________________ आएसग(य) 56 अभिधानराजेन्द्रः भाग 2 आओपगओ० आएसग (य)-त्रि. (आदेशक) आदिशति। आ-दिश् धाण्वुल। आदेशकारके, आज्ञाकारके, वाचन आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशकः। प्राघूर्णके, सूत्र. 2 श्रु.१ अ॥ आएसग्ग- न. (आदेशाग्र) आदिश्यत इत्यादेशो-व्यापार-नियोजना। अग्रशब्दोऽत्र परिमाणवाची, तत्र च यत्र परिमितानामादेशो; दीयते तदादेशाग्रम्। (आचा.) आदिश्यते इत्यादशा निर्देश इत्यर्थ: आदेशेनाग्रं | आदेशाग्रम् / नि. चू.१ उ। परिमितानामादेशे, तद्यथा-त्रिभिः पुरुषैः कर्म कारयन्ति तान्वा भोजयति। आचा०२ श्रु०१ चू.१ अ.१ उ। गाहाआदेसगं पंचंगु-लादिजं पच्छिमं तु आदिसति। पुरिसाणा व जोयंते, भोयणाकम्मादिकज्जेसु ||13| आदिश्यते इति आदेशो; निर्देश इत्यर्थ: तेण आदेसेण अग्गं आदेशगं, तत्थुदाहरणं पंचंगुलादि; पंचण्हं अंगुलीदव्वाण कम्मट्टिताण जदिपच्छिमं आदिसतितंआदेसगंभवति आदेसकारणं इमभोयणकालेजहासत्तट्ठाणे बहुआण कम्मट्ठिताण इमं बहुयं भोजयसु ति (आदिसति) एवं कम्माइकज्जेसु वि नेया गयं आदसग्ग। नि० चू.१ उ०।। *आवेशन- ना आ-विश आधारे ल्युटा वाचा लोहकारादिशालायाम्। आचा०२ श्रु.१चू.२ अ 2 उा तानि चायस्कार कुम्भकारादिस्थानानि येषु लोका आविशन्ति। औला शिल्पशालायाम, तत्र हि मनोऽभिनिवेशेन च कार्य-करणात्तस्यास्तथात्वम्। भूतावेशादिरोगे, कोपादौ, वाचा आएसपर- त्रि. (आदेशपर)आदिश्यते-आज्ञाप्यते इत्यादेश:। यः कस्यांचित्क्रियायां नियोज्यते कर्मकरादि: स चासौ परश्वादेशपरः / कस्यांचित्क्रियायां नियुक्त कर्मकरादौ, आचा०२ श्रु२ चू.६अ। भोअणपिंसणमादी-सु एगखेत्तष्टियं तुजं पच्छा। आदिसह मुंजऊणसु, व आएसपरो हवइ तत्थ / / 583 / / / एतद्भाजनं प्रतीतं, पेषणं-व्यापारणं तदादिषु कारणेषु यं कञ्चन पुरुषमेकस्मिन् क्षेत्रे स्थितमपि पश्चात्पर्यन्ते आदिशतियथा, भुड्क्ष्वभोजन विधेहि, कुरु वा कृष्यादिकर्म, एष आदेशपरो भवति आदशआज्ञपनं तदाश्रित्य पर: पाश्चात्य आदेशपर:। बृ.१ उ.३ प्रका आएसभत्त- न. (आदेशभक्त) आएसो-पाहुणगो आगतों तस्स भत्तं आदेशभक्तम्। प्राघूर्णकभक्ते। नि, चू.९ऊ। ('एतद्वक्तव्यता' 'भत्त' शब्दे 5 पश्चमे भागे करिष्यते) आएससव्व-पु. (आदेशसर्व) आदेशनमादेश:- उपचारो व्यवहारः। सच बहुतरे प्रधाने वाआदिश्यते, देशेऽपि यथा- विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते; स्तोके च शेषे उपचारः क्रियते- "सर्व घृतं भुक्तं" प्रधानेऽप्युपचारः क्रियते, यथा-ग्रामप्रधानेषु गतेषु पुरुषेषु'"सर्वो ग्रामो गत" इतिव्यपदिश्यत इतिी