________________ उदयसंठिह 813 - अभिधानराजेन्द्रः - भाग 2 उदयसंठिइ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपचच्छिमेणं णेवत्थि पण्णरसमुहुत्ते दिवसे भवति। एवत्थिपण्णरसमुहुत्ता राई भवति वोच्छिण्णाणं तत्थ राइंदिया पण्णत्ता समणाउसो एगे एवमाहंसु ३वयं पुण एवं वदामो ताजंबुद्दीवे 2 सूरियाउदीणपाईणमुवगच्छंति पाईण दाहिणमागच्छंति पाईण दाहिणमुपगच्छंति दाहिणपडिणमागच्छंति दाहीणपडीणमुग्गच्छंति पडीणमुदीणमागच्छंति पडीणउदीणमुपगच्छंति उदीणपाईणमागच्छंति। ताजता णं जंबूद्दीवेश्दाहिणड्डे दिवसे भवति तातदाणं उत्तरड्डे दिवसे भवति / तदाणं जंबुद्दीवे 2 मंदरस्स पटवयस्स पुरच्छिमपञ्चच्छिमेणं राई भवति ताजदाणं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं दिवसे भवति तदाणं जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरदाहिणेणं राई भवति / ता जदा णं जंबुद्दीवे 2 दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे तदा णं उत्तरड्डेवि उकोसए अट्ठारसमुहुत्ते दिवसे भवति जताणं उत्तरड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं जहणिया दुवालसमुहुत्ता राई भवति / ताजताणं जंबुद्दीवे 2 मंदरस्स पव्वतस्स पुरच्छिमेणं उकोसए अट्ठारसमुहुत्ते दिवसे भवति जता णं पञ्चच्छिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जता णं जंबूद्वीवे 2 मंदरस्स पव्वयस्स उत्तरदाहिणेणं जहणिया दुवालसमुत्ता राई भवति। एव एएणं गमेणं णेतव्वं / अट्ठारसमुहुत्ताणंतरे दिवसे सातिरेगदुवालसमुहुत्ता राई भवति सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई सत्तरसमुहुत्ताणंतरे दिवसे भवति सातिरेगतेरसमुहुत्ता राई भवति सोलसमुहुत्ते दिवसे भवति चोहसमुहुत्ता राई भवति / सोलसमुहुत्ताणंतरे दिवसे भवति सातिरेगचोहसमुहुत्ता राई भवति। पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई पण्णरसमुहुत्ताणंतरे दिवसे सातिरेगपण्णरसमुहुत्ता राई भवति। चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोदसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई तेरस मुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्ताणंतरे दिवसे साति रेगसत्तरसमुहुत्ता राई जहण्णए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई भवइ एवं भाणितव्वं / ता जदा णं जंबुद्दीवे 2 दाहिणजे वासाणं पढमे समए पडिवचति तताणं उत्तर विवासाणं पढमे समए पडिवखंति / जताणं उत्तरले वासाणं पढमे समए पडिवजति तता णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चच्छिमेणंतरपुरक्खडे कालसमयंसि वासाणं पढमे समए पडिवज्जइता जया णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवज्जइ तता णं पञ्चच्छिमेणं वि वासाणं पढमे समए पडिवज्जइ। जया णं पचच्छिमे णं वासाणं पढमे समए पडिवजई तता णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरदाहिणणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समये पडिवण्णे भवति। जहा समओ एवं आवलियाए आणापाणू | थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उड़ एवं दस आलावका जधा वासाणं एवं हेमंताणं गिम्हाणं च भाणियव्वा।। (ताजयाणमित्यादि) तत्र यदाजम्बूद्वीपे दक्षिणार्द्ध द्वादश मुहुर्तानन्तरो दिवसस्तदा उत्तरार्द्धऽपि द्वादशमुहूर्तानन्तरो दिव-सः। यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसस्तदा दक्षिणार्द्धऽपि द्वादशमुहूर्तानन्तरो दिवसस्तदा चाष्टादशमुहूतीनन्तरादिदिवस-काले जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यांच दिशिनो नैव सदा सर्वकालं पञ्चदशमुहूर्ता दिवसो भवति नापि सदा पञ्चदशमुहूर्ता रात्रिः कुत इत्याह (अणवट्ठियाणमित्यादि) अनवस्थितानि अनियतप्रमाणानि णमिति खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि रात्रिन्दिवानि प्रज्ञप्तानि हे श्रमण ! हेआयुष्मन् ! अत्रोपसंहारमाह।(एगे एवमाहसु२) एके पुनरेवमाहुः / ता इति पूर्ववत् जम्बूद्वीपे यदा दक्षिणार्द्ध अष्टादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रिः / यदोत्तरार्द्ध अष्टादशमुहूर्तो दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहूर्त्ता रात्रिः तया यदा दक्षिणार्द्ध (अट्ठारसमुहूत्ताणं तरत्ति) अष्टादशभ्यो मुहूर्तभ्योऽनन्तरो मनाक् हीनो हीनतरो यावत्सप्तदशभ्यो मुहूर्तेभ्यः किञ्चि-दधिक एवं प्रमाणो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रिः। तथा यदा चोत्तरार्द्ध अष्टादशमुहूर्तानन्तरो दिवसस्तदा दक्षिणार्द्ध द्वादाशमुहूर्ता रात्रिः (काल मित्यादि) एवमुक्तेन एकारेण तावद्वक्तव्यं यावत्त्रयोदशमुहूर्तानन्तरदिवसवक्तव्यता एकैकस्मिश्च सप्तदशा-दिके संख्याविशेषे सकलैर्मुहूर्तेरनन्तरैश्च किंचिद्नैौ द्वावालापको वक्तव्यौ सर्वत्र च द्वादशमुहूर्ता रात्रिः तद्यथा। "जयाणं जंबुद्दीवे दीवे दाहिणड्डे सत्तरसमुहत्ते दिवसे भवइ तयाणं उत्तरड्ढे दुवालसमु-हुत्ता राई भवति जयाणं उत्तरड्डे सत्तरसमुहुत्ते दिवसे भवइ तया णं दाहिणड्डे दुवालसमुहत्ता राई भवइ जया णं जंबुद्दीवे दीवे दाहिण-डेसत्तरसमुहुत्ताणंतरे दिवसे हवइ तयाणं उत्तरड्डेदुबालसमुहत्ता राई भवइजयाणं उत्तरड्डे सत्तरसमुहत्ताणंतरे दिवसे भवइ तया णं दाहिणड्ढे दुबालसमुहूत्ता राई भवइ" एवं षोडशमुहूर्तः / षोडशमुहूर्तानन्तरं पञ्चदशमुहूर्तः पञ्चदशमुहूर्तानन्तरं चतुर्दशमुहूर्तः चतुर्दशमुहूर्तानन्तरंत्रयोदशमुहूर्तः त्रयोदशमुहूर्तान-न्तरं द्वादशमुहूर्तगता अपि नव आलापका वक्तव्या द्वादशमुहूर्तान-न्तरगतमालापकं साक्षादाह- (जयाणमित्यादि) यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रिर्भवति यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहूर्ता रात्रिः तदाचाष्टा दशमुहूर्तानन्तरादिदिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य (पुरच्छिमपञ्चच्छिमेणंति) पूर्वस्यां पश्चिमायां च दिशि नैवास्त्येतत् यदुत पञ्चदशमुहूर्तो दिवसो भवति नाप्यस्त्येतत् यथा पञ्चदशमुहूर्ता रात्रिर्भवतीति कुत इत्याह (वोच्छिन्नाणमित्यादि) व्यवच्छिन्नानिणमिति खलु तत्र मन्दरस्य पर्वतस्यपूर्वस्यां पाश्चमायां च दिशि रात्रिंदिवानि रात्रिंदिवानि प्रज्ञप्तानि हेश्रमण ! हेआयुष्मन् ! अत्रैवोपसंहारमाह (एगे एवमाहंसु 3) एताश्च तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपा भगवतोऽननुमतत्वाद्। अपिच येतृतीयावादिनः सदैव रात्रिं द्वादशमुहूर्तप्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः / प्रत्यक्ष-तोऽत्र हीनाधिकरूपा रात्रेरुपलभ्यमानत्वाद् / /