________________ आएस 55 अमिधानराजेन्द्रः भाग२ आएसकारिन् वोऽनयोरपि भेदानाह-एकैक इति अर्पितव्यवहारः, अनर्पित-व्यवहारश्चा पुनस्त्रिविध:, कथमित्याह- 'अत्ताण' त्तिआकर्षत्त्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तदुभयं तस्मिश्च विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्। उत्तर अा (आदेशाऽनादेशयोर्बहुवक्तव्यता 'संजोग' शब्दे सप्तमभागे करिष्यते) व्यपदेशे, आचा। एओवम आएसो, वाए उसंतेऽविरूवंमि / / 167|| एतदुपमानो वायावपि भवति आदेशो-व्यपदेश:। आचा.१ श्रु.१०७ उ। केसिंचिय आएसो, सण, णाणेहि वट्टए तित्थ (15) वेषांचिद् दुर्विदग्धबुद्धीनां ज्ञानलवाध्मातचेतसां-कदाग्रहास्तमनसाम् आदेशो-व्यपदेश: गूरणेति यावत् दर्शनज्ञानाभ्यां वर्तते। दर्श०४ तत्त्व। श्रुतपरिकर्मिततायाम् , भ०८ श०२ ऊ। श्रुतपरिकर्मणायाम् / भ०८ श०२ उ०। सूत्रे च। "आदेशो ण उववज्जतीति अणवढ्डो होति'' भवति आदेश:; सूत्रादित्यर्थः। निचू.१ उ./ तत्थदव्वओणं आभिणिबोहियनाणी आएसेणं सव्वाइंदव्वाई जाणइ, न पासइ। (सूत्र-३६) अथवा-आदेश इति-सूत्रादेशस्तस्मात्सूत्रादेशात्सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, नतु साक्षात्सर्वाणि पश्यति। नं०। आएसो त्ति व सुत्तं, सुओवलद्धेसु तस्स मइनाणं। पसरइतव्भावणया, विणा सुत्ताणुसारेणं 11405|| अथवा-आदेश: सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिन: सर्वद्रव्यादिविषयं मतिज्ञामं प्रसरति। विशे०। अङ्गोपाङ्गादिसूत्रेष्वबद्धा ये भावा:- पदार्था ज्ञानिभिः प्रकाशिताश्च ते कस्य तीर्थकरस्य समये कियन्त आदेशा उच्यतेएवं बद्धमबद्धं, आएसाणं हवंति पंच सया। जह एगा मरादेवा, अचंतंथावरा सिद्धा / / 1023 / / एवम्-अनन्तरोक्तप्रकारं सर्वं (वद्धं) लोकोत्तरं श्रुतम्। लौकिक त्यारण्यकादि द्रष्टव्यम् अबद्धं पुनरादेशानां भवन्ति पञ्चशतानि, किंभूतानीत्त्यत आह-यथैका-तस्मिन् समये अद्वितीया मरुदेवीऋषभजननी अत्यन्तस्थावरा-अनादिवनस्पतिराशेरुदत्य सिद्धानिष्ठितार्था संजाता। उपलक्षणमेतत् अन्येषामपि स्वयं भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकल-संस्थानसंभवादीनामिति, लौकिकमप्यनिबद्धं वेदितव्यम् / अड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थाऽनिबद्धत्वात्। अत्र वृद्धसंप्रदाय: "आरुहए पवयणे पंच आएससयाणि जाणि अणिबद्धाणि, तत्थेगं मरुदेवा णावि अंगेणा उवंगे पाढो अस्थि, जहा-अच्चंत थावरा होइऊण सिद्धत्ति, बिइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्थि वलयसंठाणं मोत्तुं, तइयं विण्हुस्स सातिरेगजोवणसयसहस्सविउव्वणं, चउत्थं करडओकुरुडा, दोसट्टियरुवज्जाया, कुणालाणयरीए निद्धणमूले वसही, वरिसासु देवयाणुकंपणं, नागरेहि निच्छुहणं, करडेण रूसिएण वुत्तं वरिस देव ! कुणालाए,' उक्कुरुडेण भणियं-'दस दिवसाणि पंच य' पुणरवि करडेण भणियं-'मुहिमेत्ताहिं धाराहिं' उक्कुरुडेण भणियं-'जहा रत्तिंतहा दिवं' एवं वोत्तूणमवक्कंता, कुणालाएविपण्णरसदिवसअणुबद्धवरिसणेणं सजाणवया (सा) जलेण उक्कतातओतेतइयवरिसे साएएणयरेदोऽविकालं काऊण अहे सत्तमाए पुढवीए काले णरगे बावीससागरोवमट्टिईआ णेरइया संवुत्ता। कुणालाणयरीविणा-सकालाओतेरसमे वरिसे महावीरस्स केवलणाणसमुप्पत्ती। एयं अनिबद्ध एवमाइपंचाऽऽएससयाणि अबद्धाणि एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीस पचड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचट्ठाणाणि, तंजहा-आलीढं, पञ्चालीढं, वइसाहं मंडलं, समपया तत्थालीढं दाहिणं पायं अग्गओहुत्तं काउं वामपायं पच्छओहुत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अभिंतराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए सम निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए (हे) सयणकरणं छठे ठाणं, इत्यलं विस्तरेण। आव०१ अ.। (सूत्रस्यादेशत्वे बहुवक्तव्यता 'आभिणिबोहियणाण' शब्देऽस्मिन्नेव भागे वक्ष्यते) *एष्य-त्रि०। आगमिष्यति, सूत्र०। 'आएसा वि भवंति सुव्वया' (204) आगमिष्यांश्च ये भविष्यन्ति। सूत्र०१ श्रु०२ अ०३ उ०। *आवेश-पुं। आविशतीत्यावेश: यस्मिन् स्थाने प्रविष्टे सागारिकस्याऽऽयासो जन्यते स आवेश:। ज्ञातिके स्वजने, सुहृदि, प्रभौ, परतीर्थिक चा व्या भाष्यकृदादेशशब्दव्याख्यानमाहआयासकरो आए-सितो उ आवेसणं व आविसइ। सो नायगो सुही वा, पभूव परतित्थितो वाऽवि ||2|| आयासकर आदेश: आदिशतीत्यादेश इति व्युत्पत्ते:, आदिशितो वा आदेश:। आदेश्यते सत्कारपुरस्सरमाकार्यत इत्यादेशव्युत्पत्तेः। अथवाआवेश इति संस्कारस्तत्र व्युत्पत्तिमाह-आवेशनं वाशब्द: शब्दसंस्कारापेक्षया विकल्पने, आविशतीत्यावेश: आवेशनं नाम यस्मिन् स्थाने प्रविष्टेन सागारिकस्याऽऽयासो जन्यते, स आदेश:, आवेशो वा नाम ज्ञातिक:-स्वजन: सुहृदा-मित्रं प्रभु-नायक: परतीर्थिको वाऽपि। व्य०९ ऊ। आ-विश-धञ्। अहङ्कारभेदे, संरम्भे, अभिनिवेशे, आसङ्गे, अनुप्रवेशे, यथा भूताऽऽवेश:। ग्रहभये, भूताधावेशरोगे चा वाचा आएसकारिन्- पुं (आदेशकारिन) आज्ञाकारिणि, कौटुम्बिकादौ, "कोथुवियपुरिसे सद्दावेंति" (सूत्र-१२४) कौटुम्बिकपुरुषान् - आदेशकारिणः। ज्ञा०१ श्रु०१ अ०