________________ आएस 54 अभिधानराजेन्द्रः भाग 2 आएस गाहावितियपदमणप्पज्जे, अंतगणादागयं ण विष्फाले। अप्पज्जं च गिलाणं, अच्छितुकामं च वचंतं // 164|| अणवज्जो ण विफालेति, ण विफालिज्जति वा, अवज्जो गिलाणेण पुच्छिज्जति गिलाणं वा वडो वा सो वा आदेसो। गिलाणो ण पुच्छिज्जति गिलाणं वा वडो वा आएसोनपुच्छिज्जति। अहवा तेण अपुच्छिएण चेव कहियं, जहातुब्भ सगासे अच्छिउकामो आगतो, अहवा-अपुच्छिएण चेव कहियं इहाहं वसितुं इमिणो कारणेण गच्छामि चेव, एव अविफालतो सुद्धो। सूत्रमजे भिक्खू साहिगरणं अविउसवियं पाहुणगं अकडपायच्छित्तं परं तिरायाओ विप्फालियं अविप्फालियं संभुजइ संभुसृतं वा साइज्जइ // 15 // 'जति' णिवेसे, भिक्खू-पुव्वावणितो, 'सह'-अधिकरणे, कषायभावशुभभावाधिकरणसहितेत्यर्थः। विविधं विविधेहिं वा पगारेहिं उसवियं-उवसामियं किं तं पाहुडं; कलहमित्त्यर्थः। ण वि ओसवियं अविओसवियं पाहुडं तंमि पाहुडकरणे जं पच्छित्तं भंडं जेण सो कडपच्छित्तो अ, मा, नो, ना, प्रतिषेधे,। तत्कृतं प्रायश्चित्तमकृतप्रायश्चित्त-जो त संभुजणसभोएण सभुजोत। एगमडलीए सभुति त्ति वुत्तं भवति। अहवा-दाणग्गहेणं संभोएणं भुजति, तस्स चउगुरुगा, आणादिणोय दोसा। नि, चू. 10 उ०ा आज्ञापने, बृ.१७०३प्रका स्थान आज्ञायाम्, ज्ञा. 1 श्रु. 1 अ.आदेशिते, आदिश्यतेसत्कारपुरस्सरमाकार्य्यत इत्यादेश: इति व्युत्पत्तेः। व्य.९ उ.। आदेशनमादेश:। उपचारे, (व्यवहारे) स्था०४ ठा०२ उठा विशे। आ०म० उपचारेऽर्थे, (आदेशवक्तव्यता आएससव्व' शब्देऽस्मिन्नेव भागे वक्ष्यते) उद्गम-दोषविशेषस्यौद्देशिकस्य तृतीये भेदे च। स च निर्ग्रन्थशाक्यतापसगैरिकाजीविकानां श्रमणानां कृते चादेशाख्यमिति। आदिश्यते-ज्ञाप्यते इत्यादेश:। (कर्मकरादिक) य: कस्यांचित् क्रियायां नियोज्यते कर्मकरादि:। आचा०२ श्रु२ चू०६ अ प्रकारे, नि.चू.१ ऊका "गहियाऽगहियम्मि आदेसे" (824) गृहीतागृहीतविषये आदेश:प्रकारश्चतुर्भङ्ग्यात्मक:। व्य०२ उछा दवओ,खेत्तओ२, कालओ३, भावओहदवओणं आभिणिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ, पासइ। खेत्तओ णं आमिणिबोहियनाणी आएसेणं सव्वखेत्तं जाणंइ, पासहा एवं कालओ, भावओ वि। (सूत्र-३२१+)। आदेश:-प्रकार: सामान्यविशेषरूपस्तत्रादेशेनोद्यतो द्रव्यमात्रतया नतु तद्गतसर्वविशेषापेक्षयेति भावः। अथवा-देशेन श्रुतपरिकर्मिततया सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति अवायधारणापेक्षयाऽवबुध्यते; ज्ञानस्यावायधारणारूपत्वात्। भ०८ श० 2 उ। आदेश:-प्रकार। स च द्विधा-सामान्यरूयो, विशेषरूपश्चेति।नं। कोऽयमादेश इत्याह आएसो त्ति पगारो, ओहादेसेण सव्वदव्वाई। धम्मत्थि आइयाई,जाणइ, न उसवभेदेण||४०३।। इह आदेशो नाम ज्ञातव्यवस्तुप्रकार:, स च द्विविध:-सामान्यप्रकारो, विशेषप्रकारश्च। तत्रौघादेशेन-सामान्यप्रकारेण; द्रव्यसामान्येनेत्यर्थः, सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्त: प्राणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्द्धर्मास्तिकाय इत्यादिरूपेण कियत्पर्याय- विशिष्टानि षडपिद्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः। विशे। "अन्नो वि य आएसो" अन्योवाऽऽदेश: प्रकार:। बृ. 3 ऊा आदिश्यत इत्यादेश: आचार्यपारम्पर्यश्रुत्याऽऽयातो वृद्ध-वादोऽयमैतिहमाचक्षते, स आदेश:। वृद्धवादाऽऽयाते दृष्टान्ते, आचा०१ श्रु०८ अ०१ उ.। आदिश्यत इत्यादेश: निर्देशे, नि. चू.१ उ०आदिश्यत इत्यादेशः। व्यापारनियोजने, आचार श्रु०१ चू० 1 अ० 1 उड़ा प्रतिपादने, "धुयमादिसंति" धूतम् मोक्षम् आदिशन्ति-प्रतिपादयन्तिा सूत्र 1 श्रु.१ अ० प्रतिवचने विशे०। मते, "मोत्तूणादेसतिगं" मुक्त्वा परिहत्यादेशत्रिकं मतत्रिकम्। पिं. विकल्पे, "आदेसाइमे होति" आदेशा:-विकल्पा:। नि०चू.१ उ. आिितम यदिया विशेषरूपानतिक्रमात्मिकया आदिश्यते-कथ्यत इत्यादेश: विशेषे, उत्त ००००००००००००००००००आएसे चेवणास्से hoth आदिह्रो आएसं-मिबहुविहे सरिसणाणचरणगते। सामित्तपव्वयाई-मिचेव किंचित्तओ वोच्छं / / 47 / / आइिति-मर्यादया विशेषरूपानतिक्रमात्मिकया आदि-श्यतेकथ्यत इति आदेशो-विशेषस्तस्मिन् तदन्यस्त्वनादेश: सामान्यं पूर्वत्र चैवशब्दयोः। समुच्चयावधारणार्थयो-भिन्नक्रमत्वात्तस्मिंश्चैव तत्र क्षेत्रविषयोऽनादेशे यथा जम्बूद्वीपजोऽयम्, आदेशे तु-यथा भारतोऽयं, कालविषयोऽनादेशे यथादौष्यमिकोऽयम् आदेशे तु-वासन्तिकोऽयं, भावविषयोऽना देशे भाववानयम्, आदेशे त्वौदयिकादिभाववानिति। सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाहियते। निर्युक्तौ तु विपर्ययाभिधानं जम्बूद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरतमिति, विशेषोऽपि मगधाद्यपक्षेया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेष-योरनियतत्वख्यापनार्थम् / उत्त०१ अ.। आएसो पुण दुविहो, अप्पियववहारणप्पितो चेव। एक्कक्को पुण तिविहो, अप्पाणा परे तदुभए य / / 4 / / आदेशोऽभिहितरूप: पुन:शब्दो विशेषणे, द्विविधो-द्विभेदः, कथमित्याह- 'अप्पिअववहाराणप्पिओ चेव' तिव्यवहारशब्दोऽत्र डमरुकमणिन्यायेनोभयत्र संबद्ध्यते, ततश्चार्पितो व्यवहारो यस्मिन्सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात्समास: अनर्पितव्यवहारस्तु तद्विपरीतस्तत्रार्पितो नाम क्षायिकादिर्भाव: स्वाधारे-भाववति ज्ञातोऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारण वक्त्रा स्थापित: अनर्पितस्तु वस्तुत: साधारत्वेऽपि निराधारप्ररूपणार्थ विवक्षितो यथा सर्व भावप्रधानः क्षायिको भा