________________ आओगपओ० 17 अभिधानराजेन्द्रः भाग 2 आकिंचणियव्वय तेन वा संप्रयुक्तानि-संगतानीति। स्था० 8 ठा 3 उ.। द्विगुणादिलाभेन | आकम्हिय-त्रि. (आकस्मिक) अकस्मादित्यध्ययं कारणाभावे, कारणं द्रव्यप्रयोगेषु व्यापृते, द्विगुणादिलाभार्थम् द्रव्यप्रयोगेण संगते चा स्था०८ | विना भवः। विनया, ठक् टिलोपः। अकस्माद्भवे, स्त्रियां डीए। वाच। ठा.३ उ। अकस्मादेव यद्भवति तदाकस्मिकम्। विशे नियुक्तिके आचा०१ श्रु०८ आंवुरिग्गाम- पुं. (आंबुरिग्राम) अशीतितीर्थजिनान्तर्गतश्री मतिदेवजि- अ०१ उ०। अहेतुके विशे। नाधिष्ठिते ग्रामविशेषे, आंवुरिग्रामे श्रीमतिदेवः। ती०४३ कल्प। वज्जनिमित्ताभावा, जं भवमाकम्हियं तं ति।।३४५१|| आकंखा- स्री. (आकाक्षा) आ-काक्ष-अड़ा अभिलाषे, न्यायमते, यत्तु बाह्यनिमित्ताभावात् -अकस्मादेव भवति तदाकस्मिकम्। वाक्यार्थज्ञानहेतौ, यत्पदं विना यत्पदस्यानन्वय-स्तत्पदे तत्पदवत्त्वरूपे विशे। (एतद्वक्तव्यता'सभाव' शब्दे सप्तमभागे करिष्यते) संबन्धे, पदान्तरव्यतिरेकेणान्ययाभावे च। वाच०। वाञ्छायाम्, षो० 15 आकिइ-स्त्री. (आकृति) आ-कृ-क्तिन्।"इत्कृपादौ" 11811 / 128|| विव०। (अभिलाषायाम्) आचा. 1 श्रु०५ अ०६ऊ।"तत्तत्त्वं यदृष्ट्रा, इति हैमप्राकृतसूत्रेणेत्त्वम्। प्राकृतत्वात्त- कारलोपः। प्रा०ा आक्रियतेनिवर्त्तते दर्शनाऽऽ-काक्षा''||शा दर्शनाकाक्षा-दर्शनवाञ्छा। षो०१५ व्यज्यते जातिरनया। करणेक्तिन्। जाति-व्यज्जकेऽवयवसंस्थानभेदे, विव। "आकृतिग्रहणा जाति:' महाभा०। जात्याकृतिव्यक्तयस्तु पदार्थाः गौ० आकंदमाण-त्रि० (आक्रन्दत्) आकन्दशब्दं कुर्वति, विपा०१ श्रु०९ अ०। सूत।। वाचला आकारे, आ०म०१ अज्ञा। संस्थाने, नयो०। 'आगार त्ति वा आकंप-पु. (आकम्प) आवर्जन, स्था०१० ठा०३ ऊा व्यधा आराधने, आग त्ति वा संठाणं ति वा एगट्ठा' आ. चू.१ अ०। आकृतिशब्देन व्य.१ऊा आ-ईषदर्थे, कपिघञ्। ईषत्कम्पे वाचा प्राण्यबयवानां पाण्यादीनांतदवयवानांचाङ्गल्यादीनां संयोगोऽभिधीयते। आकंपइत्ता- अव्य (आकम्प्य) आराध्येत्यर्थे, व्य०१ उगा आवयेत्यर्थे, तथा च सूत्रम्-"आकृतिजोतिलिङ्गाख्या" (न्यायद अ०२ आ०२ सू० ध० 2 अधि। स्था०। (आकम्पालोचनो हि आलोचकस्य दशसु दोषेषु 67) इति अस्य भाष्यम्। (सम्म काण्ड 2 गाथाटी. ("सद्द' शब्दे प्रथमो दोष: 'आलोणा' शब्देऽग्रेऽस्मिन्नेव भागे द्रष्टव्यः) सप्तमे भागे विस्तरत: प्रतिपादयिष्यते) (अस्याः शब्दार्थत्वविचार आकंपइत्तु-(आकम्प्य)अव्य। आवर्जेत्यर्थे, स्था०२० ठा०३ उ०। 'आगम' शब्देऽस्मिन्नेव भागे करिष्यते) रूपे, "यत्राकृतिस्तत्र आकंपण- न. (आकम्पन) आराधने, आवर्जने चा व्य०१ उा ध गुणावसन्ति" आचा०१ श्रु०१ अ०१ उ०ा आकम्पते, आ-कपि-युचा ईषत्कम्पनशीले, त्रिका भावे ल्युटा ईषत्कम्पे, आकिइमंत-त्रि. (आकृतिमत्) प्रशस्तस्वरूपोपेते, "जो वि अगीतो वि ना आ-कपि-णिच्-ल्यु। ईषचालके त्रि। तत एव भावे ल्युट्टा ईषचालने, आगइमंतो" (974) / अगीतार्थोऽपि आकृतिमान् - रूपेण न. वाचः। मकरध्वजतुल्य:स गणधरपदे निवेश्यते। व्य०३ उ०। आकड-पुं. (आकर्ष) अभिमुखमाकर्षणे, प्रश्न०१ आश्र द्वार। नि०चू०। आकिंचणिय-नं. (आकिंचन्य) अकिञ्चनस्य भाव:ष्यञ्। दरिद्रतायाम्। आकडण- न. (आकर्षण) अभिमुखं कर्षणमाकर्षणम्। अभिमुखकर्षणे, वाचला नाऽस्य किञ्चन द्रव्यमस्तीत्यकिञ्चनस्तस्य भाव आकिञ्चन्यम्। प्रश्न.१ आश्र द्वार / "आकड्ढणमाकसणं" अप्पणो तेण प्रव०६६ द्वार। षो। ध। कनकादिरहित- तायाम, पञ्चा० 11 विव०। आगट्टणमागसणं''। नि.चू.१८ऊ। आकिंचणियनत्थि जस्स किंचण सो अकिंचणों तस्सभावो आकिंचणियं, आकडविकड्ड- पुं० (आकर्षविकर्ष) द्वि. अभिमुखकर्षण- | कमनिज्जरढं सदेहादिसु विणस्समेण भवितव्या आ०चू.४ अ०। विपरीतकर्षणयो.."आकड्ढविकढ़" (सूत्र-४४) आकृष अभिमुखं आकिंचणियव्वय-न. (आकिञ्चन्यव्रत) पञ्चमे महाव्रते,धा कर्षणं कु। वि-कृष विपरीतं कर्षणं कुरु। प्रश्न. 1 आश्र द्वार। परिग्रहस्य सर्वस्य, सर्वथा परिवर्जनम्। आकविकड्डिया- स्त्री. (आकर्षविकर्षिका) अभिमुखमाकृष्टस्य आकिश्चन्यं व्रतं प्रोक्त-मर्हदभिदर्हितकाक्षिभिः||४|| विपरीतकर्षणे, प्रश्न०१ आश्रद्वार।"आकडविकड्डि करेमाणे" (सूत्र सर्वस्य-सचित्ताऽचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविषयस्य वा 556+) भ०१५शा निचू। परिग्रहस्य-मूछभिावस्य सर्वथा त्रिविधे त्रिविधेन परिवर्जन- त्याग: आकण्णन- न. (आकर्णन) श्रवणे, आचा०१ श्रु०१ अ०१ उ.ा धर० तत् आकिंञ्चन्यव्रतं, न विद्यते किंचन द्रव्यं यस्यासाव- किञ्चनस्तस्य (एतद्वक्तव्यता) 'सवण' शब्दे सप्तमे भागे दृष्टव्या) आ-कर्णल्युट् श्रवणे, भाव आकिञ्चन्यं तच तद्वतं चेति समासः; अपरिग्रहव्रतमित्यर्थः। "मुदा तदाकर्णनतत्परोऽभत्।" नैष०ा वाचा प्रोक्तप्रज्ञप्तं कैरहद्भि-र्जिनैः, किंविशिष्टस्तैर्हितकाक्षिभिर्हितेच्छुआकण्णिय- त्रि. (आकर्णित) श्रुते, आचा०१ श्रु०१ अ०१ उ०। भिरिति शब्दार्थः। ध०३ अधि।