________________ उदय 810- अभिधानराजेन्द्रः - भाग 2 उदयण सत्तावन्नखीणदुचरिमि, निहदुगंतोअचरमिपणपन्ना। काययोगिनामेव तेन हि योगेन पुद्गलग्रहणपरि-णामालम्बनानि ततस्तेषु नाणंतरायदंसण, चउछेओ सजोगिबायाला|२०|| गृहीतेष्वेतेषां कर्मणां स्वस्वविपाकेनोदयो भवति / तेनायोगिकेवलिनि सप्तपञ्चाशत् (खीणत्ति) क्षीणमोहस्य (दुचरिमित्ति) द्विचरमसमये तद्योगाभावात्तदुदयाभावः इत्यतस्त्रिंशत्प्रकृतयः पूर्वोक्तद्विचत्वारिंशतोऽचरमसमयाद द्वितीये समये निद्राद्विकस्य निद्राप्रचनाख्यस्य पनीयन्ते ततः शेषा द्वादश प्रकृतयोऽयोगिके वलिन्युदयमाश्रित्य क्षीणद्विचरमसमयेन्त इत्येतप्रकृतिद्वयं पूर्वोक्तसप्तपञ्चाशतोऽप-नीयते भवन्तीत्येतदेवाह (वारस अजोगीत्यादि) द्वादश प्रकृतयो ततः (चरमित्ति) चरमसमये क्षीणमोहस्येति शेषः (पणपन्नत्ति) ऽयोगिकेवलिनि चरमसमयान्ताश्चरमसमये योगिकेवनिगुणस्थानस्यान्तो पञ्चपञ्चाशदुदये भवति / इदमुक्तं भवति निद्राप्रचलयोः क्षीणमोहस्य व्यवच्छेदो यासां ताश्चरमसमयान्तास्ता एवाह सुभगमादेयम् (जसत्ति) द्विचरमसमये उदयच्छेदः अपरे पुनराहुः उपशान्तमोहे निद्राप्रचलयो यशः कीर्तिनाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवरुदयच्छेदः / पञ्चानामपि निद्राणां घोलनापरिणामे भवत्युदयः / च्छिन्नोद्वरितं वेदनीयमित्यर्थः / क्षपकाणां त्वतिविशुद्धत्वान्न निद्रो-दयसंभवः / उपशमकानां तसतिगपणिंदिमणुया-उगइजिणुचंति चरमसमयंता॥ पुनरनतिविशुद्धत्वात्स्यादपीति (नाण-तरायदंसणचउत्ति) ज्ञाना (तसतिगंति) त्रसत्रिकं त्रसबादरपर्याप्ताख्यं (पणिं दित्ति) वरणपञ्चकं मतिश्रुतावधिमनः पर्यायकेवलज्ञानावरणरूपमन्त- पञ्चेन्द्रियजातिः (मणुआउगइत्ति) मनुजशब्दस्य प्रत्येकं योगारायपशकं दानलाभभोगोपभोगवीर्यान्तरायाख्यं दर्शनचतुष्कं न्मनुजायुः (जिणत्ति) जिननाम (उचंति) उचैर्गोत्रमिति शब्दो चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षण-मित्येतासां क्षीणमोहचरमसमये द्वादशप्रकृति परिसमाप्तिद्योतक इति। कर्म०२ क०। पं० सं० एकस्मिन् छेदो भवति। गुणस्थानेषु, (उदयसत्तास्थानयोजनागुणट्ठाणशब्दे / बन्धोदयसत्ता(१३) तदनन्तरं क्षीणमोहत्वादित्येतत्प्रकृतिचतुर्दशकं पूर्वोक्त स्थानचिन्ता तत्संवेधश्च कम्भशब्दे / ये परिषहा यत्कर्मोदयनिमित्ताः पञ्चपञ्चाशतोऽपनीयते शेषैकचत्वारिंशत्तीर्थकरनामोदयाच तत्प्रक्षेपे इत्यादि परिसह शब्दे ! मारणान्तिक उदयसोढव्य इति वेयणा शब्दे) द्वाचत्वारिंशत्सयोगिकेवलिनि भवतीत्येतदेवाह। (सजो-गिबायालत्ति) (6) उदयहेतुं प्रदर्शयति स्पष्टम्।। दव्वं खेत्तं कालो, भवो य भावो य हेयवो पंच। तित्थुदयाउरला थिर-खगइदुगपरित्ततिगछसंठाणा।। हेउसमासेणुदओ,जायइसव्वाणपवईणं॥ अगुरुलधुवण्णचउनिमिण-तेअकम्माइसंघयण // 21 // ईदृक् सर्वासा प्रकृतीनां सामान्यतः पञ्च उदयहेतवस्तद्यथा द्रव्यं क्षेत्र ननु पञ्चपञ्चाशतो ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनच- कालो भवो भावश्च / तत्र द्रव्यं कर्मपुद्गलरूपं यदि चाबाह्यं किमपि तुष्कलक्षणप्रकृतिचतुर्दशकापनयत एकचत्वारिंशदेव भवति ततः तथाविधमुदयप्रादुर्भावनिमित्तं यद्वा श्रूयमाणं दुर्भाषितकथमुक्तं सयोगिनि द्विचत्वारिंशदित्याशङ्कयाह (तित्थुदयत्ति) भावापुद्गलद्रव्यक्रोधोदयस्य क्षेत्रमाकाशं भावः समयादिरूपो भवो तीर्थोदयात्तीर्थकरनामोदयादित्यर्थः / यतः सयोग्यादौ तीर्थकर मनुष्यादिभवः / भावो जीवस्य परितापविशेषः। एतेचनैकैकशउदयहेतवः नामोदयो भवति यदुक्तम् "उदएजस्ससुरासुर-नरवइनिवहेहिं पूइओ किन्तु समुदितास्तथा वा हेतुसमासेन उक्तस्वरूपाणां द्रव्यादीनां हेतुना होइ / तं तित्थयरं नाम, तसुविवागो हु के वलिणो" ततः समासेन समुदायेन जायतेसर्वासांप्रकृतीनामु-दयः केवलं कापि इत्यादि पूर्वोक्तैकचत्वारिंशति तीर्थकरनाम क्षिप्यते। जाता द्विचत्वारिंश-त्सा च सामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति-नहेतुत्वव्यभिचारः / उक्ता सयोगिनि भवतीति। (उरला थिरखगइदुग त्ति) द्विकशब्दस्य प्रत्येक उदयहेतवः। पं०सं०। योगात् औदारिकद्विकमौदारिकशरीर औदा-रिकाङ्गोपाङ्गलक्षणम् / उदयगामिणी स्त्री०(उदयगामिनी) उदयं सूर्योदयं गच्छति मुहूर्तादिना अस्थिरद्विकमस्थिराशुभाख्यम् / खगतिद्विकं शुभविहायोगत्य- व्याप्नोति गम्-णिनि-डीप-सूर्योदयावधिमुहूर्तादि-कालव्यापिन्यां शुभविहायोगतिरूपं (परित्ततिगत्ति) प्रत्येकत्रिकं प्रत्येकस्थिरशुभाख्यम् / तिथौ, कर्माऽनुष्ठाने उदयकाले, कियन्मानस्य ग्राह्य ता / तन्निर्णयो (छसंठाणत्ति) षट्संस्थानानि समचतुरस्रन्यग्रोधपरिमण्डलसादिवा- वैष्णवानां कालमाधवे ग्रन्थे। वाच०। मनकुब्जहुण्डस्व-रूपाणि संस्थानशब्दस्य च पुंस्त्वं प्राकृतलक्षणत्वात् उदयजिण पुं०(उदयजिन) भविष्यति सप्तमे तीर्थकरे, स च पूर्वभवे यदाह / पाणिनिः स्वप्राकुतलक्षणे लिङ्ग व्यभिचार्यपि (अगुरुलघुवन्न- शङ्खनामा श्रावकः सप्तममुदयजिनं वन्देजीवंच शङ्खनाम्नः श्रावकस्य / चउत्ति) चतुः शब्दस्य प्रत्येकं संबन्धात् अगुरुलघुचतुष्कमगुरु- प्रव०४६ द्वा०। लघूपघातपराघातोच्छ्वासाख्यं वर्णचतुष्कं वर्णगन्धरसस्पर्शरूपं उदयट्ठाण न०(उदयस्थान) उदयप्रकारे, 1 पं० सं०। (बन्धोदयसत्ता (निमिणत्ति) निर्माणम् / (तेयत्ति) तैजसशरीरम् / (कम्मत्ति) आश्रित्य उदयस्थानेषु भङ्गाः कम्मशब्दे) कार्मणशरीरम् / (आइसंहननं ति) प्रथमसंहननं वज्रऋषभनारा- उदयट्ठि(ण) त्रि०(उदयार्थिन) लाभार्थिनि, ''पण्णं जहा वणिए चसंहननमित्यर्थः॥ उदयट्ठि, आयस्स हेउं पगरेंति संग" सूत्र०२ श्रु०६ अ०। दूसरसूसरसाया, साएगयरं च तीसवुच्छेओ। उदयण न०(उदयन) उद्-इ-भावे-ल्युट्-उदये, समाप्तौ च / बारस अजोगिसुभगा-इज जसन्नयरवेयणिअं|२१|| अगस्त्यमुनौ, कुसुमाञ्जलिप्रभृतिग्रन्थकारके स्वनामख्याते आचार्ये दुःस्वरं सुस्वरं सातं च सुखमसातं च दुःखं सातासाते तयोरेक | च / वाच० / उदनोऽप्याह / नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य तरमन्यतरत्सातं वा असातं वेत्यर्थः / ततः एतासां त्रिंशतः प्रकृतीनां साधनत्वावस्थितिशङ्कितप्रतिपक्षत्वादिति। र०।मुमुक्षुकर्मव्यापारतन्त्रं सयोगिकेवलिन्युदयव्यवच्छेदः / तत्रैकतरवेदनीयं यदयोगिकेवलिनि तत्वज्ञानवृत्ति नवेति विप्रतिपत्तिविधिको-टिरुदयनाचार्याणाम् / न० / वेदयितव्यं तत्सयोगिकेवलियरेमसमये व्युच्छि-नोदयं भवति (14) वीणावत्सराजे, उत्त०३अ०। पुनरुत्तरत्रोदयाभावात् दुःख रसुस्वरनाम्नोस्तुभाषापुद्गलविपाकित्वा (तत्कथा चैवम्।) द्वाग्योगिनामेवोदयः शेषाणां पुनः शरीरपु-गलविपाकित्वात् | जइणं मंते ! पंचमस्स अज्झयणस्स उक्खेवओ एवं खलु