________________ उद्देस ५३६-अभिधानराजेन्द्रः - भाग 2 उद्देस र्थिकग्रहणं क्षुल्लकादीन् उन्निष्क्रामयेयुः। किमुक्तं भवति पार्श्व-स्थादयः तथापि दूरस्थस्यापि पौरुषस्य गौरवेण भयेन वा कोऽपि क्षुल्लकादीन् विपरिणमय्य पार्श्वस्थादीन् कुर्युः / अन्यतीर्थिकाः संयतीनामपन्यायं न करोति। किंतुस्वपक्षे परपक्षे च सुबहुमानो जायते। स्वज्ञातयो गृहस्थानिति / लतेव वातेनेव कम्पमानाः संयमै परीषहै: तथा संयती प्रवर्तिन्याच्छन्दे अवर्तमानाचोदयितुंजे इति पादपूरणे इति केचित्तरुणास्तिष्ठन्ति / इयमत्रभावना / यथा पद्मलताऽन्यस्मिन्नन- वचनात्सुखं भवति। किमुक्तं भवति आचार्योपाध्यायभयतो न काचिदपि वष्टब्धासतीवातेन कम्पमाना तिष्ठति। एवं केचित्तरुणागच्छेऽपि वर्तमानाः | संयती आचारक्षितिमाचरति / याऽपि काचिदाचरति। सापि प्रवर्तिन्या संयमानाः संयमे परापहैः / / कम्पमानास्तिष्टन्तीति। तरुणदोषमस्मा- सावष्टम्भं शिष्यते। अथ शिष्यमाणापि न प्रतिपद्येतततः प्रवर्तिनी ब्रूते। रणादोषं चाह॥ आचार्यस्योपाध्यायस्य चाहं कथयिष्यामि / ततः सा भीता प्रवर्तिन्या आयरियपिवासाए, कालगयं तु सोउ ते विगच्छेज्जा। उपपाते तिष्ठति। एतेआचार्योपाध्यायसंग्रहे गुणाः॥ संप्रति प्रवर्तिनीसंग्रहे गच्छेज्ज धम्मसड्ढा, विसारयिंतगच्छस्स असती॥ गुणानाह। केचित्तरुणा आचार्यपिपासयाऽनाचार्यमन्तरेण ज्ञानदर्शनचारि मिहो कहाभट्ठरविट्टरेहिं, कंदप्पकिड्डावउसत्तणेहिं। त्रलाभोऽनुत्तरो भवति तस्मादवश्यमाचार्यसमीपे वर्तितव्यमित्या- पुष्वावरे ते सुयनिद्दकालं, गिण्हाइ तिणं गणिणीसहीणा। चार्यवाञ्छ्या कालगतं श्रुत्वा तेऽप्यन्यत्र गच्छेयुः। तथा धर्मश्रद्धा अपि मिथः कथापरस्परं भक्तादिविकथाकरणं भट्ठरविट्टरं नाम तेषु केचित् सारयितुरभावे गच्छान्तरं गच्छेयुः। माना पमानदोषमाह। गृहस्थप्रयोजनेषु कुण्डलविण्टलादिषु वा प्रवर्त्तनम्। एताभ्यां कन्दर्पक्रीडा माणिया वा गुरुणं तु, थेरादीत्थकेचिओ नत्थि। कन्दोद्रेकजननीकायबाक्चेष्टावत्कुसत्वं शरीरोपकरणविभूषाकरणम्। माणं तु तओ अन्नो, अवमाणभयाउवगच्छेज्जा।। एताभ्यां च तथा पूर्वरात्रे अपररात्रे च गणिन्या प्रवर्त्तिन्यास्वधीना सती तत्र केचित्स्थविरादय एवं चिन्तयेयुः यथा सर्वकालं मानिता वयं गुरुभिः / संगृह्यते / तथा तत्प्रवर्तिनीसंप्रहोऽपि साध्च्याः श्रेयान् / अत्र गाथायाम्। एतदेवविभावयिषुलॊकेष्वपि स्त्रियास्त्रिविधं संग्रहमाह। पगासिजा कालगयं, एएयदोसरक्खट्ठा। जायं पित्तिवसा नारी, दत्ता नारी पतिव्वसा। अण्णम्मि ववत्थविए, ताहे पगासेज कालगयं / / विहवा पुत्तवसा नारी, नत्थि नारी सयंवसा / / यस्मादेते दोषास्तस्मादेतद्दोषरक्षार्थमाचार्य कालगतंनप्रकाशयेत् यदा जाता सती नारी पितृवशा पितुरायत्ता भवति / दत्ता परिणीता सती पुनरन्या गणधरो व्यवस्थापितो भवति तदाऽन्यस्मिन् व्यवस्थापित नारी पतिवशा भर्तुरायत्ता विधवा मृतपतिका नारी पुत्रवशा। नास्ति एवं कालगतं प्रकाशयेत् आचार्योपाध्यायादिषु मृतेषु निर्गन्थ्या च सति नारी कदाचनापि स्वयंवशा। अमुमेवार्थं प्रकारान्तरेणाह। आचार्यादिपदोद्देशः। जायंपिय रक्खंती, मातापित्तिसासुदेवरादिण्णं / (सूत्रम्) निग्गंथीएणं णवडहरतरूणियाए आयरियउवज्झाए पतिभायपुत्तविहवं, गुरुगणिगणिणी य अजंपि।। पवित्तिणियं विसंभेजा णो से कप्पइ अणायारिय अणुवज्झा जातामपि नारी रक्षतौ मातापितरौ / दत्तां परिणीतां रक्षन्ति इयत्ताए अपवत्तिणिए य होत्तए कप्पइ से पुटवं आयरियं श्वश्रुदेवरभादयः / देवरग्रहणं स्वसुरभन्देरुपलक्षणम्। विधवां पुनः उहिसावित्ता तओ पच्छा उवज्झायं ततो पच्छा पवितिणियं से पिता भ्राता पुत्रो वा यदि जीवन्ति पित्त्रादयस्तर्हि सर्वेऽपि रक्षन्ति / किमाहु भंतेति संगहिया समणी निम्गंथी तं तह आयरियाणं एवमार्यिकामपि गुरुराचार्यो गणी उपाध्यायः गणिमी प्रवर्तिनी रक्षति॥ उवज्झाएणं पदितिणिएय॥१२॥ एगागिणि अपुरिसा, सकवाडघरपरंतु नोपविसे। निर्ग्रन्थ्या णमिति पूर्ववत्। नवडहरतरुणाया नवाया डहराया-स्तरुण्या सगणे व परगणे वा, पव्वतिया पीयसंगहिया / / वा इत्यर्थः / आचार्योपाध्यायः समासोऽत्र पूर्ववत् आचार्योपाध्यायमेतत्। यथा भर्ताद्यधीनानारी एकाकिनी अपुरुषाभ दिपुरुषरहिता सकपाट प्रवर्तिनी च विष्कंभ्नुयात् मियते ततः (से) तस्या अनाचार्योपाध्यायाया परगृहं न प्रविशति एवं प्रव्रजिता पित्रिसंगृहीता आचार्यो - उपलक्षणमेतत् प्रवर्तिनीरहितायाश्च नो कल्पते भवितुं किंतु पाध्यायप्रवर्तिनीसंगृहीता स्वगणे परगणे वा एकाकिनी न गच्छति। पूर्वमाचार्यमुद्दिश्यापिततः पश्चादुपाध्यायंततः पश्चात्प्रवर्तिनीकया भवितुं आयरियउवज्झाया, सययं साहुस्स संगहो दुविहो। कल्पते से किमाहुरित्यादि। अथ भदन्त ! किं कस्मात्कारणाद् भगवत आयरियउवज्झाया, अजाणपवत्तिणीतइयो॥ एवमाहुः / सूरिराह त्रिभिः संगृहीताः श्रमणो निर्ग्रन्थी सदा भवति। तद्यथा संगृह्णातीति संग्रहः। संग्राहक इत्यर्थः साध्वोः सततं सर्वकालं संग्रहः आचार्येणोपाध्या-येन प्रवर्तिन्या च एष सूत्रसंक्षेपार्थः / अत्रायमाक्षेपः। संग्राहको द्विविध आचार्योपाध्यायौ / अर्यिकाणां त्रिविधस्तद्यथा किं कारणं ननु यत्रिभिः संगृहीता निर्ग्रन्थी भवति। तत्राचार्योपाध्यायसंग्रहे द्रावाचार्योपाध्यायौ तृतीयः प्रवर्तिनी। अत्रैवापवादपदमाह गुणा-नुपदर्शयति। वितियपदे सा थेरी, जुण्णा गीया य जइ खलु भवेजा। दूरत्थम्मि वि कीरइ, पुरिसे गारवभयं सबहुमाणं। आयरियादी तिण्हवि, असतीएन उ दिसा विज्जति॥ छंदेय अवटुंती, चोएउं जे सुहं होइ। द्वितीयपदे अपवादपदे सा प्रव्रजिता स्थविरा वयसा वृद्धा जीर्णा दूरस्पेऽपि पुरुष स्वपरपक्षेण च क्रियते गौरवं भयं सबहुमानं चेत्यर्थः। / चिरकालप्रव्रजिता गीता उत्सर्गापवादसामाचारीकुशलतया इयमत्र भावना यद्यपि नाम आचार्य उपाध्यायो वा संयतीनां दूरे वर्तते | गीतार्था यदि खलु भवेत् ततः आचार्यादीनामाचार्योपाध्यायप्र