SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ उदयसंठिइ 812- अमिधानराजेन्द्रः- भाग 2 उदयसंठिइ णं उत्तरले वि अट्ठारसमुहुत्ते दिवसे भवति जता णं उ तरड्डे / अट्ठारसमुहुत्ते दिवसे भवति तताणं दाहिणड्डे वि अट्ठारसमुहुत्ते दिवसे भवति।जदाणं जर्बुद्दीवे 2 दाहिणड्डे सत्तरसमुहुत्ते दिवसे भवति तयाणं उत्तरड्डे वि सत्तरस मुहुत्ते दिवसे भवति। जया णं उत्तरले सत्तरस मुहुत्ते दिवसे भवति तदाणं दाहिणले विसत्तरस मुहुत्ते दिवसे भवति / एवं परिहावेतव्वं सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चोडस मुहुत्ते दिवसे भवति तेरसमुहुत्ते दिवसे जाव ता जता णं जंबूदीवे 2 दाहिणड्डेबारसमुहुत्ते दिवसे तया णं उत्तरडेवि बारसुहुत्ते दिवसे भवति / जता णं उत्तरले वारसमुहुत्ते दिवसे भवति तताणं दाहिणड्डे विबारसमुहुत्ते दिवसे भवति ।तता णं जुबंदीवे 2 मंदस्स पव्वयस्स पुरस्थिमं पचच्छिमेणं सत्तपण्णरसमुहुत्ते दिवसे भवति सदा पण्णरस मुहुत्ता राई भवति अवहिताणं तत्थ राइंदिया पण्णत्ता समणाउसो एगे एवमाहंसु / एगे पुण एवमाहंसु जता णं जंबूदीवे 2 दाहिणड्डे अट्ठारस मुहुत्ताणंतरे दिवसे भवति तयाणं उत्तरडे वि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ / जया णं उत्तरड्डेअट्ठारसमुहुत्ताणंतरे दिवसे भवति तता णं दाहिणड्डे वि अट्ठारसमुहुताणतरे दिवसे भवति / जया णं उत्तरड्डे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तता णं दाहिणड़े वि अट्ठारसमुहुत्ताणंतरे दिवसे भवति एवं परिहावंतव्वं सत्तरस मुहुत्ताणंतरे दिवसे भवति सोलसमुहुत्ताणंतरे पण्णरसमुहुत्ताणंतरे दिवसे भवति एवं परिहावेतव्वं चोद्दसमुहुत्ताणंतरे जाव।। (ता कधंत इत्यादि) ता इति पूर्ववत् कथं के प्रकारेण सूर्यस्थ उदयसंस्थितिस्ते त्वया भगवन्नाख्याता इति वदेत् एवमुक्ते सति भगवानेतद्विषया यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति।(तत्थे-त्यादि) तत्र तस्यामुदयसंस्थितौ विषये तिस्रः प्रतिपत्तयः परतीर्थिकाभ्युपगमरूपा प्रज्ञप्तास्तद्यथा तत्र तेषां त्रयाणां परतीथिकानां मध्ये एक प्रथमा परतीर्थिका एवमाहुः (ता जयाणमित्यादि) तत्र यदा णमिति वाक्यालंकारे अस्मिन् जम्बूद्वीपे द्वीपे दक्षिार्द्ध अष्टादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्धपि अष्टादशमुहूर्ता दिवसः / तदेवं दक्षिणार्द्धनियमेनोत्तरार्द्धनियम उक्तः / संप्रति उत्तरार्द्धनियमेन दक्षिणार्द्धनियमनमाह (ताजयाणमिदि) तच यदा उत्तरार्द्ध अष्टादशमुहूर्तो दिवसो भवति तदा दक्षिणार्द्धपि अष्टादशमुहूर्तो दिवसः (ताजयाणमित्यादि) यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध सप्त-दशमुहूर्तों दिवसो भवति तदा उत्तरार्द्धऽपि सप्तदशमुहुर्तो दिवसो भवति यदा चोत्तरार्द्धसप्तदशमुहूर्तो दिवसो भवति तदा दक्षिणा-ऽपि सप्तदश मुहुर्तो दिवसः (एवं इत्यादि) एवमुक्तेन प्रकारेण एकैकमुहूर्तहान्यापरिहातव्यम् परिहानिमेव क्रमेण दर्शयति। प्रथमत उक्त प्रकारेण षोडशमुहूर्तो दिवसो वक्तव्यः तदनन्तरं पञ्चदशमुहूर्तस्ततश्चतुर्दशमुहूर्तस्ततस्त्रयोदशमुहूर्तः सूत्रपाठेऽपि प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयः। सचैवं "जया णं जंबुद्दीवे दीवे दाहिणड्डे सोलसमुहूत्ते दिवसे भवइ तया णं उत्तरड्डे सोलसमुहुत्ते दिवसे भवइ जयाणं उत्तरड्डे वि सोलसमुहूत्ते दिवसे भवइ | तयाणं दाहिणड्डे वि सोलसमुहूत्ते दिवसे भवइ'' इत्यादि द्वादशमुहूर्तदिवसप्रतिपादकसूत्रं साक्षादाह(ता जयाणमित्यादि) ता इति तत्र यदा जम्बूद्वीपे/दक्षिणार्द्ध द्वादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि द्वादशमुहूर्तो दिवसः यदा उत्तरार्द्ध द्वादशमुहूर्तो दिवसस्तदा दक्षिणा?ऽपि द्वादशमुहूर्तप्रमाणो दिवसः। तदा अष्टादशमुहूर्त्तादिदिवसकाले जम्बूद्वीपे 2 मन्दरस्य पर्वतस्यपूर्वस्यामपरस्यां च दिशि सदासर्वकालं पञ्चदशमुहूर्तो दिवसो भवति सदैव पञ्चदशमुहूर्तो रात्रिः। कुत इत्याह / अवस्थितानि सकलकालमेकप्रमाणानि णमिति वाक्यालंकारे तत्र मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां दिशि रात्रिं दिवानि प्रज्ञप्तानि हेश्रमण! हे आयुष्मन् ! एतच्च प्रथमानां परतीथिकानां मूलभूतं स्यशिष्यं प्रत्यामन्त्रणं वाक्यम्। अत्रैवोपसंहारमाह / (एगे एवमाहंसु) एके पुनरेवमाहुः यदा जम्बूद्वीपे दक्षिणस्मिन्नर्द्ध अष्टादशमुहूर्तानन्तरोऽष्टादशभ्योमुहूर्तेभ्योऽनन्तरो मनाक् हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहूर्तेभ्यः किंचित्समधिक एव प्रमाणो दिवसो भवति तदा उत्तरार्द्धऽप्यष्टादशमुहूर्तानन्तरो दिवसो भवति यदा घोत्तरार्द्ध अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा दक्षिणार्द्धऽपि अष्टादशमुहूर्तानन्तरो दिवसः / यदा जम्बूद्वीपे दक्षिणार्द्ध सप्तदशमुहूर्तानन्तरो दिवसो भवति तदा उत्तरार्द्धपि सप्तदशमुहूर्तानन्तरो दिवसः यदा उत्तरार्द्धसप्तदशानन्तरो दिवसस्तदा दक्षिणार्द्धऽपि सप्तदशमुहूर्तानन्तरो दिवसः (एवमित्यादि) एवमुक्तेन प्रकारणे एकैकमुहूर्तहान्या परिहातव्यं परिहानिप्रकारमेवाह (सोलसेत्यादि) प्रथमतः षोडशमुहूर्तानन्तरो दिवसो वक्तव्यः / ततः पञ्चदशमुहूनिन्तरस्तदनन्तरं चतुर्दशमुहूर्तानन्तरस्ततस्त्रयोदशमुहूर्तान-न्तरः एतेषां हि मतेन न कदाचनापि परिपूर्णमुहूर्तप्रमाणो दिवसो भवति ततः सर्वत्रानन्तरशब्दप्रयोगः। द्वादशमुहूर्तानन्तरं सूत्रं तु साक्षादर्शयति॥ ता जयाणं जंबुद्दीवेरदाहिणड्डे बारसमुहूत्ताणंतरे दिवसे भवति तदा णं उतरड्डे वि बारसमुहत्ताणंतरेदिवसे भवति जता णं उत्तरड्डे बारसमुहुत्ताणंतरे दिवसे भवति तया णं दाहिणड्डेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे 2 मंदरस्स पव्वतस्स पुरथिमपञ्चच्छिमेणं णो सदापण्णरसमुहुत्ते दिवसे भवति णो सदापण्णरसमुहुत्ता राई भवति अणवट्ठिताणं तत्थ राइंदिया पण्णत्ता समणाउसो एगे एवमाहंसु एगे पुण एवमाहंसु 2 ता जदा णं जंबुद्दीवे 2 दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवत्ति तदाणं उत्तरड्ढे दुवालसमुहुत्ता राई भवति / जया णं उत्तरडे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्डे बारसमुहुत्ता राई भवति ता जया णं जंबुद्दीवे 2 दाहिणड्डे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरड्डे बारसमुहुत्ता राई भवइ। जताणं उत्तरड्डे अट्ठारसमुहुत्ता-णंतरे दिवसे भवति तदा णं दाहिणड्डे बारसमुहुत्ता राई भवति / एवं णितवं सगले हिय अणंतरेहि य एक्के के दो दो आलावका सव्वेहिं दुवालसमुहुत्ता राई भवति जाव ता जता णं जंबुद्दीवे 2 दाहिणड्डे बारसमुहुत्ताणतरे दिवसे भवति उत्तरड्ढे दुवालसमुहुत्ताराई भवति जयाणं उत्तरड्ढे दुवालसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणड्डे दुवालसमुहुत्ता राई भवति / तता णं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy