________________ उद्देस 534 - अभिधानराजेन्द्रः - भाग 2 उद्देस त्प्रभावादृष्टेऽपि मेघे सस्यनिष्पत्तिस्तादृशी नोपजायते। कोशहानिर्यतः तेषामन्तिके अन्यत्रागमने तत्रैव तान् तथारूपान् कृत्वा सागारिकाणाकोशक्षयः बलवत्प्रत्यन्तराजकं यतो बलवन्तः प्रत्यन्तराजाः सर्वे मभावे तेषामन्तिकेऽधीते एतदेवाह / भवन्ति एते कस्याप्येकः कस्याप्यनेके दोषाः अधुना गुणमाह / / सगणे परगणे वा, मणुण्णअण्णेसिंवा वि असतीए। खेमं सिवं सुभिक्खं, निरुवसग्गं गुणेहिं उववेयं / संविग्गपक्खिएसुं, सरूवि सिद्धे सु पढमं तु / / अभिसिंचंति कुमार, गच्छे वि तयाणुरूवंतु // स्वगणे गणधरपदानह गीतार्थानामन्तिके परगणे वा मनोज्ञे वा क्षेमं नाम सुलक्षण यदशात्सर्वत्र राज्ये नीरोगता शिवं यतः सर्वत्र कल्याण साम्भोगिके तदभावे अन्येषां वा असाम्भोगिकानामन्तिके तेषासुभिक्षसंभवः / निरुपसर्गायतः सकलेऽपि देशे मारिर्डमराद्युपसर्गासंभवः / मप्यसत्यभावे संविग्नपाक्षिकेषु पार्श्वस्थादिषु प्रथममेव प्रतिक्राएतेऽपि गुणाः कस्याप्येकः कस्याप्यनेके कस्याऽपि सर्वे तत्र यथासर्वथा न्ताभ्युत्थितेषु तेषामप्यभावे सरूपिषु संयतरूपिषु प्रतिक्रान्तादोषोपेतमधिकृतैश्च गुणैः सर्वैरप्युपेतं कुमारं राजामात्यादयो भ्युत्थितेषु पश्चात्कृतेषु तेषामप्यभावे प्रथममेव स्वरूपिषु सिद्धेषु सिद्धपुत्रेषु राज्येऽभिषिञ्चन्ति तथा गच्छेऽपि तदनुरूपं राजकुमारानुरूपं सर्वथा एतत्प्रतिक्रान्ताभ्युत्थितानधिकृत्योक्तं तदभावे अन्यत्र विधिमाह। दोषविनिर्मुक्तमेकान्ततो गुणैरुपेतमाचार्यादिपदे / सिञ्चन्ति एतदेव मुंडं च धरेमाणे, सिहं च फेडं च अणिच्छससिहे वि। स्पष्टयति॥ लिंगेण मसागारिए, वंदणगादीण हार्वे ति॥ जह ते रायकुमारा, सुलक्खणा जे सुहा जणवयाणं / ते पश्चात्कृतादयो यदि न प्रतिक्रान्ता अभ्युत्थिताः किं तु लिङ्ग--तो संतमविसुयसमिद्धं, नच वेंति गुणे गुणविहूणं॥ गृहिस्था वर्तन्ते / अन्यत्र गत्वा तान् मुण्डं च धरमाणान् धारयतः यथा ते राजकुमाराः सलक्षणा ये स्थापिताः सन्तो जनपदानां शुभाः। कारयति / यदि पुनः सशिरवाकाः सन्ति ततः शिखां स्फेटयति। अथ कल्याणकारिणः त एव स्थाप्यन्ते न शेषास्तथा सूरयोऽपि शिखास्फेटनं ते नेच्छन्ति ततः सशिखानपि स्थापयित्वा इत्वरं गच्छवृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धंगुणविहीनं नगणे स्थापयिन्त।। श्रमणलिङ्गं तेषां समर्पयन्ति / व्याख्यानवेलायां च चोलपट्टकं मुखपोतिकां च ग्राहयन्ति तेषामपि तथा भूतानां पार्श्वे पठता यथा लक्खणजुत्तो जइ वि हु, न समिद्धसुतेण तह वि तं ववए। प्रतिरूपश्रुतविनयः प्रयोक्तव्यः। तेषु नवारणीयः। अथ ते अन्यत्र गमनं तस्स पुण होति देसो, असमत्तो पकप्पनामस्स!! नेच्छन्ति तर्हि तत्रैवासागारिके सागारिकसंपातरहिते प्रदेशविशेषे लिङ्गेन लक्षणयुक्तो यद्यपि हुनिश्चित्तं स्थापयेत्। तस्य पुनर्देशो भवत्यसमाप्तः // रजोहरणमुखपोत्तिकादिना श्रमणरूपधारिणः कारयित्वा पठनीयम्। ते प्रकल्पनाम्नो निशीथाध्ययनस्य कथं पुनर्देशोऽसमाप्त इत्याह / / च तत्रापि तथा पठन्तो न वन्दनादीनि हापयन्ति / / देसो सुत्तमधीतं, न तु अत्था अत्थतो व असमत्ती। आहारउवहिसेज्जाए, समणमादीसु होइ जइयव्वं / सगणे अणरिहगीता, सतीपगिण्हेजमेहिंतो।। अणुमोयणकारावण-सिक्खत्तिपदम्मि तो सुद्धो। प्रकल्पं द्विधा शरीरं सूत्रमर्थश्च / तत्र देशः सूत्रमधीतं नत्वर्थः / अथवा तेन तेषां समीपे पठनाहारोपधिशय्यानामेषणादिषु भवति यतिअर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत् / ततो ये स्वगणे तव्यम् / तदाऽनुमोदने कारापणे चनच कारणकारापणानुमोदनदोषैः स आचार्यलक्षणविहीनतया गीतार्था अपि सन्तोऽनर्हाः आचार्यपदायोग्या- परिगृह्यते। यतः शिक्षा मयाऽस्य समीपे गृह्यते इति द्वितीये पदे वर्तते। स्तेभ्यः आचार्यपदोपविष्टः सन्नर्थं गृह्णीयात् / अथ स्वगणे गीतार्था न ततः स शुद्ध इति। इयमत्र भावना / यदि स पार्श्वस्थः पश्चात्कृतादिः विद्यन्ते। तर्हि तेषामसत्यभावे एभ्यो वक्ष्यमाणेभ्यो गृह्णीयात्तानेवाह। पाठयन्नात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरम् / संविग्गमसंविग्गे, सारूवियसिद्धपुत्तपच्छिन्ने। आत्मना नोत्पादयति / तत आह। पडिकंत अब्भुत्थिए, संती अन्नत्थ तत्थेव // चोयइ से परिवारं, अकारमाणं भणति वा सद्धे। स्वगणे गीतार्थानामभावे अन्येषां सांभोगिकानां समसुखदुःखानां सव्वोच्छित्तिकरस्स हु, सुयमत्तीए कुणह पूयं // गीतार्थानामन्तिके गत्वाऽधीते तेषामप्यभावेऽन्यसांभोगिकानां गच्छं से तस्य परिवार विनयमकुर्वन्तं चोदयति प्रज्ञापयति / यथा महदिदं प्रविश्य पठति। तेषामप्यभावे पार्श्वस्थादीनां संविग्रपाक्षिका–णामन्तिके ज्ञानपात्रमतः क्रियतामस्योत्कृष्टाहारसंपादनेन विनय इति केवलं तत्संयमयोगेष्वभ्युत्थाप्य एतावता संविग्नेति व्याख्यातम्। अधुना परिवारस्याभावे श्राद्धाचासिद्धपुत्रपुराणेतररूपान् भणति यथा असंविगेत्यादिव्याख्यायते।असंविग्नान् सारूपिकान् संयतरूपधारिणः अव्यवच्छित्तिकरस्यास्य श्रुतभक त्या कुरुत पूजामिति / एतेनानुसिद्धपुत्रप्रच्छन्नान् सिद्धपुत्रान् पश्चात्कृतांश्वाश्रयेत् / कथंभूतानित्याह मोदनकारापणे व्याख्याते। संप्रति स्वयमुत्पादनमाहारादीनां भावयति॥ प्रतिक्रान्ताभ्युत्थितान् असंयमव्यापारान् प्रतिक्रान्तान् संयम दुविहा सत्ती एसिं, आहारादी करेति ते सव्वं / प्रत्यभ्युत्थितान् तेषामप्यसति अभावे अन्यत्र यत्रतेन ज्ञायन्ते तत्र गत्वा पणहाणीए जयंतो, अट्ठत्ताए वि एमेव / / तेषामन्तिके अधीते नान्यत्र तेषामगमने तत्रैव पठेत् यत्र ते स्वव्यापारेण द्विविधस्य प्रतिपरिचारकस्य सिद्धपुत्रादेश्चेत्यर्थः / असत्यभावे स्थिता वर्तन्ते। इयमत्र भावना पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वमात्मना ये पूर्व संविना गीतार्था आसीरन तेषां पश्चात्कृतानां पुनः प्रतिक्रान्ता करोति / तत्रापि स प्रथमतः शुद्धमुत्पादलाभे पश्चकपरिहान्या भ्युत्थितानामन्तिके गृह्णीयात्तेषामप्यभावे संयमयोग प्रत्यभ्युत्थितानां यतमानोऽशुद्धमपि पञ्चकपरिहानियतनानामशुद्धालाभे पक्षकप्रायसिद्धपुत्राणामन्तिके तेषामप्यभावे अन्यत्र तान् संयतरूपकान् कृत्वा / श्चित्तस्थानप्रतिसेवनात् उत्पादयति तदसंभवे दशक प्रायश्चित्त