________________ उहेस 827 - अभिधानराजेन्द्रः - भाग 2 उद्देस इत्थं तीसं सुमिणा, वायाला चेव हुँति महसुमिणो / वावत्तरि सव्वसुमिणा, वन्निजंते फलं तेसिं॥ अत्र महास्वप्नभावनाध्ययने त्रिंशत् सामान्यस्वप्नाः द्वाचत्वारिशन्महास्वप्ना वर्ण्यन्ते फलं चैषां स्वप्नानां वर्ण्यते।। (सूत्रम्) पण्णरसवासपरियागस्स समणस्स निगत्थस्स कप्पइ। चारणभावणानाममज्झयणमुद्दिसित्तए। अत्र भाष्यम्।। पन्नरसे चारणभावणं ति उदिसिए उ अज्झयणं / चारणलद्धी तहियं, उप्पजंते उ अहियम्मि।। पञ्चदशे पञ्चदशवर्षपर्यायस्य चारणभावनेत्यध्ययनमुद्दिश्यते तस्य कोऽतिशय इत्याह चारणलब्धिस्तस्मिन्नधीते उत्पद्यते येन वा तपसा कृता चारणलब्धिरुपजायते तदुपवर्ण्यते।। (सूत्रम्) सोलसवासपरियागस्स समणस्स निग्गंथस्स कप्पइ ते अनिसज्जानामंअज्झयणे उद्दिसित्तए सत्तरसवासपरियाग-स्स समणस्सणिग्गंथस्सकप्पतिआसीविसमावणा नामं अज्झयणमुद्दिसित्तए / अट्ठारस वासपरियागस्स समणस्स निग्गंथस्स कप्पति दिट्ठीविसमावणानामज्झयणमुद्दिसित्तए। एगूणवीसवासपरियागस्स समणस्स निग्गंथस्स कप्पइ दिट्ठि-वायनामंगे उद्दिसित्तए वीसतिवासपरियाए समणे निग्गंथे सव्वसुधाणवाती भवति / मप्यङ्गानां तेन सूचनादिति // तेन तत्परिकर्मितमतौ दशवर्षपर्याय व्याख्या प्रज्ञप्तिरुद्दिश्यते॥ (सूत्रम्) एक्कारसवासपरियागस्स समणस्स निग्गंथस्स कप्पइ खुड्डियाविमाणविभत्ती / महल्लियाविमाणविभत्ती महल्लिया विमाणे पविभत्ती अंगचूलिया विवाहचूलिया नाम अज्झयणमुद्दिसित्तए॥ अस्य व्याख्या / / एक्कारसवासस्सा, खुड्डिमहल्ली विमाणपविभत्ती। कप्पइ य अंगुवंगे, विवाह चेव चूलीयओ॥ अंगाणमंगचूली, महकप्पसुयस्स वग्गचूली उ। विवाहचूलिया पुण, पण्णत्तीए मुणेयव्वा।। एकादशवर्षस्य क्षुल्लिकाविमानप्रविभक्तिर्यत्र कल्पेषु विमानानि वर्णयन्ते महती विमानप्रविभक्तिर्यत्र विमानान्येव विमानविस्तरेणाभिधीयन्ते / अङ्गानामुपासकदशाप्रभृतीनां पञ्चानां चूलिका निरावलिका अङ्गचूलिका महाकल्पश्रुतस्य चूलिकावर्गचूलिका व्याख्याचूलिका पुनः प्रज्ञप्तेर्व्याख्या प्रज्ञप्तचूलिका मन्तव्या / / (सूत्रम्) वारसवासपरियागस्स समणस्स कप्पइ अरुणो ववाए गरुलोववाए वरुणोववाए वेसमणोववाए वेलंधरोववाए। वेलंधरोववाए नामं अज्झयणे उद्दिसित्तए। अत्र भाष्यव्याख्या। वारसवासे अरुणो-ववायवरुणो य गरुलवेलंधरो। वेसमणुववाय त हा य, ते कप्पंति उद्विसिउं / / द्वादशपर्यायस्य। अरुणोपया लुपरिय-दृतिएतिदेवाउ। अंजलिमउलियहत्था, उज्जोवेत्तादसदिसो उ॥ नागावरुणोवासं, अरुणा गरुला य वीयगं दें ति। आगंतूण पवंती, संदि महा किं करेमित्ति / / तेषामरुणोपपातादीनामध्ययनानां ये दशनामानः खल्वरुणादयो देवास्ते यदि तीन् प्रणिधायाध्ययनानि परावर्तन्ते तदा ते अञ्जलिमुकुलितहस्तादशापि दिश उद्योतयन्ति। समागच्छन्ति समागत्य च किंकरभूताः पर्युपासते तथा नागा धरणनामानो वरुपाश्च गन्धोदकादि वर्षन्ति / अरुणा गरुडाश्च बीजकं सुवर्ण ददतः प्रत्यासन्नमागत्य ब्रुवते संदिशत किं कुर्मो वयमिति। (सूत्रम्) तेरसवासपरियागस्स समणस्स निग्गंथस्स कप्पइ उहाणमुपसमुट्ठाणमुपदेविंदो देववाए मागए परियावणियाए। अस्य व्याख्या। तेरसवासे कप्पइ, उट्ठाणसुए तहा समुट्ठाणे। देविंदपरियावणिया, नागाण तहेव परिण्णाणी।। त्रयोदशवर्षस्य कल्पते उत्थानश्रुतं तथा समुत्थानं समुत्थानश्रुतं | देवेन्द्रपरियापनिका नागानां तथैव परियापनिका नागपरिया-पनिका इत्यर्थः। (सूत्रम्) चउबसपरियागस्स समणस्स निग्गंथस्स कप्पति सुमिणभावणानामं अज्झयणमुद्दिसित्तए। चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते महास्वप्नभा-वना नामाध्ययनमुद्देष्टुम् 'चोद्दसवासुछिसए'' इत्यादि भाष्य-गाथोत्तरार्द्ध सुप्रतीतमधुनार्थमाह! अस्य घ्याख्या तेअनिसज्जासोलस, आसीविसमावणं च सत्तरसे। दिट्टिविसमट्ठारस, एगुणवीसदिहिवाओ उ॥ षोडशवर्षे तेजोनिसर्गो नामाध्ययनमुद्दिश्यते / सप्तदशे वर्षे आशीविषभावनानामोद्दिश्यते दृष्टि विषभावनानामाष्टादशे वर्षे एकोनविंशतितमे वर्षे दृष्टिवादो नाम द्वादशमङ्गमुद्दिश्यते / सांप्रतमेतेषामध्ययनानामतिशयानाह। तेवस्स निसरणं खलु, आसीविसतं तहेव दिह्रिविसं / लद्धीतो समुपजे, समहीएसु तु एएसु।। एतेषु तेजोनिसर्गप्रभृतिष्वध्ययनेषु यथाक्रमं तेजसो निस्सरणमाशीविषत्वं दृष्टिविषमित्येवं लब्धयः समुत्पद्यन्ते / इयमत्र भावना। तेजोनिसर्गेऽध्ययनेऽधीते तेजोनिस्सरणलब्धिरुत्पद्यते येन वा तपसाकृत्वा तेजोलब्धिर्भवति तत एवमुपवण्यते आशीविषभाव-नाया पठितायामाशीविषत्वलब्धियैर्वा समावरणैराशीविषतया कर्म बध्यते तान्युपवर्ण्यन्ते। एवं दृष्टिविषभावनायामपि भावनीयम्।। दिट्ठिवाए पुण होई, सव्वभावाण रूवणं नियमा। सव्वसुयाणवाइ-वीसइवासे उ बोधय्वो॥ दृष्टिवादे पुनर्भवति सर्वभावानां रूपणं प्ररूपणं नियमात् विशतिवर्षः पुनः सर्वश्रुतानुपाती भवति सर्वमपि श्रुतं यथा भणितेन योगेन तस्य पठनीयं भवति / अथ कस्य तीर्थकरस्य काले कियन्ति प्रकीर्णकान्याभवन्त्यत आह। चउद्दसयसहस्साइं, पइण्णगाणं तु बद्धमाणस्स! सेसाण जत्तया खलु, सीसा पत्तेयबुड्ढाउ॥ भगवतो बर्द्धमानस्वामिनः तीर्थे चतुर्दश प्रकीर्णकसहस्राण्यभ-वन् शेषाणां च तीर्थकृतां यस्य यावन्तः शिष्यास्तस्य तावन्ति प्रकीर्णकानि प्रत्येकबुद्धा अपि तस्य तावन्तः।