________________ उद्दाम 523 - अभिधानराजेन्द्रः - भाग 2 उद्देस ष्ट श्रेष्ठ दाम पाशाख्यमस्त्रं यस्यावरुणे, पुं०। गम्भीरे, / त्रि०ावाच०। उद्दाल धा०(आ-छिद्) हस्तादाकर्षणे, "आङा ओ आन्दोद्दालौ" ||25|| उद्दालइ-आच्छिन्दइ आच्छिन्दति, प्रा०। *अवदालपुं० अवदलने, पादादिन्यासेऽधोगमने, 'गंगापुलिणवालुयउद्दालसालिसए। ज्ञा० 1 अ०। चं०। क०। भ० / रा० / उद्दालयति भूमिमुद्भिनत्ति उद्-दल-णिच्–ण्वुल्-बहुवारकवृक्षे, वनकोद्रवे, / वाच०। अवसर्पिण्याः प्रथमारके, भरतक्षेत्रे स्वनाम-ख्याते द्रुमभेदे,। ज०२वक्ष०ा भूकेदारभेदे च / वाचा उद्दालित्ता अव्य०(उद्दालयितुम्) चर्माणि लुम्पयितुमित्यर्थे , दशा०१ अ०।जोलेणवा वेतेण वा णेतेण वा तयाइ वा कसेण वा छियाए वा लयाए वा पासाई उद्दालित्ता भवइ" // सूत्र०२ श्रु०२ अ०। उद्दाव पुं०(उद्राव) उद्-द्रु-घञ्-पलायने, / अमरः। वाच०। उद्दावणया स्त्री०(अपद्रावणता) उत्त्रासने, भ०३ श०६ उ०। उद्दाह पुं०(उद्दाह) प्रकृष्ट दाहे, / स्था० 10 ठा० / उद्दिढ त्रि०(उद्दिष्ट) उद्-दिशक्त० सामान्यतोऽभिहिते, स्था० 5 ठा० / प्रति०। प्रतिपादिते,। सूत्र०१ श्रु०६ अातद्विवक्षिर्ता-यप्रणीते, सूत्र० 2 श्रु०६ अ०। वृ० / निर्दिष्ट, दश० ! नि०चू० / दानाय परिकल्पिते / भक्तपानादिके, / "तस्स अकसिणो इसिणो णायपुत्ता उद्दिभत्तं परिवजयत्ति" सूत्र०२ श्रु०६ अभिलषिते च। वाच०।। उद्दिकड त्रि०(उद्दिष्टकृत) उदिष्टमुद्देशस्तेन कृतं विहितं तद (साध्व) र्थं संस्कृते, "उद्दिट्ठकडं भत्तं विवज्जती किमुपसेसमारंभे"। पंचा०१० विव० / साध्वपेक्षया कृते आधाकदिौ , पंचा०१४ विव०। औद्देशिके, "उद्विवकर्ड भुंजइ, छकायपमद्दणो घणं कुणइ। पचक्खं च जलगए, जो पियइकण्ण सो भिक्खू''। दश० 10 अ०। उद्दिष्ट च कृतं च उद्दिष्टकृतम् आधाकर्मणि, दर्श०। उद्दिद्वपडिमास्त्री०(उद्दिष्टप्रतिमा) दशमासानात्मर्थिनिष्पन्न-माहारंन / भुङ्क्ते इत्येवं रूपायां दशम्यामुपासकप्रतिमायाम्, ध०२ अधि०। उद्दिद्व भत्तपरिण्णाय पुं०(उद्दिष्ट भक्तपरिज्ञात) उद्दिष्टं तदेव श्रावकमुद्दिस्य कृतं भक्तमोदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासाबुद्दिष्टभक्तपरिज्ञातः। दशमीमुपासकप्रतिमा प्रतिपन्ने श्रावके, स०) उद्दिभत्तवजणपडिमा स्त्री०(उद्दिष्टभक्तवर्जनप्रतिमा) दशम्या श्रावकप्रतिमायाम्, तत्स्वरूपं चैवम् / उद्दिष्टभक्तवर्जनप्रतिमां सा चैव "उद्दिट्ठकई भत्तं, पि वजए किमय सेसमारंभ। सो होई खुरमुंडो , सिंहलिं वधारते को वि तिव्वं तुट्ठोजाणे, जाणेइ वयइनोवेति।पुढ्योदियगुणजुत्तो, दसमासा कालमाणेणं''। उपा०१अ०।तथा श्रमणेति निर्गन्थसद्वेद्यस्तदनुष्ठानकरणात्स श्रमणभूतः साधुकल्प इत्यर्थः / चकारः समुच्चये अपिः संभावने भवति। श्रावक इति प्रकृतं हेश्रमण ! हेआयुष्मन् ! इति सुधर्मस्वामिना जम्बूस्वामिनमामन्त्रयतोक्तमित्येकादशीति / इह चेयं भावना / पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य इसिमित्यादिकं साधुधर्ममनुपालयतो भिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिपन्नाय भिक्षोयेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिपन्नश्रमणोपासकोऽहमिति ब्रुवाणस्यास्यैकादश मासान् यावदेकादशी प्रतिमा भवतीति। पुस्तकान्तरे त्वेवं "वाचनादसणसावए प्रथमा कयवयक द्वितीया / कयसामाइए तृतीया / पोसहोववासनिरए चतुर्थी / राइभत्तपरिन्नाए पञ्चमी / सचित्तपरिण्णाए षष्ठी। दिया बंभयारी राओ परिमाणकडे सप्तमी। दिआ वि राओ वि बंभयारी असिणाणपयावि भवति योसट्टकेसरोमनहे अष्टमी। आरंभपरिणाए नवमी। उद्दिष्टभत्त-वज्जए दशमी / समणभूएया वि भवइत्ति समणाउसो एकादशीति / क्वचित्तु आरम्भपरिज्ञात इति नवमी। प्रेष्यारम्भपरिज्ञात इति दशमी / उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति।। स०॥ प्रश्न०॥ उद्दित्त त्रि०(उद्दीप्त) प्रकाशान्विते, वाच०।"उद्दयिते कुड्डाकलिंपणट्ठा। पुढवी दगवारगो य उद्दित्तो (उद्दित्तत्ति) अग्निकायः शीतकाले उद्दवितो भवति। वृ०१ उ०। *उद्रिक्त त्रि०(उद् रिच-क्त)अतिशयिते,अधिके, स्फुटे, वाच०। उहिसावित्तए अव्य०(उद्देसयितुम्) आत्मनो गुरुतया व्यवस्था पयितुमित्यर्थे , वृ०१ उ०। उद्दिसिऊण अव्य०(उद्दिश्य) अनुज्ञाप्येत्यर्थे, / व्य०७ उ०। उद्दिसिजंता त्रि०(उद्दिश्यमान) वाच्यमाने, आ०म० द्वि०। उद्दिसित्तए अव्य०(उपदेष्टुम् ) स्वयंधारयितुमित्यर्थे, "दिसंवा अणुदिसं वा उद्दिसित्तएजहा तस्स गणस्स अप्पतियं सिया''। व्य० द्वि०२ उ०। योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येव-मुद्देष्टुमित्यर्थे, "सजंकायं उद्दिसित्तए'" स्था०२ ठा०। उद्दिसिय अव्य०(उद्दिश्य) उद्-दिश-ल्युप-प्रेक्ष्येत्यर्थे, "से भिक्खू वा 2 उद्दिसिय उद्दिसिय संथारगंजाएज अंगुलियाए उद्दिसिय उद्दिसिय" उद्दिश्य अड्गुली प्रसार्य। आचा०२ श्रु०१ अ०। *उद्दिष्ट त्रि० प्राक् संकल्पिते. "उद्दिसियवत्थं सयं वाण जाएजा आचा० २श्रु०॥ उद्दिस्स अध्य०(उद्दिश्य) उद्- दिश्-- ल्युप- आश्रित्येत्यर्थे , "जतामहूसवो खलु उहिस्स जिणेस कीरई जो उ'' पंचा० 6 विव०॥ अङ्गीकृत्येत्यर्थे च। "तत्थ भवे आसंका उहिस्सजई विकीरए योगो। दश०१०॥ उद्दीविय त्रि०(उद्दीपित) उज्ज्वालिते, "संधुक्किय मुद्दीविय मुजालिययं पदीवियं जाण" को01 उद्देस पुं०(उद्देश) उद्दिश्यते नारकादिव्यपदेशेनेति उद्देशः / लोके / आचा० 1 श्रु०१ अ०। उद्दिश्यते इत्युद्देशः / उपदेशे, सदसत्कर्तव्यतादेशे, नारकादिव्यपदेशे, "उद्देसोपासगस्स णत्थि" उद्दिश्यते इत्युद्देश उपदेशः सदसत्कर्तव्यादेशः स पश्यति इति पश्यः स एव पश्यकस्तस्य स विद्यते स्वत एव विदितवेद्यत्वात्तस्य अथवा पश्यतीति पश्यकः सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो नारकादिव्यपदेश उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते तस्य प्रागेव मोक्षगमनादिति भावः / आचा०१ श्रु०२ अ०३ उ०। गुरुवचने, उत्त०१अ01अध्ययने, तदन्तर्गताधिकारे च। भणिओ वियदुच्छोव्विय छठुद्देसे विसेसेणं' नं०। समस्तार्थिनां कृते कल्पिते, ध०३ अधि०॥ अस्थनिक्षेपः। तत्रोद्देशः षोढा नामोद्देशः स्थापनोद्देशो द्रव्योद्देशः क्षेत्रोद्देशः कालोद्देशो भावोद्देश-श्चेति / नामोद्देशो यस्योद्देश इति नाम क्रियते / स्थापनोद्देश उद्देशवतः पुरुषादेः / स्थापना / द्रव्योद्देश ज्ञभव्यशरीरव्यतिरिक्तं स्वयमेव भाष्यकृदाह॥ दवेणं उद्देसा, उद्दिसति जाव जेण दव्वेणं / दव्वं वा उद्दिसते, दव्वभूओ तदट्ठव्वो॥ द्रव्येण रजोहरणादिना यदुद्देशः यो वा येन सचित्तादिना द्रव्येणोद्दिश्यते तत्र सचित्तेन यथा गोभिर्गोमान् तुरगैस्तुरगपतिः गजैर्गजपतिरिति / अचित्तेन यथा दण्डेन च दण्डी छत्रेण