________________ उदगणाय 500- अमिधानराजेन्द्रः - भाग 2 उदगणाय परियाणइ तुसिणीए संचिठ्ठह तए णं से जियसत्तू राया अण्णया कयाइ पहाए जाव विभूसिए आसंखधवरगए महया भडचड-1 गरआसवाहणिया णिज्जायमाणे तस्स फरिहोदयस्स अदूरसामंते णं बीइयइ तए णं जियसत्तू राया तस्स फरिहोदगस्स अभिभूए समाणे सएणं उत्तरिजेणं आसगंपिहेइ एगंतं अवक्कमइ अवकमइत्ता ते बहवे राईसरजावपभिइओ एवं बयासी। अहो णं देवाणुप्पिया इमे फरिहोदए अमणुण्णे बण्णेणं गंधेणं रसेणं फासेणं से जहाणामए अहिमडेइवाजाव अणामत्तराए चेव तएणं ते राईसरप्पमिइए जाव एवं बयासी। तहेवणं सामी जणं तुम्भे एवं वयह अहोणं इमे फरिहोदए अमणुण्णे वण्णेणं गंधेणं रसेणं फासेणं से जहा णामए अहिमडेइवा जाव अमणामतराए तएणं से जियसत्तू राया सुबुद्धि अमचं एवं बयासी अहोणं सुबुद्धि इमे फरिहोदए अमणुण्णे वण्णेणं गंधेणं रसेणं फासेणं से जहाणामए अहिगडेति वा जाव अमणा मतराए तएणं सुबुद्धि अमचे जाव तुसिणीए संचिठ्ठइ तएणं से जियसत्तू राया सुबुद्धि अमचं दो पि तचं पि एवं वयासी अहोणं तं चेव तएणं से सुबुद्धी अमचे जियसत्तुणा रण्णा दोचंपि तचंपि एवं वुत्ते समाणे एवं वयासी णो खलु सामी अम्हं एयंसि फरिहोदगंसि केइ विम्हए एवं खलु सामी सुन्भिसहावि पोग्गला दुब्भिसहत्ताए परिणमंति तं चेव पओगवीससा परिणया वि यणं सामी पोग्गला पण्णत्ता तएणं जियसत्तू राया सुबुद्धि अमचं एवं वयासीमाणं तुम देवाणुप्पिया अप्पाणं च परं च तदुभयं च बहुहि य असब्भावु-भावणाहि मिच्छित्ताभिणिवेसेणय बुग्गाहेमाणे वुप्पायमाणे विहराही। तएणं सुबुद्धिस्स अमचस्स इमेयारूवे अज्झथिए समुप्पज्जित्था अहो णं जियसत्तू राया संते तचे तहिए अवितहे संभूए जिण पण्णत्ते भावे णो उवलभंते तंसेयं खलु ममजिय-सत्तुस्स रण्णो सत्ताणं तचाणं तहियाणं अवितहाणं संभूयाणं जिण पणत्ताणं भावाणं अभिगमणट्ठयाए एयमढे उवायणा वेत्तए एवं संपेहेइ संपेहेइत्ता तिपत्तिएहिं पुरिसेहि सद्धिं अंतरावणाओ णवघडए गिण्हइश्त्ता संज्झाकालसमयंसि पविरलमणुसंसि णिसंत पडिणिसत्तंसि | जेणेव फरिहोदए तेणेव उवागच्छइ उवागच्छइत्तातं फरिहोदगं गिण्हावेइ णवएसु घडएसु परिक्खवावेइ 2 त्ता सज्जक्खारं पक्खिवावेइ लंछियमुहिए कारावेइ सत्तरत्तं परिवसावेइ दोचंपि णवएस घडएसु गालावेइ २त्ता णवएसु घडएसु पक्खिवावे रत्ता सज्जक्खारं पक्खिवा-वेइ रत्ता लंछिय मुहिय कारोवे सत्तरत्तं परिवासावेइ२त्तातचंपिणवएसुघडएसुजाव संवसावेइ 2 त्ता एवं खलु एएणं उवाएणं अंतरा गलाविमाणे अंतरापक्खिवावेमाणे अंतरा अवसावेमाणे 2 सत्तसत्तए राइंदिइं परिवसावेइ २त्तातएणं से फरिहोदए सत्तयंसि 2 परिणममाणंसि उदगरयणे जाए यावि होत्था / अच्छे पत्थे जचे तणुए फालियवण्णाभे वणे णं उववेए 4 आसायणिजं जाव सव्विंदियगायपल्हायणिज्जं तएणं सुबुद्धी अमचे जेणेव से उदगरयणे तेणेव उवागच्छइरत्ता करयलंसि आसादेइ तं उदगरयणं वण्णेणं गंधेणं रसेणं फासेणं उववेयं आसायणिज्जं जाव सविंदियगायपल्हायणिज्जं जाणित्ता हट्ठतुढे बहुहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेइ२ त्ता जियसत्तुस्स रण्णो पाणियधारियं पुरिसं सद्दावेइ २त्ता एवं वयासी तुमं णं देवाणुप्पिया इमं उदगरयणं गिण्हाहिं 2 जियसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेइतएणं से जियसत्तू राया पाणियधरए पुरिसे सुबुद्धिस्स अमचस्स एयमटुं पणिसुणेइ 2 ता तं उदगरयणं गिण्हइ 2 ता जियसत्तुस्स रण्णो भोयणवेलाए उवट्ठवइ तए णं से जियसत्तू राया तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा जाव विहरइ जिमियमुत्तुत्तरागए वि यणं जाव परम सुइभूए तंसि उदगरयणंसि जाव विम्हएते बहवे राईसरजांव एवं वयासी। अहो णं देवाणुप्पिया इमे उदगरयणे अच्छे जाव सव्विंदियगायपल्हायणिज्जे तए णं ते बहवे राईसर जाव एवं वयासी तहेणं सामी जणं तुब्भे वयह जाव तं चेव पल्हायणिजे तए णं जियसत्तू राया पाणियधरय पुरिसं सद्दावेइ २त्ता एवं वयासी एसणं देवाणुप्पियाउदगरयणे कओ आसादिए तएणं से पाणिधरए जियसत्तू रायं एवं वयासी एस णसामी मए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइएतएणं जियसत्तू राया सुबुद्धि अमचं सद्दावेइ 2 त्ता एवं वयासी / अहो णं सुबुद्धो अहं तव अणिढे 5 जेणं तुम ममं कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं ण उवट्ठवेसि तएणं तुमे देवाणुप्पिया उदगरयणेकओ उवलद्धे तएणं सुबुद्धो अमचे जियसत्तू राय एवं वयासी एस णं सामी सफरिहोदए तएणं से जियसत्तू राया सुबुद्धी अमचं एवं वयासी केणं कारणेणं / सुबुद्धी अमचे एस फरिहोदए तएणं सुबुद्धी अमचे जियसत्तू राय एवं बयासी एवं खलु सामी तुम्हे तइया मम एवमाइक्खमणस्स एयम8 णो सद्दह तए णं मम इमेयारूवे अज्झत्थिएचिंत्तिए पत्थिए मणोगए संकप्पे समुपञ्जित्था / अहो णं जियसत्तू राया संते जाव भावे णो सद्दहइणोपत्तियइणोरोयइत्तितं सेयं खलु मम जियसत्तुस्स रण्णो संताणं जाव संभूयाण जिणपण्णत्ताणं भावाण अभिगमणट्ठयाए एयमहूं उवायणावेत्तए एवं संपेहेइ २त्ता एवं चेव जाव पाणियधरियं पुरिसं सद्दावेइ २त्ता एवं वयासी तुम णं देवाणुप्पिया उदगरयणं जियसत्तुस्स रण्णो भोयणवेलाए उवणेहि तं एएणं कारणेणं