________________ उदयसंठिय 816 - अभिधानराजेन्द्रः - भाग 2 उदहिमेहला तत्समश्रेण्या प्रतिबद्धौ सूर्यों लवणसमुद्रे तस्यामेव दक्षिणपूर्वस्या- आ०चू० / तात्स्थ्यात्तदव्यपदेशः उदररोगे, / वाच० / उदराण्यष्टौ / मुदयमागच्छतस्तदेव जम्बूद्वीपगतेन सूर्येण सह तत्समश्रेण्या प्रतिबद्धौ "पृथक् समस्तैरपिचानिलाद्यैः (4) ल्फीहोदरं (5) बद्धगुदं तथैव (6) द्वावपरौ लवणसमुद्रे अपरोत्तरस्यां दिशि उदयमासादयतः / तत आगुन्तुकं (7) सप्तममष्टमं च जलोदरं चेति भवनित तानि" 1 प्रश्न उदयविधिरपि द्वयोर्दयोर्जम्बूद्वीपसूर्ययोरिव भावनीयः / तेन सं०५ द्वा०। विपा० / तं० / उपा०। दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः / तथा चाह / | उदरंभरि त्रि०(उदरम्भरि) उदरं विभर्ति-भृ-खि-मुम् च / पञ्चताजयाणमित्यादि सुगम नवरं (जहाजंबुद्दीवेइत्यादि) यथा जंबुद्दीवे यज्ञाद्यकरणेनात्मोदरमात्रपोषके, / वाच०। पुरच्छिमपचच्छिमेणं राई भवइ इत्यादिकं सूत्रमुक्तं यावदुत्सर्पि उद(य)रगंठि पुं०(उदरग्रन्थि) उदरे ग्रन्थिरिव गुल्मरोगे हेम०। ण्यवसर्पिण्यालापकस्तथा लवणसमुद्रेऽप्यन्यूनातिरिक्तं समस्तं उद(य)रत्ताण न०(उदरत्राण) उदरं त्रायतेऽनेन त्रै०ल्युट् (कमरबन्ध) भणितव्यं नवरंजम्बूद्वीपे द्वीप इत्यस्य स्थाने लवणसमुद्दे इति वक्तव्यमिति उदरबन्धवस्त्रे। हेम०। शेष तदेवं लवणसमुद्रगतापि वक्तव्यतोक्ता। संप्रति धातकीखण्डविषयां तामाह धायइसंडणं सूरियाइ इत्यादि " अत्राप्युद्गमविधिः प्राग्वद्भावनीया उदराणुगिद्ध त्रि०(उदरानुगृद्ध) उदरेऽनृगृद्ध उदरानुगृद्धः / उदरभनवरमत्रसूर्याद्वादश"धायइसंडेदीवे वारसचंदा यसूरा य" इतिवचनात्। रणव्यग्रे तुन्दपरिभृजे, "कुलाइँ जे धावति सा उगाई, आधाति-धम्म ततः षट् सूर्या दक्षिणदिक्चारिभिर्जम्बूद्वीपगतलवणसमुद्रगतैः सूर्य : सह उदराणुगिद्धे"। सूत्र०१ श्रु०८ अ०। समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः / संप्रत्यत्रापि क्षेत्रविभागेन उदरिय न०(उदरिक) जलोदरिके, विपा०१ श्रु०७ अ01 नि० चू०। दिवसरात्रिविभागमाह (ताजयाणमित्यादि) यदा धातकीखण्डे द्वीपे उदवाह पुं०(उदवाह) उदकं वहति। वह अण् उप० स० जलवाहके मेघे, दक्षिणार्द्ध दिवसो भवति तदा उत्तरार्द्धऽपि दिवसो भवति यदा उतरार्दोऽपि उदकवाहकमात्रे, त्रि०ा वाच० अपकृष्टऽल्पे उदकवाहने, "उदवाहाइ दिवसस्तदाधातकीखण्डे मन्दरयोः पूर्वतयोः पूर्वार्द्धपश्चिमार्द्धगतयोः वा पवाहाइ वा'' अपकृष्टानि अल्पान्युदकवाहनानि तान्येव प्रकर्षवन्ति प्रत्येकं पूर्वस्यामपरस्यां च दिशि रात्रिर्भवति एवमित्यादि] एवमुक्तेन प्रवाहाः / भ०३ श०६ उ०। प्रकारेण यथा जम्बूद्वीपे उक्तं तथैवात्रापि वक्तव्यं तत्र उदहि पुं०(उदधि) उदकानि धीयन्तेऽत्र धा–आधारे कि-उदा-देशः तावद्यावदुत्सपिण्यालापकः। कालोएइत्यादि ] कालोदे समुद्रे यथा समुद्रे, / "जहा से सयंभुउदहीणसेढे णागेसुधरणिंदमाहुसेट्टे'सूत्र०१ लवणेऽभिहितं तथैवाभिधातव्यं नवरं कालोदे सूर्या द्विचत्वारिंशत् श्रु०७ अ०।"जहा से सयंभुरमणे, उदही अक्खओदए''-उत्त०१ अ०। तत्रैकविंशतिर्दक्षिणदिक्चारिभिर्जम्बूद्वीपलवणस-मुद्रधातकीखण्डगतैः (उदधीनां सर्वा वक्तव्यता दीव सागरशब्दे)। ("चत्तारि उदही पण्णत्ता सह समश्रेण्या संबद्धा एकविंशतिरुत्तरदि-क चारिभिः तत तंजहा उज्जाणेणाममेगे" इत्यादि पुरुषजातशब्दे उदधि सूत्रे वक्ष्यते) उदयविधिर्दिवस रात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः / / उदययोऽद्धा समयेन स्पृष्टा नवेति फरिसणा शब्दे) धनोदधै, स्था०३ सांप्रतमभ्यन्तरपुष्करवरार्द्धवक्तव्यतामाह [ ता अभि-तरपुक्खरद्धे ठा०२ उ० "पुढवीइ वा उदहीइ वा'' पृथिवी रत्नप्रभादिका इत्यादि] इदमंपिसूत्र सुगम तहेवत्ति तथैवजम्बूद्वीपेइव वक्तव्यं नवरमत्र उदधिस्तदधीलोवनोदधिः। स्था०२ ठा०४ उ०।"वायुपरट्ठिया उदही, सूर्या द्वासप्ततिः तत्र षट्त्रिंशद्दक्षिणदिक्चा-रिभिर्जम्बूद्वीपादिगतैः सह उदहिपइट्ठिया पुढवी'। स्था० 4 ठा०२ उ०५ आर्यसमुद्रनामके समश्रेण्या प्रतिबद्धाः षट्त्रिंशदुत्तरदिक्-चारिभिस्तत उदयविधिर्दिवस- आचार्ये, आचा०१ श्रु०६ अ०१ उ०ा नामैकदेशे नामग्रहणात् / रात्रिविभागश्च क्षेत्रविभागेन प्राग्वद-वसेयस्तथाचाह [ताजयाणमित्यादि उदधिकुमारे सप्तमभवन-वासिनि, / भ०१श० १उ० / "दीवदिसा सुगमम् / सू०प्र० 8 पाहु०। उदहीणं जुवलपाणं वावत्तरिमोय सयसहस्सा" स०। प्रश्नकाजलचये, उदयसाय(ग) पुं०(उदयसागर) अञ्चलगच्छीये विद्यासागरसूरिशिष्येन स्था०३ ठा०४ उ०! विक्रम सं०(१८०४) वर्षे पालिताणय नगरे स्नात्रपञ्चाशिका नामग्रन्थो उदहिकुमार पुं०(उदधिकुमार) सप्तमे भवनवासिनि, प्रज्ञा०१ पद / व्यरचि / जै० इ०। स्था०। "उदहिकुमारा णं सव्वे समाहारा सेवं भंते भंतेति / भ०१६ उदयसिंहमुणिपुं०(उदयसिंहमुनि) तपागच्छीये उदयवीरगणिनः शिष्ये, श०१३ उ० / (उदधिकुमारोद्देशवक्तव्यता वर्णादि व्यवस्था अनेन-वि०सं०(१६४६) वर्षे रत्नशेखरसूरि कृतश्राद्धप्रतिक्रमणवृत्ति भवणवासिशब्दे। (अन्तक्रियादिदण्डकास्तु अंतकिरियादिशब्देषु) प्रथमादर्शलिखिता। जै० इ०। उदहिकुमारावास पुं०(उदधिकुमारावास) उदधिकुमाराणां भवनावासे उदयसेण पुं०(उदयसेन) वीरसेनसूरसेनयोरनयोः पितरि आचा०१श्रु० | ठावत्तरि उदहिकुमारा वाससयसहस्सा पण्णत्ता' स०। 4 उ०१उ०। (सम्मशब्दे कथा-) उदहिपइट्ठिय त्रि०(उदधिप्रतिष्ठित) घनोदध्याश्रिते, "उदहिपइ-डिया उदयावलिया स्त्री०(उदयावलिका) षष्ठीतत्पु० उदयवतीनाम- | पुढवी" भ०१ श०७ उ०। नुदयवतीनां च प्रकृतीनामुदयसमयारभ्यावलिकामात्रायां स्थितौ, / उदहिपुहत्त न०(उदधिप्रथक्त्व) उदधिप्रथक्वप्रमाणे प्रभूतसाग"आवलियतिगं पमोत्तूणं" इह उदयवतीनामनुदयवतीनां च रोपमशतप्रमाणे, "उदहिपुहुत्तुक्कस्स इयरं पत्तस्स संखतमभागो' प्रकृतीनामुदयसमयादारभ्यावलिकामात्रास्थितिरुदयावलिका क०प्र०। वेदितव्या तथैव चिरन्तनग्रन्थेषु व्यवहारात्पं० सं०। उदहिमंगल न०(उदधिमङ्गल) समुद्रज्वलनमङ्गले, पश्चा०८ विव०।। उद(य)रन०(उदर)ऋ-अच्० जठरे, प्रश्न०३ द्वा०ा अङ्गान्युपाङ्गानि | उदहिमेहला स्त्री०(उदधिमेखला) उदधिर्मेखला इव यस्याः / चेति द्विधा शरीरावयवास्तत्रेदमङ्गम् स्था०८ ठा० / प्रज्ञा० / उत्त०। / मध्यस्थाने, समुद्रवेष्टितायां पृथिव्याम, वाच०।।