SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ उदगगब्भ 766 - अभिधानराजेन्द्रः - भाग 2 उदगणाय दस्य वा गर्भ इव गर्भः। स्या० 4 ठा०। कालान्तरेण जलप्रवर्षणहेतौ ___ एवं खलु जंबू तेणं कालेणं तेणं समएणं चंपाणामंणयरी होत्था। पुद्गलपरिणामे, भ०२ श०५ उ०॥ पुण्णभद्दे चेइए तीसेणं चंपाए णयरीए जियसत्तू णामं राया चत्तारि उदगगम्भा पण्णत्ता तंजहा हेमगा अब्भसंघडा होत्था। तस्स णं जियसत्तुस्स रण्णो धारिणी णामं देवी होत्था। सीओसिणापंचरूविया॥ अहीणसुकुमाल जाव सुरूवा तस्स णं जियसत्तुस्स रण्णो पुत्ते दकस्योदकस्य गर्भाइव गर्भा दकगर्भाःकालान्तरे जलवर्षणस्य हेतवः धारिणीए अत्तए अदीणसत्तू णामं कुमारे जुवराया वि होत्था / तत्संसूचका इति तत्त्वमिति / अवश्यायः क्षपाजलं महिका धूमिका सुबुद्धी अमचे जाव रज्जधूरा चिंतए समणोवासए अभिगयजीशीतान्यात्यन्तिकानि एवमुष्णो घर्म एते हि यत्र दिने वाजीवे तीसेणं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे फरिहोदए यावि होत्था / मेयवसामंसरुहियपूयपडलपोचडे उत्पन्नास्तस्मादुत्कर्षणाव्याहताः सन्तःषभिर्मासैरुदकं प्रसुवते अन्यैः मयगकलेवरसंछण्णे अमणुण्णे वण्णे णं जाव फासेणं जे जहा पुनरेवमुक्तम् / “पवनाभ्रवृष्टिविद्यु-द्रर्जितशीतोष्णरस्मि परिवेषाः / णामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणिट्ठकिजलमत्स्येनसहोक्तो, दशधा चाम्बुप्रजनहेतुः॥१॥' तया-शीतवाताश्च मिणवा वण्णदुरभिगंधकिमिजालाउले संसत्ते असुइविगयवीबिन्दुश्व, गर्जितं परिवेषणम् / सर्वगर्भेषु शंसन्ति, निर्गन्थाः भच्छदरसणिजे भवेयारूवे सिया। णो इणडे समढे एत्तो अणिसाधुदर्शनाः / / 2 / / तथा-सप्तमे सप्तमे मासे, सप्तमे सप्तमेऽहनि / गर्भाः द्वतराए चेव जावगंधेणं पण्णत्ते। तएणं से जियसत्तू राया अण्णया पाकं नियच्छन्ति, यादृशास्तादृशं फलम्॥१॥" हिमं तुहिनंतदेव हिमकं कयाइं हाए कयवलिकम्मे जाव अप्पमहग्घाभरणातस्यैते हैमकाः हिमपातरूपा इत्यर्थः / / (अब्भसंघउत्ति) अभ्रसंसृतानि लंकियसरीरे बहुहिं राईसर जाव सत्थवाहपभिईहिं सद्धिं मेधैराकाशाच्छादना-नीत्यर्थः आत्यनिन्तके शीतोष्णे पञ्चानां रूपाणां भोयणमंडवंसि भोयणवेलाए सुहासणणिसण्णे विपुलं असणं गर्जितविद्युज-लवाताभ्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते 5 भुजेमाणा जाव विहरइ / जिमिवयभुत्तुत्तरागए जाव सुइभए पञ्चरूपिका उदकगर्भा इह मतान्तरमेवम् / 'पौष समार्गशीर्षे , तंसि विपुलंसि असणं 4 जाव विम्हएते बहवे ईसर जाव पमिई संध्यारागाम्बु-दासपरिवेषाः / नात्यर्थं मार्गशिरे, शीतं एवं वयासी अहोणं देवाणुप्पिया इमे मणुण्णे असणं 4 वण्णेणं पौषेऽतिहिमपातः / / 1 / / माघे प्रवलो वायु-स्तुषारक लुषद्युती उववेए जाव फासेणं उववेए अस्सायणिजे विस्सायणिज्जे रविशशाङ्कौ / अतिशीतं सघनस्य च, भानोरस्तोदयौ धन्यौ / / 2 / / पीणणिज्जे दीवणिजे सव्विंदियगायपल्हायणिजे तए णं ते बहवे फाल्गुनमासे रूक्ष-श्वण्डः पवनोऽभ्रसंप्लवाः स्निग्धाः / परिवेषाश्च राईसर जावप्पभिईओ जियसत्तूरायं एवं बयासी तहेवणं सामी सकलाः, कपिलस्ताम्रो रविश्च शुभः॥३॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः जणं तुम्भे वयह अहोणं इमे मणुण्णे असणं पाणं खाइमं साइमं शुभाः सपरिवेषाः। घनपवनसलिलविद्युत्स्तनितैश्चहिताय वैशाख बण्णेणं उववेए जाव पल्हायणिजे तए णं जियसत्तू राया सुबुद्धी इति ||4" तानेव मासभेदेन दर्शयति 'माहे उ हेडमा गभा, फग्गुणे अमचं एवं वयासी अहो णं सुबुद्धि अमचे इमे मणुण्णे असणं अब्भसंघडा। सीओसिणाओय चित्ते, वइसाहे पंचरूविया।।१॥" स्था० पाणं खाइमं साइमं जाव पल्हायणिज्जे तए णं सुबुद्धी अमच्चे 4 ठा०। तस्य कालस्थितिः कायट्टिइशब्दे) जियसत्तू रायस्स य एयमलृ णो आढाहं णो परियाणाई जाव उदगजीव पुं०(उदकजीव) उदकमेव जीवः / उदकरूपे जीवे, तुसिणीए संचिट्ठइ। तएणं जियसत्तू राया सुबुद्धी अमचं दोचंपि सचित्ताप्काये, आचा०१ श्रु०१ अ०२उ० (आउक्कायशब्दे विषय उक्तः) तबंपि एवं वयासी अहो णं सुबुद्धी अमच्चे इमं मणुण्णे तं चेव उदगजोणिय पुं०(उदकयोनिक) उदकं योनिरुत्पत्तिस्थानं येषां ते, जाव पल्हायणिज्जे तए णं सुबुद्धी अमचे जियसत्तुणा दोचंपि 'जलसंभवेषु जीवेषु, "इहेगतिया सत्ता उदगजोणिया उदगसंभवा" तचं पि एवं वुत्ते समाणे जियसत्तू रायं एवं वयासी / णो खलु सामी अहं एयंसि मणुण्णंसि असणं पाणं खाइमं सूत्र०२ श्रु०३ अ०॥ साइमंसि केइ विम्हए एवं खलु सामि सुटिमसहा वि पोग्गला उदकस्य योनयः परिणामकारणभूता उदकयोनयस्त एवोदक दुब्मिसत्ताए परिणमंति, दुब्भिसद्दा विपोग्गला सुटिमसद्दत्ताए योनिकाः / उदकजननस्वभावेषु,"णो बहवे उदगजोणिया जीवा य परिणमंति सुरूवा वि पोग्गला दुरूवत्ताए परिणमति / पोग्गला य उदगत्ताय वक्कमंति" स्था०३ ठा०३उ०॥ दुरूवा विपोग्गला सुरूवत्ताएपरिणमंति। सुन्भिगंधा वि पोग्गला उदगणाय न०(उदकज्ञात) उदकं नगरपरिखाजलं तदेव ज्ञातमु दुभिगंधत्ताए परिणमंति 1 दुडिभगंधा वि पोग्गला दाहरणमुदकज्ञातम् / ज्ञाताधर्मकथायाः प्रथमश्रुतस्य द्वादशाऽध्य सुब्भिगंधत्ताए परिणमंति, सुरसा वि पोग्गला दुरसत्ताए यनोक्ते उदाहरणे, तत्प्रतिपादकेऽध्ययनेच।ज्ञा०१ श्रु०१ अ० आ००। परिणमंति, दुरसा वि पोग्गला सुरसत्ताए परिणमंति / आव०। तच्चैवं। सुहफासा वि पोगला दुहफासत्ताए परिणमंति, दुहफासा वि जइ णं भंते समणे णं भगवया महावीरेणं जाव संपत्ते णं पोग्गला सुहफासाए परिणमंति। पओगवीससा परिणया विय एक्कारसमस्स णायज्झयणस्स अयमढे पण्णत्ते / बारसमस्सणं णं सामीपोग्गला पण्णत्ता तए णं से जियसत्तू राया सुबुद्धिस्स मंते समणे णं भगवया महावीरेणं जावसंपत्ते णं के अद्वे पण्णत्ते। अमबस्स एवमाइक्खमाणस्स 4 एयमटुं णो अड्डाइ णो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy