________________ उत्तरडभ० 764 - अभिधानराजेन्द्रः - भाग 2 उत्तरमहुरा पर्वतस्याष्टमकूटस्योत्तरार्द्धभरतकूटस्य स्वामिदेवेच। जं०१ वक्षा प्रशस्ताप्रशस्तभेदात् द्विधा / अगुरुलधूपघातपराघातातपोद्योतोच्छउत्तरडभरहकूडन०(उत्तरार्द्धभरतकूट) जम्बूद्वीपेवैताठ्यपर्वत-स्याष्टमे वासप्रत्येकसाधारणत्रसस्थावरशुभाशुभगदुर्भगसुस्वरदुः स्वरसूक्ष्मकूटे, उत्तरार्द्धभरतनाम्नो देवस्य वासभूतं कूटमुत्तरार्द्धभरतकूटम् बादरपर्याप्तकापर्याप्तकस्थिरास्थिरत्वानादेयायशः कीर्त्ययशः मध्यमपदलोपी समासः / तदधिपे च / जं० 1 वक्ष० / (अस्य कीतितीर्थकरनामानि प्रत्येकमेकविधानीति। गोत्रमुच्चनीचभेदात् द्विधा / मानादिवैताठ्यपर्वतवक्तव्यतायां वक्ष्यते) अन्तरायंदानलाभभोगोपभो-गवीर्यभेदात्पञ्चधा। आचा०१श्रु०२ अ० उत्तरडभरहा स्त्री०(उत्तरार्द्धभरता) उत्तरार्द्धभरतकूटस्य स्वा-मिन 130 // उतरार्द्धभरतकूटनाम्नो राजधान्याम् / / जं०१ वक्ष०। उत्तरपञ्चच्छिमिल्ल पुं०(उत्तरपश्चिम) वायव्यकोणे,चं०१ पाहु०।। उत्तरमाणुस्सक्खेत्त न०(उत्तरार्द्धमानुष्यक्षेत्र) मनुष्यक्षेत्रस्या- उत्तरपुरच्छिम पुं०(उत्तरपौरस्त्य) ईशानकोणे, जी०१ प्रति०। भ० / भ्रमर्द्धमनुष्यक्षेत्रमुत्तरं च तदर्द्धमनुष्यक्षेत्रम्। मनुष्यक्षेत्रस्योत्तरे-ऽर्द्ध, तत्र रा०। कला औ०। "तीसे णं मिहिलाए बहिया उत्तरपुरच्छिमे दिसीभाए भवोऽप्युत्तरार्द्धमानुष्यक्षेत्रः उत्तरार्द्धमनुष्यक्षेत्रभवे "उत्तरढमाणुस्स- एत्थणं माणिभद्दे णामं चेइए होत्था'' सू०प्र०१ पाहु० / चं०प्र०॥ क्खेत्ताणं छावहि चंदा य भासिं तु"स०। उत्तरपुरच्छिमा स्त्री०(उत्तरपौरस्त्या) ऐशान्या दिशि, स्था० 10 ठा०। उत्तरण न०(उत्तरण) बाहुजङ्घादिना सकृद् वा नद्यादेः पारागमने स्था० उत्तरपोट्ठवया स्त्री०(उत्तरप्रौष्ठपदा) उत्तरभाद्रपदा नक्षत्रे, असमासे 5 ठा० नावादिना संघट्टादिभिः प्रकारैर्नद्यादेः पारगमने, वृ०६ उ०। "उत्तरा प्रोढुवया उत्तरा प्रौष्ठपदा" सूर्य०४ पाहु०॥ (संयतैर्यथा नदी उत्तीर्य्यत तथा णईशब्दे वक्ष्यते) अवतरणेच॥"उत्तरणं उत्तरफग्गुणी स्त्री०(उत्तरफाल्गुनी) फलति-फलनिष्पत्तौ फले-गुंक्च चंदसुराणं" भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात्स उणा० उनन् गुक् च गौरा० ङीष् - कर्म० अभिजिदादिषु एकोनविंश मवसरणभूम्यां चन्द्रसूर्य्ययोः शाश्वतविमानोपेतयोर्वभूवेदमप्याश्च- नक्षत्रे, जं०७ वक्ष०ा वाच०।"उत्तरफाणी णक्खत्ते दुतारे पण्णत्ते" य॑मेवेति। स्था० 10 ठा०॥ स्था०२ ठा०। उत्तरफाल्गुनीनक्षत्रस्य "अर्यमा देवता" ज्यो०॥ उत्तरदारियणक्खत्तन०(उत्तरद्वारिकनक्षत्र) उत्तरं द्वारं येषामस्तितानि उत्तरफग्गुणीसणिच्छरसंवच्छरपुं०(उतरफाल्गुनीशनैश्वरसंव-त्सर) उत्तरद्वारिकाणि तानि च नक्षत्राणि / उत्तरस्यां दिशि गम्यते येषु तादृशेषु शनैश्चरसंवत्सरभेदे, यत्र उत्तरफल्गुनीनक्षत्रेण सह शनैश्चरो नक्षत्रेषु, "साइयाणं सत्तणक्खत्ता उत्तरदारिया पण्णत्ता तंजहा साई योगमुपयाति / जं०७ वक्षा विसाहा अणुराहा जिट्ठा मूलो पुव्वासाढा अत्तराआसाढा'' स्था०७ ठा०। उत्तरबलिस्सहपुं०(उत्तरबलिकसह) स्थविरमहागिरेः प्रथमे शिष्ये,ततो उत्तरदाहिणायय त्रि०(उत्तरदक्षिणायत) उत्तरदक्षिणस्यामायते, निर्गते स्वनामख्याते गणे च / “थेरेहिताणे उत्तरबलि-स्सहेहितो तत्थ "उत्तरदाहिणायए पाईण वित्थिपणे / जं०४ वक्ष०। णं उत्तरबलिस्सहेनामंगणे निग्गए" कल्प०||महावीरस्य नवानां गणानां उत्तरपओगकरणन०(उत्तरप्रयोगकरण) निष्पत्तेरुत्तरम्। निष्पादनरूपे द्वितीये गणे, "उत्तरबलियस्स यगणो उत्तरबलिस्सहगणेत्ति वा'' द्विधा जीवप्रयोगकरणभेदे, आ०चू०२अ०(तस्य स्वरूपं करणशब्दे प्रपञ्चतो रूपोपलब्धिः अनुवादानुपलम्भान्न तत्त्वनिश्चयः॥ स्था०६ ठा०। वक्ष्यते) उत्तरभद्दवया स्त्री०(उत्तरभद्रपदा) अभिजिदादीनांनक्षत्राणां षष्ठे नक्षत्रे, उत्तरपगइ स्त्री०(उत्तरप्रकृति) ज्ञानावरणदर्शनावरणादीनां पञ्च- ज्यो०।"उत्तरभद्दक्याणक्खत्ते दुतारे पण्णत्ता''स्था०६ ठा०। जं०। नवाद्यासु अवान्तरप्रकृतिषु भेदेषु, उत्त०३३ अ०।यथा ज्ञानावरणीयं (उत्तराभाद्रपदनक्षत्राणामभिवृद्धिर्देवनाविषयः सर्वो णक्खत्तशब्दे पञ्चधा मतिश्रुतावधिमनः पर्यायकेवलावरणभेदात्।तत्र केवलावारक वक्ष्यते) सर्वघाति / शेषाणि देशसर्वघातीन्यपि दर्शनावरणीयं नवधा | उत्तरभद्दवयासणिच्छरसंवच्छरपुं०(उत्तरभद्रपदाशनैश्चर-संवत्सर) निद्रापञ्चकदर्शनचतुष्टयभेदात् / तत्र निद्रापञ्चकं प्राप्तद- शनिश्चरसंवत्सरभेदे, यत्र संवत्सरे उत्तरभाद्रपदानक्षत्रेण सह शनैश्चरो शनलब्ध्युपयोगोपघातकारि दर्शनचतुष्टयं तुदर्शनलब्धिप्राप्तेरेवा-त्रापि योगमुपादत्ते / / जं०७ वक्ष०। केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः / वेदनीयं द्विधा उत्तरमंदा स्त्री०(उत्तरमन्दा) मध्यमग्रामस्य प्रथममूर्छनायाम्, स्था०७ सातासातभेदात्। मोहनीयं द्विधा दर्शनचारित्रभेदात् तत्र दर्शनमोहनीयं ठा०। गन्धारस्वरान्तर्गतायां सप्तम्यां मूर्छनायाम, जी०। विधा मिथ्यात्वादिभेदात् बन्धतस्त्वेकविधम् / चारित्रमोहनीय उत्तरमंदामुच्छिया स्त्री०(उत्तरमन्दामूर्छिता) मूर्च्छन मूर्छा सा षोडशकषायनवनोकषायभेदात् पञ्चविंशतिविधम् / अत्रापि मिथ्यात्वं संजाता अस्या इति मूर्छिता उत्तरमन्दया मूर्च्छिता उत्तरमन्दामूर्छिता। संज्वलनवज्यं द्वादशकषायाश्च सर्वधातिन्यः / शेषास्तु देशघातिन्य उत्तमन्दाभिधया गन्धारस्वरान्तर्गतया सप्तम्या मूर्छनया मूञ्छितायां इति / आयुष्कं चतुर्धा नारकादिभेदात् / नाम द्विचत्वारिंशद्भेदं वीणायाम् , "से जहाणामऐ वयालियाए वीणाए उत्तरमंदामुच्छियाए अंके गत्यादिभेदात् त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभे-दात् / गतिश्चतुर्की / सुपइट्ठियाए" इह गन्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी जातिरेकेन्द्रियादिभेदात्पञ्चधा / शरीराण्यौदारिकादिभेदात्पञ्चधा उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्रा-प्ता ततस्तदुपादानं तया च औदारिक वैक्रियाहारक भेदादङ्गोपाङ्ग त्रिधा / निर्माणनाम मुख्यवृत्त्या वादयिता मूर्छितो भवति परमभेदोपचाराद्वीणापि सर्वजीवशरीरावयवनिष्पादकमेकधा / बन्धननाम औदारिक- मूच्छितेत्युक्ता / जं०१ वक्ष०ाजी०|| कर्मवर्गणैकत्वापादकं पञ्चधा / संघातनामौदारिकादि- | उत्तरमहुरा स्त्री०(उत्तरमथुरा) नगरीभेदे, "तेणं कालेणं तेणं समएणं कर्मवर्गणारचनाविशेषसंस्थापकंपञ्चधा। संस्थानानि चतुरस्रादिषोढा / उत्तरमहुरा णामं णयरी होत्था / तत्थ य धणधन्नणा णामसंहननं वज्रऋषभनाराचादि षोडैव स्पशोऽष्ट धा। रसः पञ्चधा / गन्धो णिकणगरयणपडिपुन्नोजउणामसेट्ठी परिवसई" दर्श०। (व्रजान्तर्गता द्विधा / वर्णः पञ्चधा / आनुपूर्वी नारकादिचतुर्की / विहायोगतिः मथुरा नगर्ये वेयमुत्तरमथुरेति संभाव्यते)