आदेशत: सर्वमादेशसर्वमुपचारसर्वमित्यर्थः। स्था०४ ठा०२ उड़ा उपचारेण सर्वस्मिन् , स्था०४ ठा०२ उ०। आमा / आदेशसर्वस्य स्वरूपम् - आएसो उवयारो, सो बहुतरए पहाणतरए वा। देसे वि जहा सव्वं, भत्तं भुत्तं गओ गामो // 3488 / / आदेश:-उपचार: सच बहुतरेप्रधानतरेवा आदेशोऽपि सर्वतया प्रवर्तते, तद्यथा-परिगृहीतं भक्तमध्याद्रहुतरे भुक्ते सति आदिश्यते-सर्वमनेन भुक्तमिति। प्रधानेतराऽऽदेशे च कतिपयपुरुषेषु गतेषु शेषष्ववतिष्ठमानेष्वप्यादिश्यते, लोकेयथा-"गत: सर्वो ग्राम:'। विशे। आएसिन्-त्रि (आदेशिन) आदिशति आ-दिश् णिनि आदेशकारके, वाच०। अभिलाषिणि, "वण्णादेसी णारभेकंचण (सूत्र-१५४४) वर्ण:साधुकारस्तदादेशी वर्णादशी-वर्णाभिलाषी-सन्नारभते कञ्चन। आचा० १श्रु०५ अ०३ऊ। आएसिय-त्रि (आदेशिक) उपदेष्टरि, सूत्र / (सम्यग्ज्ञानवतामुपदेष्ट्रणां गुणानाविर्भावयन्नाह)लोयं विजाणंति ह केवलेणं, पुग्नेण णाणेण समाहिजुत्ता। धम्म समत्तं च कहति जे उ, तारंति अप्पाण परं च तिन्ना 14011 सूत्र. 2 श्रु.६ अ। (आस्या गाथाया व्याख्या 'अदृगकुमार' शब्दे 1 प्रथमभागे 559 पृष्ठे गता) आदेशितो वा आदेश: आदेशात्सत्कारपुरस्सरमाकार्यत इत्यादेश इति व्युत्पत्तेः। (व्य.) आदेशे, (नायकादौ प्राघूर्णक)। व्य०९ उ आओग-पुं. (आयोग) आयुज घञ् / गन्धमाल्योपहारे, व्यापारे, रोधे, सम्यक् सम्बन्धे चा वाचा द्विगुणादिलाभे, स्था. ठा० 3 उ०। द्विगुणादिवृद्ध्याऽर्थप्रदाने च। भ० 2 श० 5 उ० परिकरे, "भीमसंगामि आओगं" (सूत्र)। भीम:-सांग्रामिक आयोग:-परिकरो यस्या ज्ञा० श्रु. 16 अ आओगपओग-पुं॰ (आयोगप्रयोग) आयोगस्य अर्थला-भस्य प्रयोगाउपाया:। औला आयोगेन द्विगुणादिलाभेन द्रव्यस्य प्रयोगोऽधमानां दानम् / स्था०८ ठा.३ उ०। द्रव्योपार्जनोपाय- विशेषे, स्था०९ ठा.३ उ०। द्विगुणादिबुद्ध्याऽर्थप्रदाने कालान्तरे प्रयोगे च। भ०२ श०५ऊ। आओगपओगसंपउत्त- वि० (आयोगप्रयोगसम्प्रयुक्त) आवाहनविसर्जनकुशले, रा। आयोगो द्विगुणादिवृद्ध्यार्थप्रदानं प्रयोगश्च कालान्तरितौ सम्प्रयुक्तौ व्यापारितौ यैस्ते तथा। भ०२ श०५ उ०। आयोगप्रयोगा-द्रव्योपार्जनोपायविशेषाः सम्प्रयुक्ता:- प्रवर्तिता येन स तथा, स्था०१ ठा। आयोगस्य-अर्थलाभस्य प्रयोगा- उपाया: संप्रयुक्ताव्यापारिता येन तेषुवा सम्प्रयुक्तो व्यापृतो य: सा ज्ञा. 1 श्रु.१ अा औ०। प्रवर्तितद्रव्योपार्जनोपायविशेषे स्था०९ ठा०३ उड़ा द्रव्योपार्जनोपायविशेषेषु प्रवृत्ते च / ज्ञा०१ श्रु.१ अ.। आयोगेन द्विगुणादिलाभेन द्रव्यस्य प्रयोगः अधमर्णानां दानम् तत्र संप्रयुक्तानि-व्यापूतानि