SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ उत्तरवाय 795 - अमिधानराजेन्द्रः - भाग 2 उत्ताण उत्तरवाय पुं०(उत्तरवाद) उत्तरवादे, "आणाए मामगंधम्म एस उत्तरवादे उत्तरायणणियट्ट पुं०(उत्तरायननिवृत्त) उत्तरायणादुत्तरदिग्गमनाइह माणवाण, वियाहिते" आचा०१ श्रु०६ अ०१उ०। निवृत्तः / प्रारब्धदक्षिणायने, "उत्तरायण णियट्टेण, सूरिए" स्था० 3 उत्तविउटिवय त्रि०(उत्तरवैक्रिय) भवधारणीयापेक्षयाऽन्यस्मिन्, ठा०। स० "उत्तरवेउव्वियं रूवं विउव्यइरा०। कल्प०। उत्तरासंग पुं०(उत्तरासङ्ग) उत्तरीयस्य देहे न्यासविषेशे, भ०२ श०५ उत्तरवि(वै)कुर्विक त्रि० उत्तरमुत्तरकालभाविन स्वाभाविकमि-त्यर्थः उ० "एगसाडियं उत्तरासंगं करेइ"आ०म०प्र०। विकुर्विकं विकुर्वणं विकुर्वणेन निर्वृत्तं वैकुर्विक विशिष्ट वस्त्र- उत्तरासंगकरण न०(उत्तरासङ्गकरण) उत्तरीयस्य न्यासविशेषे, विशिष्टाभरणसुश्लिष्टतत्परिधानसमाचीनकुङ् कुमाद्युपलेपनज-- "एगसाडिएणं उत्तरासंगकरणेणं एकत्तीकरणेणं' ज्ञा०१ अ० नितमतिमनोहारि रामणीयकं यस्य स तथा / व्य०१ प्र०२ उ० उत्तरासाढा स्त्री०(उत्तराषाढा) क०स०अश्विन्यादिनक्षत्रेषु एक-विंशे उत्तरकालभाविवस्त्राभरणादिविचित्राकृतभविभूषाभाविते, "दठूण णडं नक्षत्रे, वाच० / अभिजिदादिषु अष्टाविंशे च नक्षत्रे, जं०७ वक्षः। काई उत्तरवेउव्वियं मयणखिन्ना'" वृ०६ उ०। "उत्तरासाढाणक्खत्ते चउतारे' पं०सं०। स्था०। उत्तरा-षाढानक्षत्रस्य उत्तरवेउटिवया स्त्री०(उत्तरवैकुर्विकी) अपरभवान्तरवैरिमारक विष्वक्देवता। ज्यो०(णक्खत्तशब्देऽन्यत्) प्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरासाढासणिच्छरसंवच्छर पुं०(उत्तराषाढाशनैश्चरसंवत्सर) उत्तरवैकुर्विकी। शरीरावगाहनाभेदे, / / जी०१ प्रतिका शनैश्चरसंवत्सरभेदे, यत्र उत्तराषाढानक्षत्रेण सह शनैश्वरो योगमुपादत्ते जं० उत्तर(रा)समा स्त्री०(उत्तरसमा) मध्यमग्रामस्य चतुर्थमूर्च्छना-याम्, ७वक्ष०॥ स्था०७ ठा०॥ उत्तराहुत्त त्रि०(उत्तराहूत) उत्तराभिमुखे, "थोवावसेसियाए सज्झाए उत्तरसाला स्त्री०(उत्तरशाला) गृहविशेषे, "जत्थ वा कीडापुव्वगच्छति ठाइ उत्तराहुत्तो" आव०४अ० ण वसति ते उत्तरसाला गिहा वत्तव्वा। जे वा पच्छा कीरंतिते उत्तरसाला उत्तरिज(रिअ) न०(उत्तरीय) उत्तरस्मिन् देहभागे भवः / गहा-दित्वात् गिहा अच्छा तिगादिमंडवो उत्तरसाला, हयगयाण वा साला उत्तरसाला, छः "वोत्तरिया नीय तीय कृघेखः" ||18|| इत्युत्त-रीय शब्दे गिहाण इमं वक्खाणं गाहा" "मूल गिहमसंबद्धा" गिहाय उत्तरा होति। ईयभागस्य द्विरुक्तो जो वा | उत्तरिलं उत्तरीअं / प्रा०।। उपरिकायाच्छादनवस्त्रे, ज्ञा०१ अ० / प्रश्न०। उत्तरासङ्गे, कल्प। जत्थ व ण वसत्ति राया, पच्छा कीरंति जावण्णे' नि०चू०८ उ०।। ज्ञा०। "उत्तरिज्जयं विकड्डमाणी"उपा०। 6 अ०। शय्याया उत्तरा स्त्री०(उत्तरा) नक्षत्रभेदे, तिस्र उत्तराः / उत्तरे फाल्गुन्यौ उपच्छिादके प्रच्छदे, "उत्तरिजंणामपाउरणं अहवा सेज्जाए उवरितलं उत्तराऽऽषाढा / उत्तरा भाद्रपद् "आषाढा उत्तरा चेव" स्था०२ ठा०॥ प्रच्छदादि" नि०चू०१५उ० "पुव्वासाढा तहा उत्तरा चेव" अनु०॥ (णक्खत्तशब्देव-क्तव्यता) उत्तरित्तए अव्य०(उत्तरीतुम्) उत० तुमुन्। बाहुजङ्घादिना नद्यादिकं मध्यमग्रामस्य तृतीयमूर्च्छनायाम, स्था०७ ठा०ा स्वनामख्याते दिग्भेदे, लयितुंसकृद्वा लङ्घयितुमित्यर्थे , "दुक्खुत्तो तिक्खुत्तो वा उत्तरित्तए स्था०१० ठा०|| रुचकपर्वतेऽष्टानां दिक्कु-मारीणां षष्ट्यां दिक्कुमार्याम्, वा संतरित्तए वा" वृ०४ उ०। स्था०८ ठा०। अहिच्छत्रास्थेवापीरुपे तीर्थभेदे, "ससिकरणिम्मल उत्तरिय त्रि०(औत्तरिक) उत्तरःप्रधानः स एवौत्तरिकः / प्रधाने, स्था० सलिलपडिपुण्णा उत्तराभिहाणा वावि तत्थ मजणे कए तवड्ढे मट्टिआले 10 ठान वेण कुट्ठीणं कुट्ठरोगोवसमो हवइ" ती०।। दिगम्बरमतप्रवर्तकस्य उत्तरिल्ल त्रि०(औत्तराह) उत्तरस्मिन् कालादौ भवः उत्तरादाहञ० पा० शिवभूतेर्भ-गित्याम्, विशे० आ०म०द्वि०॥ तस्य वक्तव्यता वोडियशब्दे उत्तर आहञ् 0 / उत्तरकालादौ भवे , वाच० / "उज्जुवालि-याए नइए वक्ष्यते। तीरे उत्तरिल्ले कूले"आ०म०वि०मा "उत्तरिल्लाणं असुरकुमाराणं *उत्तरात् अव्य० उत्तरदिग्देशकालविषये, I उत्तरमुत्तरस्मादुत्तर उत्तरिल्लाणं णागकुमाराणं" प्रज्ञा०२ पद। स्मिन्नित्यर्थे , वाच०। उत्तरीकरण न०(उत्तरीकरण) अनुत्तरस्योत्तरस्य पुनः संस्कारद्वाउत्तराणंदा स्त्री०(उत्तरानन्दा) ऊर्द्धलोकवास्तव्यानां दिक्कुमारीणां रेणोपरि करणमुत्तरीकरणम् / ध०२ अधि० अनुत्तरमुत्तरं क्रियते इति द्वितीयदिक्कुर्य्याम्, आ००। उत्तरीकरणम् कृतिः कारणमिति, आव०५ अ०॥ यस्याति-चारस्य उत्तरापह पुं०(उत्तरापथ) उत्तरा उत्तरस्यां पन्था अच् समा० उत्तरस्यां पूर्वमालोचनादिकृतं तस्यैव पुनः सिद्धये कायोत्सर्गस्य करणे ''इच्छामि दिशि स्थितेपथि, देशभेदे च। उत्तरपथजन्मानः कीर्तयिष्यामितानपि। ठाउं काउस्सग्गं जो मे देवसिओ तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं' कौलकाम्बोजगान्धारान्किरातान्बबरैः सह / वाच० / “पूर्वदिसातो ध०२अधि०(उत्तरकरणशब्दे प्रपञ्चतो व्याख्यातम्) उत्तरापहं गतो" आ०म० द्वि०। "जहा उत्तरापह पच्छा दड्डे तरुणं तणं उत्त(रु)ट्ठ पुं०उत्तरो(रौ)ष्ठ उत्तर उपरितन ओष्ठो वा वृद्धिः / श्मश्रुणि, उढेइ"आव०६अ "उत्तरापहे टंकणा णाम मेच्छा। आ०चू०२ अ०) भमुहा अहरूट्ठा, उत्तरूट्ठा अह पुण एवं जाणिज्जा कल्प० आ०म०प्र०) उत्ताड(ल)ण न०(उत्ताडन) उद् तड् णिच्० ल्युट्० आलिङ्गकु-- उत्तरायण न०(उत्तरायन) उत्तरा उत्तरस्यामयनं सूयदिः (पूर्व- स्तुम्बगोमुखीमर्दलानां वादने, रा० पदात्संज्ञायाम्) पा० सूत्रेणणत्वम्।वाच०। सूर्यादरुत्तरदिग्गमने, स्था० | उत्ताडि(लि)जंत त्रि०(उत्ताड्यमान) वाद्यमाने, आलिङ्ग कुस्तु३ ठा० / उत्तरं च तदयनम् / षण्मासात्मके सूर्यस्य सर्वा- म्बगोमुखीमर्दले, / उत्ताडिज्जताणं ददरियाणं कुडवाणां कालिसियाणं भ्यन्तरमण्डलप्रवेशसमये, (तस्यसकरणवक्तव्यता अयणशब्दे उक्ता)। मडियाणं उत्तालिज्जताणं आलिंगणह कुतुंवीणं गोमुहीणं मद्दलाणं। रा०। उत्तरायणगय पुं०(उत्तरायणगत) सर्वाभ्यन्तरमण्डलप्रविष्टे उत्ताण त्रि०(उत्तान) उद्गतस्तानो विस्तारो यस्य अभिग्रह कर्कसंक्रान्तिदिने, स०॥ _ विशेषादूर्ध्वमुखशयिते, पंचा० १८विव०। ध०। ऊर्द्ध मुखे च
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy