो बहवे गणावच्छे इया बहवे आयरियउवज्झाया बहुसुआ बम्भागमबहुसो बहुसु आगाढागाढे सु माइमुसावाइअसुइपावजीवी जाव जीवाए तेसिंतप्पतिणो कप्पइ आयरियत्तं वा उवज्झायत्तं वा पवत्तिं वा थेरत्तं वा गणधरत्तं वा गणावच्छेइयत्तं वा उद्दिसित्तए वा धारित्तए वा / इति ववहारस्स तइओ उद्देशो॥३॥ सूत्रसप्तकम् अथास्य पूर्वसूत्रैः सह सम्बन्धमाह।। वयअतियारे पगते, अयमविअन्नोउस्स अइयारो। इत्तिरियपमत्तं वा,दुत्तं इदमावकहियं तु॥ पूर्वसूत्रेषु व्रतस्य मैथुनविरत्यादेरतीचारः प्रकृतोऽधिकृतोऽयमपि चान्यस्तस्य व्रतस्यातिचार इति तत्प्रतिपादनार्थमिदं सूत्रसप्तक-म्। अथवा पूर्वसूत्रेषु त्रीणि संवत्सराणि यावदाचार्यत्वादीनिन कल्पते इति वचनादित्वरमपात्रमुक्तमिदं पुनः सूत्रसप्तकेनाभिधीयमानमपात्रं यावत्कथिकं बहुशो यावज्जीवमाचार्यत्वादीनि कल्पन्त इति वक्ष्यमाणात्।। अहवा एगहिगारे, उद्देसो तइयओ उ ववहारे। केरिसितो आयरिओ, ठविज्जइ केरिसो नेत्ति / / अथवेति संबन्धस्य प्रकारान्तरोपदर्शन व्यवहारे तृतीयोद्देशका-धिकारे यथा कीदृशः आचार्यः स्थाप्यते कीदृशोन। तत्र यादृशः स्थाप्यो यादृशश्च न स्थाप्यस्तादृश उक्तोऽयमन्यो न स्थाप्यत इति प्रतिपादनार्थमेष सूत्रसप्तकारम्भः॥ अहवा दीवगमेयं,जह पडिसिद्धो अभिक्खमाइण्णो। सागारियसेवि एवं, अभिक्खओहावणकरीय॥ अथति पूर्ववत / दीपकमेतत्सप्तसूत्रकं पूर्वसुत्रेष्वधिकारार्थोद्दी पनार्थमिदं सूत्रसप्तकमधिकमेवार्थमुपदर्शयति / यथानेन सूत्रसप्तके न अभीक्ष्णं मायी बहुशो मायावीयावजीवमाचार्यत्वादिषु पदेषु प्रतिषिद्धस्तथा मैथुनसूत्रपञ्चकमध्ये यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये च सागारिकसेवी मैथुनप्रतिसेवी संवत्सरत्रयातिक्र मे योग्य उक्तः सोऽप्येवमभीक्ष्णं सागारिकसेवी सन् यावजीवं प्रतिषिद्धो द्रष्टव्यः / तस्यापि यावज्जीवमाचार्यत्वादीनि न कल्पन्ते इति भावस्तया अवधावनसूत्रकेऽपि यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अभीक्ष्णमयधावनकारी भवति ततस्तस्यापि यावञ्जीवमाचार्यत्वादिपदप्रतिषेधः / अनेन संबन्धेनायातस्यास्य व्याख्या। भिक्षुर्बहुश्रुतं सूत्रं यस्यासौ बहुश्रुतः। बहुरागमो-ऽर्थपरिज्ञानं यस्य स बह्वागमः। तथा कुलप्राप्तं गणप्राप्तं यत्सचि-तादिकं व्यवहारेण छेत्तव्यं कार्यं वा आगाढगाढं कारणं तेषु आगा-ढागाढेषु बहुप्रभूतेषु बहुशोऽनेकप्रकारं मायी मायावान् मृषावादी अशुचिराहाद्यर्थमव्यवहारी पापजीवी कोटलाधाजीवी तस्य यावज्जीवं तत्प्रत्ययं मायित्वमषावादिज्वादिप्रत्ययं न कल्पते आचार्यत्वं वा यावत् गणावच्छेदित्वं वा उद्देष्टुं वाऽनुज्ञातुं स्वयं वा धारयितुम् / एष प्रथमसूत्रसंक्षेपार्थः / एवंगणावच्छेकसूत्रमाचार्यो-पाध्यायसूत्रंच भावनीयं पाठोऽपि सुप्रतीतः। यथा च त्रीणि सूत्रा-ण्येकत्वेनोक्तानि इत्येवं त्रीणि सूत्राणि बहुत्वे वक्तव्यानि। सप्तमं बहुभिक्षुबहुगणावच्छदिबह्वाचार्यविषयं तदपि तथैव / अत्रभाष्यकृदाह / / एगत्तबहुमाणं, सव्वेसिंतेसिमेगजातीणं। सुत्ताणं पिंडेणं, वोच्छं अत्थं समासेणं / / एकत्वबहुत्यादिसंबन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानामेकप्रकाराणां पिण्डेनाप्युक्तो वैविक्त्येन प्रतीतः / तत्र प्रथममेकत्वबहुत्वविषयावाक्षेपपरिहारावाह।।। एगत्तियसुत्तेसुं, भणिएसुं किं बहु पुणोग्गहणं / चोयगसुणसू इणमो, जं कारणं मो बहुग्गहणं / / एकत्वेनैकवचनेन निर्वृत्तान्यैकत्विकानितेष्वैकत्विकेषु किं पुनर्बहुग्रहणं बहुत्वविशिष्टसूत्रचतुष्टयोपादानं सूरिराह। यत्कारणं येन कारणेन मो इति पादपूरणे बहुग्रहणं बहुत्वविशिष्टसूत्रोपादानंतत्कारणमिदं हे चोदक! श्रृणु तदेवाह। लोगम्मि सयमवज्झं, होइ अदंडं सहस्स मा एवं। होहिति उत्तरियम्मि वि, उत्ता उ कया बहुकए वि॥ लोके बहुभिरकृत्ये सेवितेऽयं न्यायः शतमवद्यं सहस्रमदण्ड्यं तत एवमौत्तरिकेऽपि लोकोत्तरिके ऽपि व्यवहारे प्रसङ्गो मा भूदिति तत्प्रतिषेधार्थं चत्वारि सूत्राणि बहुकेऽपि बहुवचने कृतानि / सांप्रतमागाढागाढकारणादीनि पदानि व्याचिख्यासुराह // कुलगणसंघप्पत्तं, सच्चित्तादी उ कारणागाढं। छिद्दाणि निरीहित्ता,मायी तेणेव असुतीउ।। सचित्तनिमित्तोऽचित्तनिमित्तो वा यो व्यवहारः कुलेक्षिप्तो यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन छेत्तव्यमिति तत्कुलप्राप्तमेवं गणप्राप्तं सङ्घप्राप्तं भावनीयम् / यत्र यत्सचित्तादिकं विवादास्पदी-भूतं व्यवहारण च्छेद्यतया कुलप्राप्तं वा तत्कारणागाढं कारणम् / तथा कथमहमेनं व्यवहारमाहाराद्युपग्रहे वर्तमानं नोज्झितं छिद्यामिति बुद्ध्या परेषां छिद्राणि निरीक्ष्यमाणो मायी तेनैव मायित्वेनैव सोऽशुचिः तमेवाशुचिंद्रव्यभावभेदतः प्ररूपयति दवे भावे असुती, भावे आहारवंदणादीहिं।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy