________________ उदयसंठि 815 - अभिधानराजेन्द्रः - भाग 2 उदयसंठिइ तदुक्तमित्यदोषः / / (जहासमयइत्यादि) यथा समय यत्तस्तथा एवं जहा लवणे समुद्दे तधेव कालोदे तअभिंतरं पुक्खरद्धेणं आवलिकाद्याणापाणौ स्तोकको लवो मुहुर्तोऽहोरात्रः पक्षोमास ऋतुश्च सूरिया उदीणपाईण-मुग्गच्छं तधेव ता जता णं प्रावृडादिरूपो वक्तव्यः एवं व समयागतमालापकपादिं कृत्वा दश __ अन्मिंतरपुक्खरद्धेणं दाहिणड्डे दिवसे भवति तदा णं उत्तरद्धे आलापका एते भवन्ति ते च समयगतालापकरीत्या स्वप वि दिवसे भवति जता णं उत्तरद्धे वि दिवसे भवति तता ण परिभावनीयास्तद्यया" जयाणं जंबूद्दीवे दीवे वासाणं पढमा आवलिया अभितरपुक्खरद्धे मंदराणं पवताणं पुरच्छिमे पचच्छिमेणं पडिवजइ तयाणं उत्तरड्डे वि वासाणं पढमा आवलिया पडिवज्जइ जयाणं राई भवति सेसं जहा णं जंबुद्दीवे तधेव जाव उस्सप्पिणीओ उत्तरड्डेवासाणं पढमा आवलिया पडिवजइ तयणं जंबुद्दीवे दीवे मंदरस्स सप्पिणी। पव्वयस्स पुरच्छिमपञ्चच्छिमेणं अणंतरपुर-क्खडे कालसमयंसि वासाणं ता जताणमित्यादि सुगमम् / (जहाअयणे इत्यादि) यथा अयने पढमा आवलिया पडिवज्जइता जयाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स आलापको भणितस्तथा संवत्सरे युगे वक्ष्यमाणस्वरूपे पुरच्छिमेणं वासाणं पढमा आवलिया पडिवज्जइ तया णं पञ्चच्छिमेणं च चन्द्रादिसंवत्सरपञ्चकात्मके वर्षसहस्रे वर्षशतसहस्र पूर्वाने पूर्वे एवं (जाव पढमा आवलिया पडिवज्जइ जया णं पञ्चच्छिमेणं वासाणं पढमा आवलिया सोसपहेलियत्ति) अत्र एवं यावत्करणादमून्यापान्तराले पदानिद्रष्टध्यानि पडिवज्जइ तया णं जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं "तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हूहूयंगे हूहूये उप्पलंगे उप्पले अणंतरप-च्छाकडकालसमयसि वासाणं पढमा आवलिया पडिवन्ना पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए भवइ" इदं च प्रागुक्ताव्याख्यानुसारेण व्याख्येयं नवरम् (आवलिया नउयगे नउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिए इति अत्र पडि–बजत्ति) आवलिका परिपूर्णा भवति शेषं तथैव एवं प्राणापानादिका चतुरशीतिवर्षलक्षाण्येकं पूर्वाङ्ग चतुरशीतिपूर्वाङ्गलक्षाणे एकं पूर्वमेव पूर्वः अप्यालापका भणनीयाः (एएइत्यादि) यया वर्षाणां वर्षाकालस्य एते पूर्वो राशिश्चतुरशीतिर्लक्षैर्गुणित उत्तरो राशिर्भवति यावच्चतुरशीतिशीर्षअनन्तरोदिताः समयादिगता अत्र आलापका भणिता एवं (हेमंताणंति) प्रहेलिकाङ्गलक्षाणि एका शीर्षप्रहेलिका एतावान् राशिर्गणितविषयोऽत शीतकालस्य (गिम्हाणंति) ग्रीष्मकालस्योष्णका-लस्येत्यर्थः / प्रत्येक ऊवं गणनातीतः सच पल्योपमादि "पलिउवमे सागरोवमे" अनयोः समयादिगता दश आलापका भणितव्याः / अयनगतं त्वालापकं स्वल्पं संग्रहणीटीकायामुक्तम् / आलापकास्तु स्वयं वक्तव्याः / साक्षात्पठति। अवसर्पिण्युत्सर्पिणीविषयमालापकं साक्षादाह (ताजयाण-मित्यादि) ता जता णं जंबुद्दीवे२ दाहिणड्डे पढमे अयणे पडिवञ्जति तदा तत्रा यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्ध अवसर्पिणी णं उत्तरडेविपढमे अयणे पडिवजह जताणं उत्तरड्डपढमे अयणे प्रतिपद्यते परिपूर्णा भवति तदा उत्तरार्द्धऽपि अवसर्पिणी प्रतिपद्यते यदा पडिवजति तता णं जंबुद्दीवे 2 मंदरस्स पटवयस्स उत्तरार्द्ध अवसर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे 2 मन्दरस्य पर्वतस्य पुरच्छिमपञ्चच्छिमेणं अणंतरपुरक्खडकालसमयंसि पढमे पूर्वस्यामपरस्यां च दिशि नैवास्त्य-वसर्पिणी नाप्यस्त्युत्सर्पिणी कुत अयणे पडिवञ्जति ता जता णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स इत्याह अविस्थितो णमिति खजु तत्र पूर्वस्यामपरस्यां च दिशि कालः पुरच्छिमेणं पढमे अयणे पडिवञ्जति जया णं पञ्चच्छिमेणं प- प्रज्ञप्तो मया शेषैश्च तीर्थकरैः हे श्रमणायुष्मन् ! ततस्त ढमे अयणे पडिवजति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स | जावसर्पिण्युत्सर्पिण्यभावः / (एवमुस्सप्पिणीवित्ति) एवमुक्तेन उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे प्रकारेणोत्सपिण्यवि उत्सर्पि-ण्यालापकोऽपि वक्तव्यः / स चैवं पडिवन्ने भवति जहा अयणे तधा संवच्छरे जुगे वाससते एवं "ताजयाणं जंबुद्दीवे दीवे दाहिणड्डे पढमा उस्सप्पिणी पडिवजइ तयाणं वाससहस्से वाससयसहस्से पुटवंगे पुटवे एवं जाव सीसपहे- उत्तरड्डे वि पढमा उस्सप्पिणी पडिवज्जइ जया णं उत्तरड्डेवि पढमा लिया पलितोवमे सागरोवमे ता जदा णं जंबुद्दीवे 2 दाहिणड्डे उस्सप्पिणी पडिवज्जइ तया णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स उस्सप्पिणी पडिवजति तताणं उतरडेवि उस्सप्पिणी पडिवज्जति पुरच्छिमपञ्चच्छिमेणं नेव अत्थि उस्सप्पिणी अवस्सप्पिणी अवट्ठिएणं जता णं उत्तरड्डे उस्सप्पिणी पडिवञ्जति तता णं जंबुद्दीवे 2 तत्थ काले पन्नत्ते समणाउसो'' तदेवं जम्बूद्वीपवक्तव्योक्ता संप्रति मंदरस्स पय्वयस्स पुरच्छिमपञ्चच्छिमेणं णेवत्थि ओसप्पिणी लवणसमुद्रवक्त-व्यतामाह (लवणेणं समुद्दे इत्यादि) (तहेवत्ति) यथा णेव अत्थि उस्सप्पिणी अवट्टितेणं तत्थ काले पण्णत्ते जम्बूद्वीपे उद्मविषये आलापक उक्तस्तथा लवणसमुद्रेऽपि वक्तव्यः / समणाउसो एवं उस्सप्पिणी वितालवणे समुद्दे दाहिणड्डे दिवसे सचैवं "लवणेणं सूरिया उईणपाई णमुग्गच्छ पाईणदाहिण-मागच्छंति भवतितताणं उत्तरड्डे दिवसे भवति जताणं उत्तरड्ढे दिवसे भवति पाईणदाहिणमुग्गच्छदाहिणपाईणमागच्छेति दाहिणपाईणमुग्गच्छ तता णं लवणसमुद्दे पुरच्छिमपचच्छिमेणं राई भवति जहा पाईणउईणमागच्छंति पाईणउईणमुग्गच्छ उईणपाईणमागच्छति'' इदं जंबुद्दीवे 2 तहेव जाव उस्सप्पिणी तहा धायइसंडेणं दीवे सूरिया च सूत्रं जम्बूद्वीपगतोद्मसूत्रवत्स्वयं परिभावनीयं नवरमत्र सूर्याश्चत्वारो उदीणं तधवे ताजताणं धायइसंडे दीवे दाहिणड्डेदिवसे भवति वेदितव्याः "चत्तारि य सागरे लवणे इति वचनात्" ते च तता णं उत्तरड्डे वि दिवसे भवति जता णं उत्तरले दिवसे भवति जम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रति बद्धास्तद्यथा द्वौ सूर्विकस्य तताणं धायइसंड दीवे मंदराणं पव्वताणं पुरच्छिमपचच्छिमेणं जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य राई भवंति एवं जंबुद्दीवे 2 तहा तधेव जाव उस्सप्पिणी कालो श्रेण्या अपरौ तत्र यत्रैकः सूर्यो जम्बूद्वीपे दक्षिणापूर्वस्यामुद्रच्छति तदा