________________ उत्तरड्डभरह 793 - अमिधानराजेन्द्रः - भाग 2 उत्तरड्डभरह जीवावर्गः / अस्य मूले लब्धाः कलाः (276063) शेषकलांशाः (262151) छेदराशिः (552026) कलानामेकोनविंशत्या भागे (145228) [1] अत्र शेषांशानामविवक्षितत्वान्नैकादशकलानां साधिकत्वसूचा / अत्र दक्षिणार्द्धभरतादिक्षेत्रसंबन्धिशरादिचतुष्कस्य सुखेन परिज्ञानाय यन्त्रस्थापना / धनुः पृष्टम् 766 योजन भागः 116 | 6748 योजन भागः 12 / 16 | १०४४३योजन भागः 15/16 | १०७२०योजन भागः 12 / 16 | 488 योजन भागः 1616 / शर प्रमाणम् / वाहाप्रमाणम् | जीवाप्रमाणम् कहिणं जंबुद्दीवे उत्तरङ्कभरहे णामं वासे पण्णत्ते? गोयमा! चूल्लहिमवंतस्सवासहरपव्वयस्सदाहिजेणं वेअङ्कस्स पव्वयस्स उत्तरेणं पुरच्छिमलवणसमुदस्सपचच्छिमेणं पञ्चच्छिमलवणसमुहस्स पुरच्छिमेणं / एत्थणं जंबूहीवे दीवे उत्तरडभरहे णामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहि-णादिविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुहपुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुदं पुढे पचच्छिमिल्लाए जाव पुढे गंगासिंधुहिं महाणईहिं तिमागपविभत्ते दोण्णि अहतीसे जोयणसए तिण्णि अ एगुणवीसइमागे जोयणस्स विक्खंभेणं तस्स वाहापुरच्छिमपञ्चच्छिमेणं अट्ठारसवाणउए जोयणसए सत्तए एगावीसइमागे जोयणस्स अट्ठभागं च आयामेणं तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवण-समुदं पुट्ठा तहेव जाव चोहसजोयणसहस्साईचत्तारि अएकहत्तरे जोयणसए छच्च एगुणवीसइमाए जोयणस्स किंचि-विसेसूणे अयामेणं पण्णत्ता। तीसे धणुपिटे दाहिणेणं चोडसजोयणसहस्साइं पंचअट्ठावीसजोयणसए एक्कारसयएगुणवीसइभाए जोयणस्स परिक्खेवेणं / / दक्षिणार्द्धभरतसमगमकत्वेन व्यक्त नवरं (पलिअंकत्ति) पर्यङ्कवत्संस्थितं संस्थानं यस्य तत्तथा द्वे शते अष्टात्रिंशदधिके त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेनेनि अस्य शरस्तु प्राच्यशरसहितस्वक्षेत्रविस्तारो योजनतः [526] कलावतस्तु-[१००००] अथास्य वाहे आह इत्यादि तस्योत्तरार्द्धभरतश्च वाहा पूर्वोक्तरूपा पूर्वापरयोर्दिशोरैकैकाष्टादशयोजनशतानि द्विनवति-योजनाधिकानि सप्त चैकोनविंशतिभागान् [1] योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य योजनस्याष्टत्रिंशत्तमभागमि-त्यर्थः / / अत्र करणं यथा गुरुधनुः पृष्टं कलारूपं [२७६०४३]अस्मात् [204132] कलारूपं लघुधनुः पृष्ट शोध्यते जातं [71911] अर्द्धं कृते जातं कला [३५६५५]कलार्द्ध च तासां योजनानि [1862] कलाः [7] कलार्द्ध चेति एतचैकैकस्मिन् पार्श्वेवाहाया आयाममानम् / अथास्य जीवामाह (तस्सजीवाउत्तरेणमित्यादि) तस्य जीवा प्रागुक्तस्वरूपा उत्तरेणक्षुद्रहिमवगिरिदिशिप्राचीनायता द्विधा