________________ उदयण 811 - अभिधानराजेन्द्रः - भाग 2 उदयसंठिइ जं तेणं कालेणं तेणं समएणं कोसंवीणामंणयरीहोत्था। रिद्ध घातोच्छ्वासोद्योतविहायोगतयो गुरुलधुतैजसकार्मणनिर्माणोप३ बाहिं चंदोत्तरणे उज्जाणे सेयभद्दे जक्खे तत्थ णं कोसंवी य घातवर्णादिचतुष्कानि स्थिरादिषट्क सादिचतुष्कमसातवेदनीयं णयरीए सयाणिए णामं राया होत्था महया हिमवंत तस्स णं नीचैर्गोत्रं षोडशकषायमिथ्यात्वं ज्ञानावरणपञ्चकमन्तरायपञ्चकं सयाणीयस्स रण्णो मियावतीए देवीए अत्तए उदयणे णामं कुमारे दर्शनावरणचतुष्टयमित्येताः षष्टिः प्रकृतयः उदयबन्धोत्कृष्टाः / होत्था। अहीणजुवराया तस्सणं उदयणस्स कुमारस्सपउमावई एतासामुदयप्राप्तानां स्वबन्धनत उत्कृष्टा स्थितिरवाप्यते तत एता णामं देवी होत्था विपा०५ अ०। उदयबन्धोत्कृष्टाभिधेयाः। पं०सं०॥ (उदयनस्य सोमदत्तपुरोहितसुतबृहस्पतिदत्तं पद्मावत्यां स्व- | उदयवई स्त्री०(उदयावती) कर्मप्रकृतिभेदे, तत्स्वरूपं च भार्यायामासक्तं दृष्ट्वा तद्विघातनं तच्च वहप्फइदत्त शब्दे) गब्धर्ववि- "चरमसमयम्मिदलियं, जासिं अन्नत्थसंकमेताउ!अनुदयवइ इयरीओ, द्याप्रगुणे चण्डप्रद्योतभूभूजः पुत्र्या वासवदत्तायाः शिक्षके, आ०का उदयवइ होति पगईओ" इति अनुदयवतिकृप्रतिभ्यः इतराः प्रकृतय आव०। आ०चू० (सेणियशब्दे तत्कथानकम्।यौगन्धरायणसेणियशब्दे उदयवत्यो भवति। पं० सं०॥. तद्विवृतिः) सिन्धुसौवीराधिपतौ च / तद्वृत्तले शोऽयम् / यासांदलिकं चरमसमये स्वविपाकेन वेदयते संप्रति ता एवोदय-वती: सिन्धुसौबीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्यउदयनराजो विद्युन्मा- प्रकृतीरभिधातुकाम आह। लिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राद्धार्पितगुटिका- नाणंतरायआउग-दंसणचउवेयणीयमपुमिच्छा। भक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया चरिमुदयउचवेयग-उदेयवई चरिमलोभो य॥ अपहरिं मालवदेशभूपसेव्यं चण्डप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्या ज्ञानावरणपञ्चकमन्तरायपञ्चकमायुश्चतुष्टयं दर्शनचतुष्टयं नयनोत्पन्नसंग्रामे बद्धा पश्चादागच्छन्दशपुरे वर्षासुतस्थौ।वार्षिकपर्वणि सातासातवेदनीये स्त्रीनपुंसकवेदौ चरमोदयान्यमन वकरूपास्ताचस्वयमुपवासं चक्रे। भूपादिष्टसूपकारेण भोजनार्थ पृष्टनचण्डप्रद्योतेन श्चेमाः। मनुष्यगतिः पञ्चेन्द्रियजातिवसनामबादरनाम पर्याप्तकनाम विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेs शुभनामसुस्वरनामादेयनामतीर्थकरनाम तथा उच्चैर्गोत्रं वेदकसम्यक्त्वं प्यस्मिन्नक्षमिते मम प्रतिक्रमणं न शुध्यतीति तत्सर्वस्वप्रदानतस्तद्भाले चरमलोभः संज्वलनलोभः इत्येताश्चतुस्त्रिंशत्प्रकृतय उदयवत्यममदासीपतिरित्यक्षराच्छादनाय स्वमुकुटपट्टदानतश्च श्रीउदयन-राजेन स्तथाहि-ज्ञानावरणपञ्चकान्तरायपञ्चकदर्श-नावरणचतुष्टयरूपाणा श्रीचण्डप्रद्योतः क्षमितोऽत्र श्रीउदयनराजस्यैवाराधकत्वम् / कल्प० चतुर्दशप्रकृतीनां क्षीणकषायान्त्यसमये चरमोदयानां च नाम उदयगामिनि, त्रि०। स्था०५ ठा०। वेदकलक्षणानां सातासातवेदनीययोरुच्चैर्गोत्रस्य च सर्वसंख्यया उदयणसत्त पुं०(उदयनसत्व) उदयनमुदयगामि प्रवर्त्तमानं सत्वं यस्य द्वादशप्रकृतीनामयोगिके वलि चरमसमये संज्वलनलोभस्य स तथा। तथाविधे पुरुषजातभेदे, स्था०५ ठा०॥ सूक्ष्मसंपरायान्त्यसमये वेदकसम्यक्त्वस्य स्वक्षपणपर्यवसानसमये उदयत्थमण न०(उदयास्तमन) उदयवेलायामस्तवेलायां च / स्त्रीनपुंसकवेदयोः क्षपकश्रेण्यामनिवृत्ति-बादरसंपरायद्वयोः संख्येयेषु "उदयत्थमणेसुमुहत्तसुहदसणं" कल्प०| भागेष्वतिक्रान्तेषु तदुदयान्तसमये आयुषां च स्वस्वनवचरमसमये उदयधम्म पुं०(उदयधर्मन्) धर्मकल्पद्रुमकारके आगमगच्छीये स्ववेदनमस्ति तत एता उदयवत्योऽभिधीयन्ते / यद्यपि आचार्ये, जै०३०। सातासातवेदनीययोः स्त्रीनपुंसकवेदयोश्चानुदयवतीत्वमपि संभवति उदयपत्त त्रि०(उदयप्राप्त) उदिते, प्रश्न० सं०५ द्वा०। तथापि प्रधानमेव गुणमवलम्ब्य सत्पुरूषा व्यपदेशं प्रयच्छन्तीति उदयवत्यः पूर्वपुरूषैरुपदिष्टाः। पं०सं०३द्वा०। उदयप्पभसूरि पुं०(उदयप्रभसूरि) नागेन्द्रगच्छीये स्वनामख्याते सूरिभेदे, "प्रमाणसिद्धान्तविरुद्धमत्र, यत्किञ्चिदुक्तं मतिमान्द्य उदयवल्लभ पुं०(उदयवल्लभ) विक्रमराज्यात् अष्टाविंशत्यधिदोषात् / मात्सर्यमुत्सार्य तदार्यचित्ताः, प्रसादमाधाय विशोधयन्तु। 4 / कचतुर्दशशते (1428) वर्षे जाते श्रीपालकयानामग्रन्थकृतो उयामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारणो, यत्रेयं लब्धिसागरस्य गुरौ। जै०इ०।। प्रतिभासरादनुमितिर्निर्दभमुज्जृम्भते। किंचामी विबुधाःसुधेतिवचनोगारं उदयरयणगणि पुं०(उदयरत्नगणिन्) स्वनामके मुनिसिंहसूरेः शिष्ये, यदीयं मुदा, शसन्ति प्रथयन्ति तामतितमां संवादमेदस्विनीम् / / अनेन विक्रमराज्यात् अष्टाविंशत्यधिकचतुर्दशशते (1428) वर्षे नागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः / ते रत्नशेखरसूरिकृतश्रीपालचरित्रस्य प्रथमादर्शो लिखितः / जै०इ०। विश्ववन्द्यानद्यास्तुरुदयप्रभसूरयः / अयमाचार्यः विक्रमसंवत् 1220 उदयवीरगणि पुं०(उदयवीरगणिन्) तपागच्छीये संधवीरगणिनोवर्षात् 1277 पर्यन्तं विद्यमान आसीत् / विजयसेनसूरेश्यं शिष्यः ऽन्तेवासिनि, / जै०३०१ वीरधवलमहाराजाऽमात्यवस्तुपालस्य मान्य आसीत् आरम्भसिद्धि- | उदयसंकमुक्किट्ठा स्त्री०(उदयसंक्रमोत्कृष्टा) कर्मप्रकृतिभेदे, यासां धर्माभ्युदयग्रन्थौ व्यरीरचत्। द्वितीयोऽप्येतन्नामा रविप्रभसूरेः शिष्यः। विपाकोदये प्रवर्तमाने सति संक्रमत उत्कृष्टस्थितिसत्कर्म लभ्यते न नेमिचन्द्रसूरिकृतप्रवचनोद्धारस्योपरिवि-षमपदव्याख्यानाम्नी टीका बन्धतस्ता उदयसक्रमोत्कृष्टाः। पं० सं०३ द्वा०।। कृतवानिति / जै० इ०। उदयसंठिइ पुं०(उदयसंस्थिति) सूर्यादरुदयविधौ, चं०प्र०८ पाहु०। उदयबंधु किट्ठा स्त्री०(उदयबन्धोत्कृष्टा) कर्मप्रकृतिभेदे, यासां सू०प्र०। (सूर्यस्य उदयविधौ विप्रतिपत्तिप्रदर्शनपूर्वकसिद्धान्तो यथाप्रकृतिविपाकोदये सति बन्धादुत्कृष्टं स्थितिकर्मावाप्यते ता उदय-- ता कधं ते उदयसंठिती आहितेति वदेज्जा तत्थ खलु बन्धोत्कृष्टसंज्ञाः / पं०सं० / "उदउक्कोसापएणाऊ" अनायुष इमाओ तिण्णि पडिवत्तिओ पण्णत्ताओ तत्थेगे एवमाहंसु ता आयुश्चतुष्टयरहिताः पञ्चेन्द्रियजातिवैक्रियट्रिकहुण्डसंस्थानपरा- जदाणं जंबूदीवे 2 दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तता