________________ उद्देस 528 - अभिधानराजेन्द्रः - भाग 2 उद्देस पत्तस्स पत्तकालय, वयाणि जो उ उदिसे तस्स। च प्रमाणमभिधीयते शेषाश्च या लब्धय आचार्याणामुपाध्ययादीनां योग्या निज्जरलाभो विपुलो, किहमाणं पुण तं निसामेह / / याभिः समन्विताः आचार्यतया उपाध्यायादितया वा उद्विश्यन्ते / ता पात्रस्य योगस्य परिणामकस्येत्यर्थः / एते नापात्रेऽपरिणामके अपि प्रतिपाद्यन्ते तत्र श्रुतपरिमाणं "जहन्नेणं आयारप्पकप्पधरे'' विपरिणामके वा ददानो महतीं श्रुतासातनामेतीति प्रतिपादितम् / प्राप्ते इत्यादिनाचारित्रपरिमाणं "तिवासपरियाए'' इत्यादिना शेषपदैर्यथाकाले यथोदिते एतानि प्रकीर्णकानि च उद्दिशति तस्य सुविपुलो योग लब्धयः / अनेन संबन्धेनायातस्यास्य व्याख्या / त्रीणि वर्षाणि निर्जरालाभः / कथं पुनः स विपुलो निर्जरालाभः / सू-रिराह तं पर्यायः प्रवृज्यापर्यायो यस्य सत्रिवर्षपर्यायः / श्राम्यति तपस्यतीति विपुलनिर्जरालाभं कथ्यमानं निशमयतो मते कथयति। श्रमणः / स च शाक्यादिरपि भवति। ततस्तद्व्यवच्छेदार्थमाह। निर्गन्थ: कम्ममसंखेजभवं, खवेइ अणुसमयमेव आउत्तो। निर्गतोग्रन्थात् द्रव्यतःसुवर्णादिरूपाभावतो मिथ्यात्वादि-लक्षणादिति निर्ग्रन्थः / आचारकुशलः ज्ञानादिपञ्चविधाचारुकु-शलः / तत्र कुशल अन्नयरगम्मि जोगे, सब्भायम्मी विसेसेण।। इति द्विधा द्रव्यतो भावतश्च / तत्र यः कुशंदर्भ दात्रेण तथा लुनाति न कर्म ज्ञानावरणीयादिक मसंख्येयभावो पार्जितमन्यतरके ऽपि क्वचिदपि दात्रेण च्छिद्यते स द्रव्यकुशलः / यः पुनः पञ्चविधेनाचारेण योगप्रतिलेखनादावुक्तोऽनुसमयमेव क्षपयति विशेषतः स्वाध्याये दात्रकल्पेन कर्माकुशं लुनाति स भावकुशलः तत्रैवं समासः आचारेण आयुक्तः ज्ञानाद्याचारेण कर्मकुशलः कर्मच्छेदकः आचारकुशलः आचारविषये आयारंगादियाणं, अंगाणं जाव दिद्विवातो उ। सम्यक् परिज्ञानवान् इति तात्पर्यार्थः / अन्यथा तेन कर्मकुशच्छेएस विही विण्णेओ, सव्वेसिं आणुपुव्वीए। दकत्वानुपपत्तेः / एवं सर्वत्र भावनीयम्। संयम सप्तदशविध यो जानात्येव आचारादिकानामङ्गानां यावत् दृष्टिवादो दृष्टिवादपर्यन्तानां स संयमकुशनः समासभावना सर्वत्र तथैव / अथवा यः कुशं लुनन्न सर्वेषामानुपूर्व्या एषोऽनन्तरोदितो विधिविज्ञेयः / पात्रस्योचिते काले क्वचिदात्रेणा-च्छिद्यतेस लोके तत्त्वतः कुशलो नास्तितेन कुशलशब्दस्य यदुचितमङ्गं तद्दातव्यं न शेषमित्यर्थः / / व्य०१० उ०। प्रवृत्तिनिमित्तं दक्षत्वं तच्च यत्रास्ति तत्र कुशलशब्दोऽपि प्रवर्तते इति त्रिवर्षपर्यायो निर्ग्रन्थ आचारादिकुशल आचार्यादितया कल्पते दक्षवाची कुशलशब्दस्तत एवं समासः / आचारे ज्ञातव्ये प्रयो-क्तव्ये वा उद्देशयितुम्॥ कुशलो दक्ष आचारकुशलः।। एवं संयमकुशलः प्रवचने ज्ञातव्ये कुशलः तिवासपरियाए समणे निग्गंथे आयारकुसले संजमकुसले प्रवचनकशलः / प्रज्ञप्ति म स्वसमयपरसमय-प्ररूपणा तत्र कुशलः / पवयणकुसले पण्णत्तिकु सले संगहकुसले उवग्गहकु सले संग्रहणं संग्रहः / स द्विधा द्रव्यतो भावतश्च / तत्र द्रव्यत अक्खयायारे असवलायारे अभिण्णायारे असंकिलट्ठायार आहारोपध्यादीनाम् / भावतः सूत्रार्थो तयोििवधेऽपि संग्रहे कुशलः / उप सामीप्येन ग्रहः सोऽपि द्विधा द्रव्यतो भावतश्च / तत्र येषामाचार्य चरित्ते बहुस्सुए वज्झागमे जहण्णेणं आयारकप्पइ उवज्झाय उपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्वरां दिश त्ताए उद्दिसित्तए 3 सव्वे वर्णसे तिवासपरियाए समणे निग्गंथे नो बुद्ध्वा तावद्वारयति यावन्निष्पाद्यन्ते एष द्रव्यतः उपसंग्रहः ग्रहउपादाने आयारकुशले जाव संकिलिट्ठायारचरिते अप्पस्सुए अवागमे नो इति वचनात् यः पुनरविशेषेण सर्वेषामुपकारे वर्तते स भावतः उपग्रहः / कप्पइ उवज्झायत्ताए उद्विसित्तए 4 एवं पंचवासपरियाए समणे अक्षताचारता परिपूर्णाचारता च चारित्रे सति भवति / चारित्रवता निगंथे आयारकुसले जाव असंकिलिट्ठायारचरित्ते बहुस्सुए नियमतः शेषाश्चत्वारोऽप्याचाराः सेव्याः चारित्रवतः चारित्रस्थादानतेति वज्झागमे जहण्णेणं दसाकप्पववहारे दारे कप्पइ वचनात्। ततश्चारित्रवानिन्युक्तं द्रष्टव्यम्। नन्वेषोऽप्यर्थ आचारकुशलआयरियउवज्झायत्ताए उद्देसित्तए 5 सच्चेवणं से पंचवासपरि- इत्यनेनोपात्त इति किमर्थमस्योप्यादानमुच्यते चारित्रं खलु प्रधाने याए निग्गंथे जाव अप्पसुए अप्पागमे नो कप्पइ आयरियउव-- मोक्षाङ्गं तदपि कण्ठतो नोक्तमिति तदाशङ्काव्युदासार्थमित्यदोषः / तथा ज्झायत्ताए उद्दिसित्तए 6 अट्ठवासपरियाए समणे निग्गंथे अशबलो यस्य सितासितवर्णोपेतवलीवर्द इव न कर आचारो आयारकुसले जाव असंकिलिहायारचरित्ते बहुस्सुए बज्झागमे विनेयशिष्यभाषा-गोचरादिको यस्यासावशवलाचारः / तथा अभिन्न जहरणोणं वणसमवद्धरे कप्पइ से आसे आयरियत्ताए पवित्ति के नचिदप्यतीचारविशेषेण खण्डित आचारो ज्ञानाचारादिको त्ताए थेरत्ताए गणित्ताए गणावच्छेइयत्ताए उद्देसित्तए 7 सव्वे वर्ण यस्यासावभिन्नाचारः। तथा असंक्लिष्ट इह परलोकाशंसारूपसंक्लेशअट्ठवासपरियाए समणे निग्गंथे णो आयरकुसली जाव संकि विनमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः / तथा बहु श्रुतं सूत्र लिट्ठाणायारचरित्ते अप्पसुए अप्पागमे णो कप्पइ आयरियत्ताए यस्यासी बहुश्रुतः / तथा बहुरागमोऽर्थरूपो यस्य स बह ागमः / जाव गणावच्छेइयत्ताए उद्दिसित्तए / व्य०सू०।। जघन्ये ना-चारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः जघन्यत आचार प्रकल्पग्रहणादुत्कर्ष तो द्वादशाङ्ग विदिति सूत्रषट्कम्। अथास्य पूर्वसूत्रेण सह कः सम्बन्धस्तत आह। द्रष्टव्यम् / स कल्पते यो भवत्युपायतयोद्देष्टुमिति प्रथमसूत्रार्थः / भावपलिच्छेयस्स उपरि, णामट्ठाए हो इमं सुत्तं / (सम्वेवणंसे ति वासेत्यादि)। से शब्दोऽथशब्दार्थः / अथ स एव सुयवरणे उपमाणं, सेसा उ हवंति जा लद्धी। त्रिवर्षपर्यायः श्रमणो निर्गन्थो नो आचारकुशल इत्यादि पूर्वव्याद्रव्यभावपरिच्छेदोषेतः स्थविरैरनुज्ञातो गणं धारयति / तद्विपरीतो न ख्यानतसुप्रतीतम्। एवं द्वे सूत्रे पञ्चवर्षपर्यायस्याचार्योपा-ध्यायत्वोः धारयतीति उक्तम् / तत्रेदं सूत्रषट्क भावपरिच्छेदस्य परिणामार्थ देशविषये भावनीये नवरं तत्र जघन्येन दशाकल्पव्यवहारधर इति परिणामप्रतिपादनार्थं भवति वर्तते। यथा चानेन सूत्रषट्केन श्रुतेन चरणे | वक्तव्यम् / 4 / एवमे वाष्ट वर्षपर्यायस्याप्याचार्यो पाध्याय