SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ उदग 798 - अभिधानराजेन्द्रः - भाग 2 उदगगब्भ सन्तीति वैदेही / स एवंभूतो नमी राजा अशनादिकमभुक्त्वा भोयणं भोचा, मणुण्णं सयणासणं। मणुण्णंति अगारसि, मणुण्णं झायए सिद्धिमुपगतस्तथा रामगुप्तश्च राजर्षिराहारादिकं भुक्त्वैव भुञ्जान एव मुणी।।१।।तथा मृद्वी शय्या प्रातरुत्थाय पेया, भुक्तमध्ये पानकं चापराहे। सिद्धि प्राप्त इति / तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः / / 11 / इत्यतो नारायणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति // 2 // मनोज्ञाहारविहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्व अपिच मुक्त्यवाप्तिरतः स्थितमेतत्सुखेनैव सुखावाप्तिर्न पुनः कदाचनापि असिले देवले चेव,दीवायणमहारिसी। लोचादिना कायक्लेशेन सुखावाप्तिरिति। स्थितम् इत्येवं व्यामूढमतयो पारासरे दगभोचा, वीयाणि हरियाणि य||३|| ये केचनशाक्यादयस्तत्र तस्मिन्मोक्षमार्गप्रस्तावेसमुपस्थिते आराज्जातः एते पुष्वं महापुरिसा, आहिता इह संमता। सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये भोचा बीओदगं सिद्धा, इति मेयमणुस्सुअं॥४॥ परिहरन्ति। तथाच। परमंच समाधिज्ञानदर्शन-चारित्रात्मकं येत्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति / तथाहि / यत्तैरभिहितं असिलो नाम महर्षिर्देवलो द्वैपायनश्च तथा पराशराख्य इत्येवमा-दयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा इति श्रूयते // 3 // एतदेव कारणानुरूपं कार्यमिति तन्नायमेकान्तो यतः शृङ्गाच्छरो जायते गोमयावृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति / यदपि दर्शयितुमाह। (एते इत्यादि) एते पूर्वोक्ता नम्यादयो महर्षयः (पूर्वमिति) मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विसूचिपूर्वस्मिन्काले त्रेताद्वापरादौ महापुरुषा इति प्रधानपुरुषा आसमन्तात् कादिसम्भवाद्यभिचारीति। अपिचेदं वैषयिकं सुखं दुःखप्रकार-हेतुत्वात् ख्याताः प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगताः इहाप्याहितप्रवचने ऋषिभाषितादौ केचन संमता अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या सुखाभासतया सुखमेव न भवति / तदुक्तम् / दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः। उत्कीर्णवर्णवदवा प्रोचुस्तद्यथा एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया पंक्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयो-गात् // 1 // इति भारतादौ पुराणे श्रुतम् // 4 // कुतस्तत्परमानन्दरूपमस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं एतदुपसंहारद्वारेण परिहरन्नाह।। भवति यदपि लोचभूशयनभिक्षाटनपरपरि-भवक्षुत्पिपासादशमतत्थ मंदा विसीयंति, बाहच्छिन्नाव गहमा। शकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदप्यल्पसत्वानामपपिट्ठतो परिसप्पंति, पिट्ठसप्पीच संभमे // 5 // रमार्थदृशां महापुरुषाणां तुस्वार्थाभ्युपगम-प्रवृत्तानां परमार्थचिन्तकानां इहमेगे उभासंति, सातं सातेण विज्जती। महासत्वतया सर्वमेवैतत्सुखायैवेति। तथा चोक्तम्।तणसंथारनिविण्णो जे तत्थ आरिअंमग्गं, परमं च समाहिए॥६|| वि, मुनिवरो भट्ठरागमयमोहो / जं पावइ मुत्तिसुहं, कत्तो तं चकवट्टी (तत्थेत्यादि) तत्र तस्मिन् कुश्रुत्युपसर्गोदये मन्दा अज्ञा नाना- वि।।१।। तथा / सख्यं दुष्कृतसंख्यया च महतां क्षान्तं पदं वैरिणः, विधोपसाध्यां सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठानेन कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा॥