________________ उदगरयण ५०२-अभिधानराजेन्द्रः - भाग 2 उदय उदगरयण न०(उदकरत्न) उदकमेव रत्नमुदकरत्नम् / उदक-जातो, उ० / उत्पत्तौ,-विशे०) ज्योतिषोक्ते राशेरुदयरूपे लग्ने, आधारे अच् / उत्कृष्ट, "अम्मेहिं इमस्स वम्मियस्स पढमाए वम्माएभिण्णाए उल्ले "यैर्यत्र दृश्यते भास्यान् स तेषामुदयःस्मृतः" इत्युक्त लक्षणे उदगरयणे अस्सादिए" भ०१५ श०१ उ०|| रवेदृष्टियोग्यस्थाने, उदयाचले, पूर्वपर्वते, वाच० / कर्मपुद्गलानां उदगरसपुं०(उदकरस) जलरसे, तओ समुद्दा पगईए उदगरसेणं पण्णत्ता यथास्थितिबद्धानामबाधाकालक्षयेणापवर्तनविशे-षतो वा तं जहा कालोदे, पुक्खरोदे, सयंभूरमणे, स्था०३ ठा० 1 उ०.। उदयप्राप्तानामनुभवने, विपाकवेदने, क०प्र०। कर्म०। दश० प्रव०। "अप्पेगइयाउ उदगुस्सेणं पण्णत्ता" जं०१ वक्ष०॥ उदयावलिकाप्रविष्टानां कर्मपुद्गलानामुद्भूतसमर्थ-तायाम्, उदग(दग)लेव पुं०(उदकलेप) नावि प्रमाणजलावगाहने, "अंतो आ०म०प्र०। विपाके,-दश०१ अ०। मासस्स तओ दगलेवे करेमाणे सबलो" स०।दशा०। जललेपे, "बहु (1) प्रकृत्युदयः तत्र नानात्वं च। परियावण्णे पाणीसु उदगलेवे तहप्पगारे असणं जाव पडिगाहेज्जा'' (2) जघन्योत्कृष्टस्थित्युदयः। आचा०२ श्रु०१ अ०११ उ०। (3) अनुभागोदयः। उदगवत्थि स्त्री०(उदकवस्ति) जलभृद्भुतौ, जलाधारचर्ममयभाजने, (4) प्रदेशोदयनिरूपणावसरे साद्यनादिप्ररूपणास्वामित्वं / "उदगवत्थिं परामुसइ" ज्ञा०१८ अ०। (5) कस्मिन्गुणस्थाने कियत्यः प्रकृतयो भगवतः क्षीणाः। उदगवद्दलय न०(उदकवादलक) भाविरेणुसंतापोपशान्तये जलवर्षके (6) उदयहेतुः। वार्दसलके, आ०म० द्वि०। (1) तद्वक्तव्यता चैवं तत्र प्रकृत्युदयो यथाउदगविंदु पुं०(उदकविन्दु) जललवे, पंचा०४ विव०। उदओ उदीरणाए, तुल्लो मोत्तूण एकचत्तालं। उदगवेग पुं०(उदकवेग) उदकरये "तिक्खम्मि उदगवेगे विसमम्मि आवरणविग्घसंजलण-लोभवेए यदिहिदुगं॥३८८|| विजलम्मि वचंतो" व्य०प्र०१ उ०॥ आलिगमहिगं वेएति,आउग्गणं अप्पमत्तावि। उदगसंभारणिल न०(उदकसंभारणीय) बालकमुस्तादौ, उद- वेयणियाणि दुयदुसमय-तणुपज्जत्ता दायनिहाउ॥३८॥ कवासादौ,"हठ्ठतुढे बहुहिं उदगसंभारणिज्जेहिं, ज्ञा०१३ अ०) मणुयगइजाइतसवा-यरं च पञ्जत्तसुभगमापनं / / उदगसत्थन०(उदकशस्त्र) उदकंशस्त्रमदकमेव शस्त्रम्। अप्का यारक्षके जसकित्तिमुच्चगोत्तं-पंचाजोगिकेइ तित्थयारं॥३६०।। स्वकायपरकायशस्ने, आचा०१ श्रु०१ अ०३उ०। उदय उदीरणायाः तुल्यः किमुक्तं भवति उदीरणायाः प्रकृत्यादयः उदगसिहा स्त्री०(उदकशिखा) वेलयाम्, स्था० 10 ठा०। प्रागुक्ता या च साधनादिप्ररूपणा यच स्वामित्वमेतत् सर्वमन्यूउदग(दग)सीमय पुं० [उदक (दक)सीम] उदक (दक)स्य नातिरिक्तमुदयेऽपि द्रष्टव्यम् / उदयोदीरणयोः सहभावित्वात्। तथाहि शीताशीतोदपानीयस्य सीमा यत्रासौ उदक (दक) सीमः मनः यत्र उदयस्तत्रोदीरणा यत्र उदीरणा तत्रोदयः किं सर्वत्रा-प्येवमिति चेत् शिलाकस्य बेलन्धरनागराजस्यावासपर्वते,जी०३ प्रति० (तद्वक्तव्यता उच्यते। अत आह। मुक्त्वा एकचत्वारिंशत् प्रकृती-नामासामुदीरणावेलन्धरशब्देवक्ष्यते) मन्तरेणापि कियत् कालमुदयस्य प्राप्यमाणत्वात् / तथाहि उदग(दग)हारा स्त्री०(उदकधारा) उदकविन्दुप्रवाहे, ज्ञा०६ अ०/ ज्ञानावरणपञ्चकं दर्शनावरचतुष्टयान्तरपञ्चकसंज्वलनलोभवेदत्रयउदगुप्पीलास्त्री०(उदकोत्पीला) तडागादिषु जलसमूहे, ||भ०| ३श० सम्यक्त्वसमग्रमिथ्यात्वरूपा विंशतिः प्रकृतीः स्वस्वोदयपर्यवसाने आवलिकामा कालमधिकृत्य वेदयन्ति / उदीरणामन्तरेणाऽपि ६उ०॥ केवलेनोदयेनावलिकामानं कालमनुभवन्तीत्यर्थः // तचावलिकामानं उदग्ग त्रि०(उदग्र) उद्गतमगं यस्य / उन्मेत्त, स्था० 4 ठा० / / त्रयाणं वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ उन्नतपर्यवसाने, भ०२श०१ उ०। उत्त०। उत्कटे, उत्त०१४ अ01 आवलिकाशेषायाम्शेषाणां स्वस्वसत्तापर्यवसाने।तथा चतुर्णामप्यायुषां प्रधाने, "जहा से तिक्ख दाडे, उदग्गे दुप्प हंसए" सीहेमियाण पवरे एवं स्वस्वपर्यवसाने आवलिकामानं कालमुदय एव भवतीति नोदीरणा हवइ बहुस्सुए उत्त०१३ अ०। मनुष्यायुवेदनीययोर्वा प्रमत्ता-प्रमत्तसंयतप्रभृतय उदीरणामन्तरेणापि उदग्गचारित्ततव पुं०,स्त्री(उदग्रचारित्रतपस्) उदग्रं प्रधानेसा-ध्वाचार केवलेनैवोदयेन वेदयन्ते न तथा तनुपर्याप्ताः शरीरपर्याप्त्या पर्याप्ताः सर्वविरतिलक्षणं दशविधरूपं चारित्रतपो द्वादशविधं यस्य स सन्तो द्वितीयस्य समयादारभ्य शरीरपर्याप्त्यनन्तरसमयादारभ्य उदग्रचारित्रतपाः। प्रधानचारित्रतपस्के, "चित्तो विकानेहिं विरत्तकामो, इन्द्रियपर्याप्ति-चरमसमयं यावत् उदीरणामन्तरेणापि केवलेनैवोदयेन उदग्गचारित्ततवो महेसी, उत्त०१३ अ०॥ निद्राः पञ्चापि वेदयन्ते। तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याउदत्त पुं०(उदात्त) उद्-आ०दा०क्त, वर्णोत्पत्तिस्थानेषु उच्चैरुच्चा-रिते तसुभंगादेययशः कीयुबैर्गोत्ररूपाप नवप्रकृतियोगिके वलिन स्वरे, तद्युक्ते, त्रि०। "अविकत्थनः क्षमावानतिगम्भीरो महाबलः / उदीरणामन्तरेण स्वकालं यावत् केवलिनि नैवोदयेन वेदयन्ते / तथा स्थेयान् निगूढमानो, धीरो दात्तो दृढव्रतः कथितः" सा० द, उक्ते तनुपर्याप्ताः शरीरपर्याप्तापर्याप्ताः सन्तो द्वितीयस्य समया-दारभ्य (पूर्वपदलोपेन) नायकभेदे, वाच०। कर्तरिक्तः। उदारे अयं निजः परो शरीरपर्याप्त्यनन्तरसमयादारभ्य इन्द्रियपर्याप्तिचरमसमयं यावत् वेति, गणनां लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥षो० उदीरणामन्तरेणापि। क०प्र०। 14 विव०। महति, समर्थे, दातरि, च त्रि०। भावे क्त, दाने, वाद्यभेदे, होइ अणाइअणंतो, अणिसंतो धुवोदयाणुदओ। अलङ्कारभेदेच। वाच०1 साइसपनवसाणो, अधुवाणं तदयमिच्छस्स।। उदत्ताभ पुं०(उदात्ताभ) गौतमगोत्रविशेषभूते पुरुषे, तत्प्रवर्तिते गोत्रे, ईदृक् प्रकृतयो द्विधा तद्यथा ध्रुवोदया अध्रुवोदयाश्च / तत्र कर्मप्रतत्र जाते च। "ते उदात्ताभा" स्था०७ ठा०। कृतिका उदयचिन्ताया मप्यष्टपञ्चादशादधिकं प्रकृतीनां शतं मन्यते उदय पुं०(उदय) उद्० इ० अच् प्रादुर्भाव, आचा० 1 श्रु० 106 / अत ऊर्ध्व वा करणाष्टकपरिसमाप्तेः कर्मप्रकृतिभिः प्रायो व