लवणसमुद्रं स्पृष्ट्वा तथैव दक्षिणार्द्धभरतजीवा सूत्रादेव "जावत्ति पचच्छिमिल्लं लवणसमुई पुढेति' पर्यन्तंसूत्रं ज्ञेयमिति भावः (चउद्दसत्ति) चतुर्दशयोजनसहस्राणि चत्वारि चैकसप्तत्य-धिकानि योजनशतानि षट् चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनाः प्रज्ञप्ताः / अत्र करणं यथा कलीकृतो जम्बूद्वीप-व्यासः [16] शून्यं [5] इनितः[१६५] शून्यं [4] इषुगुणः[१८६] शून्यं [8] चतुर्गुणः(७५६] शून्यं [8] एष उत्तरभरतार्द्धजीवावर्गः / अस्य वर्गमूलेलब्धाः कलाः [274654] शेषकलांशाः [267884] छेदः [546608] लब्धकलानां [16] भागे योजनं [14471] [4] उद्वरितैः शेषकलाशैर्मध्ये प्रक्षिप्तैः षष्टिकलाः किञ्चिद्विशेषोना विवक्षिता इति। अथास्तु धनुः पृष्टमाह--[तीसेइत्यादि] तस्या उत्तरार्द्धभरतजीवाया दक्षिणापावें धनुः पृष्टम् / अर्थादुत्तरार्द्धभरतस्य चतुर्दशयोजनसहस्राणि पश्चशता-- न्यष्टाविंशत्यधिकानि एकादश चैकोनविंशतिभागान योजनपरि-क्षेपेण परिधिना प्रज्ञप्तमिति शेषः / अत्र करणम् / यथा उत्तरार्धभ-रतस्य कलीकृत इषुः [10000] अस्य वर्गः [1] शून्यं [8] स च षड्गुणः [6] शून्यं [8] सोऽप्युत्तरार्द्धभरतजीवावर्गेण [756-00000000] इत्येवंरूपेण मिश्रितो जातः (762) शून्यम् (8) एष उत्तरार्द्धभरतस्य / भाग: 11116 | 186 योजन | 14471 योजन | 14528 योजन भागः६१६ भागः1१६ 238 योजन भागः 16/16 288 योजन भागः 136 256 योजन भागः६।१० क्षेत्रनाम दक्षिणभरतार्द्ध वैताट्यपर्वतः उत्तरभरतार्द्ध यथा एषां च शरादीनां करणविधिप्रसङ्गतोऽत्र दर्शितः अतः परमुत्तरत्र क्षुद्रहिमवदादिसूत्रेषु स न दर्शयिष्यते विस्तरभयात् तज्जिज्ञासुना तु क्षेत्रविचारवृत्तितोऽवसेय इति॥ अथोत्तरार्द्धभरतस्वरूपं पृच्छति।। उत्तरभरहस्स णं भंते ! वासस्स के रिसए आयरभावपडोयारे पण्णत्ते गोयमा! बहुसमरमाणिज्जे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव ।अकित्तिमेहिं चेव / उत्तरड्डभरहे णं भंते ! वासे मणुआणं के रिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! तेणं मणुया बहुसंघयणा जाव अप्पेगइआ सिज्झंति जाव सव्वदुक्खाणमंतं करेंति॥ उत्तरभरहस्सणमित्यादि व्यक्तम् / अत्रैव मनुष्यस्वरूपं पृच्छति "उत्तरड्डभरहे" इत्यादि इदमपि प्राग्वत् यावदेके केचन सर्वदुः खानामन्तं कुर्वतीन्ति नन्वत्रत्यमनुष्याणामहदाद्यभावेन मुक्तयङ्गभूतधर्म श्रवलाद्यभावात् कथं मुक्तयवाप्तिः सूत्रस्यौचित्यमशति इति चेदुच्यते चक्रवर्तिकाले अप्रावृतगृहाद्वयावस्थानेन गच्छदागच्छदक्षिणार्द्धभरतवासिसाध्वादिभ्यो वाऽन्यदापि विद्याधरश्रमणादिभ्यो वा जातिस्मरणादिना वा मुक्तयगावाप्तेर्मुक्तयवाप्तिसत्रमचितमेवेति / / (ऋषभकूटवक्तव्यताऽन्यत्र) वैताढ्य--