सर्वत्यागमहोत्सवाय मरण पुनरेतद्वदन्त्यज्ञाः। तद्यथा येषां सिद्धिगमनमभूत् तेषांकुतश्विन्नि-मित्तात् जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुत जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्रा-णामेव इति / / 1|| अपिचैकान्तेन सुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसारावल्कलचीरिप्रभृतीनमिव सिद्धिगमनमभूत् न पुनः कदाचि-दपि भावः स्यात्तया स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतैस्तसर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभोगेन त्रैवोत्पत्तिः स्यात्तथा नारकाणां च पुनर्दुःखानुभवात्तत्रैवोत्पत्तेर्न नानागत्या जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते। विषीदने दृष्टान्तमाह। वहनं वाहो विचित्रता संसारस्य स्यान्नचैतत् दृष्टमिष्ट चेति॥६|| सूत्र०१ श्रु०८ अ० भारोदहनं तेनच्छिन्नाः कर्षितास्त्रुटिता रासभा इव विषीदन्ति / यथा (उदकस्य विषयान्तराणि आउक्काय शब्दे उक्तानि) भविष्यति सप्तमे रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति एवं ते प्रोज्झ्य संयमभारं तीर्थकरे, स०। वनस्पतिविशेष, यथोक्तम् "उदए अवए पणए इत्यादि" शीतलविहारिणो भवन्ति / दृष्टान्तान्तरमाह / यथा पृष्टसर्पिणो दश० 8 अ०। प्रज्ञा०। जलाशयमात्रे, भ०१ श०८ उ० / 'मेदायंगोत्रे, भग्रगतयोऽग्न्यादिसंभ्रमे सत्युभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य स्वनामख्यातेपेढालपुत्रे, पापित्यीये निर्ग्रन्थे, पृष्टतः पश्चात्परिसर्पन्ति नाग्रगामिनो भवन्त्यपि तु तत्रैवाग्न्यादिसंभ्रमे अहेणं उदए पेढालपुत्ते भगवं पासावचिने णियढे मेयजे गोत्तेणं, विनश्यन्त्येवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न पासावगियो पुच्छियाइओ अज्ज गोयम उदगो सावग-पुच्छा मोक्षगतयो भवन्त्यपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत धम्म सोउ कहियम्मि उवसंता / सूत्र०२ श्रु०७ अ01 इति॥५। मतान्तरं निराकर्तु पूर्व-पक्षयितुमाह (इहमेगे इत्यादि) इहेति / (उदकस्य गौतमस्वामिनं प्रति प्रश्नः पच्चक्खाणशब्दे वक्ष्यते) मोक्षगमनप्रस्तावे एके शाक्यादयः स्वयूथ्या वा लोचादिनोपतप्ताः / तद्विषयकत्वेन तत्रैवोपन्यसिप्यमाणत्वात् अयं सेत्स्यति / / सूत्रतुशब्दः पूर्वस्मात् शीतोदकापरिभोगाद्विशेषमाह।भाषन्ते ब्रुवते। मन्यन्ते कृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहित स्तद्यथा-उदकच इति क्वचित्पाठः / किं तदित्याह सातं सुखं सातेन सुखेनैव विद्यते नामानगारः पेढालपुत्रः पार्श्वजिनशिष्यो योऽसौ राजगृहनगरबाभवतीति / तथाच वक्तारो भवन्ति / "सर्वाणि सत्वानि सुखे हिरिकाया नालन्दाभिधानाया उत्तरपूर्वस्यां दिशि हस्तिद्वीपवन-खण्डे रतानि,सर्वाणि दुःखाच्च समुद्विजन्ति तस्मात्सुखार्थी सुखमेव दद्यात्, व्यवस्थितस्तदेकदेशस्थं गौतम संशयविशेषमापृच्छय विच्छिन्नसुखप्रदाता लभते सुखानि''||१| युक्तिरप्येवमेव स्थिता / यतः संशयःसन् चातुर्यामं धर्म विहाय पञ्चयाम धर्म प्रतिपेदे इति / / सच कारणानुरूपं कार्यमुत्पद्यते। तद्यथा शालिबीजाच्छाल्य-ड्कुरो जायते उत्सर्पिण्यां सप्तमस्तीर्थकरो भविष्यति, स० / कालोन यवा कुर इत्येवं प्रीत्यात्मसुखान्मुक्तिसुखमुपजायते नतु | दायिप्रभृतिष्वेकादशस्वन्ययूथिकेषु चतुर्थे, भ०७ श०१० उ०) लोचादिरूपात् दुःखादिति। तथा ह्यागमेऽप्येवमेव व्यवस्थितम्॥ मणुण्णं | उदग(दग)गब्भ पुं०(उदक गर्भ) (उदक स्य) दक स्यो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy