________________ उदाइ 817- अमिधानराजेन्द्रः - भाग 2 उदायण उदाइ पुं०(उदायिन्) स्वनामख्याते कूणिकराजसत्कहस्तिनि, उदायिहस्तिनः पूर्वापरभवौ यथा। रायगिहे जाव एवं वयासी उदाईणंभंते ! हस्थिराया कओहिंतो अणंतरं उवदृित्ता उदाई हत्थिरायत्ताए उववण्णे / गोयमा ! असुरकुमारेहिंतो अणंतरं उवदृित्ता उदाई हस्थिराय-ताए उववण्णो / उदाईणं भंते ! हत्थिराया कालमासे कालं किया कहिं गच्छहित्ति कहिं उववजिहित्ति? गोयमा ! इमीसे रयणप्पभाए पुढवीए उक्कोसं सागरोवमद्वितीयंसि णिरया-वासंसि णेरइयत्ताए उववजिहि त्ति सेणं भंते ! तओहिंतो अणंतरं उवट्टित्ता कहिं गच्छिहित्ति गोयमा ! महाविदेहे वासे सिज्झिहि जाव अंतं काहिति / भ०१६ श०१ उ०। (टीका सुगमत्वान्न गृहीता) कोण्डिकायनीये गोशालेन षष्ठप्रवृत्तसंहारे गृहीतकलेवरविशिष्ट जीवे, "अहण्णं उदाई णामं कुंडियायणिए अजुण्णस्स गोयमपुत्तस्स सरीरगं विप्पजहामि'' इति वीरं प्रति मङ्खलिपुत्रो गोशालः। भ०१५ श० 1 उ० कूणिकपुत्रे, तद्वक्तव्यता चैवम् उदायि कोणिकपुत्रो यः कोणिके अपक्रान्ते पाडलिपुत्रं नगरंन्यवीविशत्। यश्च स्वभवनस्य विविक्ते देशे पर्वदिनेष्वाहूय संविग्रगीतार्थसगुरूं तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुस्मरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमन्यवतिष्ठत् / एकदा च निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायः कर्तिकाकण्ठकर्तनेन विनाशित इति / स्था०६ ठा०। आ०क० (विस्तरतोऽयमेवार्यः सेणियशब्दे) अयं च निर्वर्तिततीर्थकृन्नामकर्मा उत्सर्पिण्या, तृतीयः सुपार्श्वनामा तीर्थकरो भविष्यति। तइओ उदायिजीवो सुपासो' ती०। आ०चू०। उदाइंत त्रि०(उदयमान) शोभमाने, ज्ञा०१ अ०॥ उदाण पुं०(उदान) अन्-घञ् / ऊर्ध्व मानोऽस्य कृकाटिकादेशादाशिरोवृत्तौ वायौ, द्वा० 26 द्वा०। वाच०। उदायण पुं०(उदायन) सिन्धुसौवीरेषु वीतिभयनगराधिपतौ स्वनामख्याते राजभेदे, / तद्वक्तव्यता चैवम्। तेणं कालेणं तेणं समएणं सिंधुसोवीरेसुजणवएसु वीतभयणाम णयरे होत्था / वण्णओ तस्स णं वीतिभयस्स णयरस्स वहिया उत्तरपुरच्छिमे दिसि भाए एत्थणं मियवणे णामं उजाणे होत्था। सय्वोउयवण्णओ। एत्थ णं वीतिभए णयरे उदायणे णामं राया होत्था। महया वण्णओ, तस्स णं उदायणस्स रण्णो पउमावई णाम देवी होत्था। सुकुमालवण्ण-ओ तस्सणं उदायणस्स रण्णो पभावती णामं देवी होत्था। वण्णओ जाव विहरति / तस्स णं उदायणस्सरण्णो पुत्ते पभावतीए देवीए अत्तए अभीइणामं कुमारे होत्था / सुकुमाल जहा सिवमहे जाव पचुवेक्खमाणं विहरइ। तस्सणं उदायणस्सरण्णो णियए भायणिजे केसी णामं कुमारो होत्था सुकुमाल जाव सुरूवे से णं उदायणे राया सिंधुसो वीरप्पमोक्खाणं सोलसण्हं जणवयाणं वीइभयप्पमोक्खाणं तिण्हं तेसट्ठीणं णगरागरवर सयाणं महसेणप्पमोक्खाणं दसण्हं राईणं बद्धमउज्झाणं विदिण्णछत्तचामरबालवियणाणं अण्णेसिं च बहूर्ण राईसरतल जाव सत्थवाहप्पमिईणं आहेवचं पोरेवचं जाव कारेमाणे पाले माणे समणोवासए अभिगयजीवाजीवे जाव विहरइ / तए णं से उदायणे राया अण्णया कयाई जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छइत्ता जहा संखे जाव विहरइ तए णं तस्स उदायणस्स रण्णो पुव्वरत्तावरत्तकालसमयंसि धम्मं जागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पञ्जित्था धण्णाणं ते गामागरनगरखेडकव्वडमडंबदोणमुहपट्टणासमसंवाहसण्णिवेसा जत्थ णं समणे भगवं महावीरे विहरइ धण्णाणं ते राईसरतलवर जाव सत्थवाहप्पमिईओ जेणं समणं भगवं महावीरं वंदंति णमंसंति जाव पजुवासंति / जईणं समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे गामाणु जाव विहरमाणे इहमागच्छेज्जा / इह समोसरेज्जा इहेव वीतीमयस्स णयरस्स बहिया मियवणे उज्जाणे अहापडिरूवं उग्गहं उगिण्हित्ता संजमेणं जाव विहरेजा तओ णं अहं समणं भगवं महावीरं वंदेजा णमंसेजा जाव पजुवासेजा। तएणं समणे भगवं महावीरे उदायणस्स रपणो अयमेयारूवं अज्झत्थियं जाव समुप्पण्णं विजाणित्ता। चंपाओ णयरीओ पुण्णभद्दाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमइत्ता पुटवाणुपुट्विं चरमाणे गामाणुगामं जाव विहरमाणे जेणेव सिंधुसोबीरे जणवए जेणेव वीईभये णयरे जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ उवागच्छइत्ता जाव विहरइ / तए णं वीईभए णयरे सिंघाडग जाव परिसा पञ्जुवासइ / तए णं से उदायणे राया इमीसे कहाएलद्धढे समाणे हद्वतुट्ठको९वियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वयासी / खिप्पामेव भो देवाणुप्पिया ! वीतिभयं णयरं सभितरबाहिरियं जहा कूणिओ उववत्तिए जाव पञ्जुवासई पउमावइपामोक्खाओ देवीओ तहेव पज्जुवासंति धम्मकहा तए णं से उदायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा णिसम्म हट्ठतुट्ठउट्ठाए उठेइ उठेइत्ता समणं भगवं महावीरं तिक्खुत्तो जाव णमंसित्ता एवं वयासी एवमेवं भंते ! तहमेयं भंते ! जाव से जहेयं तुम्भे वदह त्तिकटु जं णवरं देवाणुप्पिया ! अभिइकुमारं रजे ठावेमि तए णं अहं देवाणुप्पिया णं अंतिए मुंडे भवित्ता जाव पव्वयामिअहासुहं देवाणुप्पिया मा पडिबंधं / तएणं से उदायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं वंदइ णमंसइ वंदित्ता णमंसित्ता तमेव अभिसेकहत्थिं दुरुहइ दुरुहइत्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उजाणाओ पडिणिक्खमइ पडिणिक्खमइत्ता जेणेव वीइभए णयरे तेणेव पहारेत्थ गमणाएतएणं