________________ उदाहिय 822 - अभिधानराजेन्द्रः - भाग 2 उद्दाम उदाहिय त्रि०(उदाहृत) व्याख्याते, "जामा तिण्णि उदाहिया' आचा० यत्र पूर्य्यन्ते, वृ०१ उ०। सुभिक्षे, नि० चू०१० उ० ! दुविहाओ होंति १श्रु०७ अ०१ उ०। उदरा, पेढे तह धन्नभाणिया ते उदरा द्विविधास्तद्यथा पोहदरा उदाहु अव्य०(उताहो) विकल्पे; "किं भवं मुणी मुणीए उदाहो जुया धान्यभाजनदराश्च / पोट्टमुदरं तद्भयाद्दरा पोट्टदराः / धान्यभाजनानि सेजायरए'' उताहो इति विकल्पार्थो निपातः / भ० 15 श० 1 उ० / कटपल्यादयस्तान्येव दरा धान्यभाजनदरा / ऊर्द्ध यत्र पूर्यन्ते "किंजाणया दिण्णं उदाहु अजाणया' आचा०२ श्रु०। कदाचिच्छब्दार्थे , तदूर्ध्वमुदरमुच्यते। वृ०१ उ०नि० चू०। आचा०१ श्रु०७ अ०२उ०॥ उद्दरिय त्रि०(उदृप्त) उद्-दृप-क्त-उद्धते, गर्वान्विते, वाच० / प्राबल्येन *उदाहृतवत् त्रि०व्याकृतिवति, "उयाहुते आयं काफुसन्ति इति उदाहु कर्मशत्रुजयं प्रति दर्पिते, / नं०। धीरे"। आचा० 1 श्रु०७ अ०२ उ० / कथितवर्ति, "एओ वमं तत्थ उद्दवइत्ता त्रि०(अपद्रावयितृ) प्राणव्यवरोपणात् जीवितविनाशके, उदाहु धीरे। सूत्र० 1 श्रु०१५ अ०1" "एवं से उदाहु अणुत्तरनाणी "उद्दवइत्ता आहारं आहारेइ इति से महया पावेहिं कम्मेहिं अत्ताणं अणुत्तरदंसी''। उत्त०६ अ०। उवक्खाइत्ता भवई"। सूत्र०२ श्रु०२ अ०। उदि पुं०(उदि) उत्-उत्कृष्ट इ: कामो यस्य उदिः / उत्कृष्टकामयुक्ते उद्दवण न०(अपद्रावण) जीविताद् व्यपरोपणे, / आचा० 2 श्रु०। 'भर्गो देवस्य धीमहि गा०। अतिपालनविवर्जितपीडायाम्, / "उद्दवणं पुण जाणासु, अइवायउदुब्भेय पुं०(उदको द) गिरितटादिभ्यो जलोद्भवे, भ०३ श०६ उ०॥ विवज्जियं पीड' पिं० / सर्वथा जीवविनाशने च / तच पृथिव्यग्न्योउदूढ त्रि०(उदूढ) वह-त। जढे, स्थूले, घृते, च। विवाहितस्वि-याम्, रभ्यन्तरसंमईनाद्यैः अप्कायस्य तु वह्नितापनदण्डाद्यभिधातपास्त्री०। वाच०। नपादादिक्षालनैः वनस्पतेः पत्रपुष्पाङ् कुरादित्रोटनादिभिः / अत्र उदूढ (देशी) वचनम्-मुषिते च "उदूढ सेसवाहिं अंतोवि पंचगि प्रायश्चित्तमाम्ल इति / जीत। "उद्दवणं मारणं" तत्र प्रायश्चित्तं ण्हनदुहम्" वृ०१उ०॥ नि० चू०। पाराञ्चितम्। नि० चू०१ उ०। उदूहल न०(उदूखल) ऊर्द्ध खं लाति ला० क० पृषो०नि०। उद्दवण पुं०(अपद्रवण) गौणहिंसायाम्, प्रश्न०–अध० 1 द्वा० / तण्डुलादिखण्डनार्थं काष्ठादिरचिते द्रव्ये, गुग्गुलौ चावाच०।"पीढ़ वा विद्ययाऽन्यत्र नयने, वृ० १उ०। फलगं वा णिस्सेणिं वा उदूहलं वा अवहट्टउस्स वि य दुहहेजा" उद्दवणकर पुं०(अपद्रावणकर) मारणान्तिकभेदकारिणि, ग०१ आचा०२ श्रु०॥ अधि०। उह पुं०(उद्र) उनत्ति ल्किद्यति उन्द-रक् / जलविडाले, वाच० / *उपद्रवणकर पुं०धनहरणाद्युपद्रवकारिणि, एषोऽप्रशस्तमनोवि सिन्धुविषये मत्स्ये, तत्सूक्ष्मचर्म निष्पन्ने वस्त्रे च। आचा० 1 श्रु०॥ नयभेदः, ग०१ अधि० औप०।। उइंडगपुं०(उदंडक) वानप्रस्थतापसभेदे, ऊर्द्धकृतदण्डा ये सञ्च-रन्ति, उद्दवणकरी स्त्री०(अपद्रावणकरी) जीवानामपद्रावणकारिण्याम्, नि० चू० 1 उ०। औप० / भ०] "परितावणकरिं उद्दवणकरि भूतोवधाइयं अभिकखणो भासेज्जा'' उदंड विहार पुं०(उद्दण्डविहार) महानगर्यामादिनाथालये, महा- आचा०२ श्रु०॥ नगर्यामुद्दण्डविहारे श्री आदिनाथः / ती०। उद्दविजमाण त्रि०(अपद्राव्यमाण) मार्यमाणे, "किलाविजमाणस्स वा उइंस पुं०(उदंश) उद्दशति-उद्-देश-अच् -मस्तकदंशके, वाच०। उद्दविजमाणस्स वा जाव लोमुक्खणणं मायमविहिं सासारगं दुक्खं भयं मधुमक्षिकायाम्, क०। पडिसंवेदेति। सूत्र०२ श्रु०१ अ०) उद्दसडं न०(उदंशाण्ड) षष्ठीतत्पु० मधुमक्षिकाणामण्डरूपे अण्ड- उद्दविय त्रि०(अपद्रावित) उत्रासिते, "परिताविया किलामिया उद्दविया सूक्ष्मभेदे, क०। ठाणाओ ठाणं संकामिया'। ध०२ अधि०। मारिते, भ०२ श०१ उ०। उबंसग पुं०(उदंशक) त्रीन्द्रियजीवभेदे,-प्रज्ञा०१ पद। जी०। उद्दवेयव्व त्रि०(अपद्रावयितव्य) जीविताव्यपरोपयितव्ये "अहं ण उघड पुं०(उद्दग्ध) रत्नप्रभायाः पृथिव्याः पूर्वावलिकां सीमन्त- / उद्दवेयव्वा अण्णे उद्दवेयव्वा एवमेव ते इत्थिकामेहिं मुच्छिया''। सूत्र०२ कप्रभान्नरकादिशतितमेऽपक्रान्तमहानिरये, स्था०६ ठा०। श्रु०३ अ०। उद्दडमज्झिम पुं०(उद्दग्धमध्यम) रत्नप्रभायाः पृथिव्याः उत्तरा- | उद्दवेहिंत त्रि०(उपद्राविष्यत्) उपद्रवान् करिष्यति,-भ० 15 श०१३० / वलिकासु सीमन्तकमध्यमान्तरकाविंशतितमेऽपक्रान्तमहानिरये, उद्दह पुं०(उद्रथ) उद्गतो रथो यस्मात् 1 रथकीले, उद्गतरथतुल्यः पक्षो स्था०६ ठा०। यस्य। ताम्रचूडविहगे, / मेदिनी०। उद्दड्डावत्त पुं०(उद्दग्धावर्त) रत्नप्रभायाः प्रथिव्याः पश्चिमायां नरकावल्यां उद्दाइत्ता अव्य०(अपद्रूय) मृत्वेत्यर्थे, "जण्ण जीवा उद्दाइत्ता इत्थेव सीमन्तकावर्तस्यापरेण विंशतितमेऽपक्रान्तमहान-रके,-स्था०६ ठा०। भुञ्जो 2 पञ्चायंति" स्था०१० ठा०। उद्दड्डावसिह पुं०(उद्दग्धावशिष्ट) रत्नप्रभायाः पृथिव्याः पश्चिमायां उद्दाणभत्तारा स्त्री०(उद्दानभर्तृका) भ; परिष्ठापितायां स्त्रियाम्, रनकावल्यां सीमन्तकावर्तस्यापरेण विंशतितमेऽपक्रान्तमहानरके, "उद्दाणभत्तारा भत्तारेण परिठ्ठाविता' नि०चू०१ उ०। स्था०६ ठा०। उद्दाम त्रि०(उद्दाम) उद्गतं दाम्नः अच्-समा० / बन्धनरहिते, "ताहे उद्दहरन०(उर्द्धदर) उर्ध्वं दरः पूर्यते यत्र काले तदूर्द्धदरम्। प्राकृतशैल्या उद्दामं गच्छंतस्स कलिंगे ईसिं पाणिए तलाए पक्खा भग्गा''| आ०म० "उद्दहरं" तेच दरा द्विविधा धान्यदरा उदरदराश्च / धान्यानामाधारभूता द्वि० / अप्रतिनियमे, स्वतन्त्रे, अत्युग्रे च / वाच० / ''एवं दरा धान्यदराः कटपल्यादयः / उदराण्येव दरा उदरदरास्ते उभयेऽपि च कुसलजोगे उद्दामे तिव्वकम्मपरिणामा" पं० चू०। उत्-उत्कृ